________________
तदान
तद्दानं सात्त्विकं स्मृतम् वारुभूतं शिश्येऽथ तद्वाक्प्रविवेश तद्वाचाऽवदत् तद्दूरे तद्वन्ति । तदन्तस्य सर्वस्य.. तद्दष्टिः स्थिरा भवति ( खज्योति
तद्ध देवा उद्गीथम जहुरनेनैनानाभिभविष्याम इति
तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः
दर्शनात् ) दृष्ट्वा सर्वे लोका: पवित्रा भवन्ति
तद्देवा ज्योतिषां ज्योतिरायुर्होपासनेऽमृतम्
( तस्मात् ) तद्देवानां व्रतमाचरनोङ्कारे परे ब्रह्मणि पर्यवसितो भवेत् तद्देवाः प्राणे निश्श्रेयसं विचिन्त्य प्राणमेव प्रज्ञात्मानमभिसंस्तूय सतैः सर्वैरस्माल्लोकादुच्चक्रमुः कौ. उ. २।१४ तवं तन्मन्त्रात्तनुते, तन्नो देवं गुरुः रुद्रोप. ३ द्ध तथा चकार तच्छश्वत्संवर्तते छान्दो. ६ १३१२ तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् केनो. ४६
स्वाध्याय मुद्वत्राज
तद्ध स्म वै तद्विद्वान् वसिष्ठो
वसिष्ठो बभूव तद्ध स्माह-प्रातृदः पितरं किंस्विदेवैवं विदुषे साधु कुर्या किमेवामा असाधु कुर्यामिति तद्वापि ब्रह्मदत्तश्चेकितानेयो राजानं भक्षयन्नुवाचार्यं तस्य राजा मूर्धानं विपातयतात्... तद्धाम परमं मम [ भ.गी. सद्धाम सर्वेषां देवादीनामपि दुर्लभम्
तंद्भावतोऽन्यानत्य तिष्ठत्तस्मि
दधाति
पो मातरिश्वा तामृश्य न विवेद तद्धासुराः पाप्मना विविदुः तद्धास्यान्ततः क्षीयत एव (कमे )
२९
उपनिषद्वाक्यमहाकोशः
Jain Education International
स.गी. १७/२०
कौ. उ. २।१४ ईशा. ५
मं.ना. ११३
अद्वयता. ७
बृह. ४|४|१६
नृसिंहो. ६ ३
छान्दो. १ २११ तद्वैतदेके नानाछन्दसां सहस्रं
बृ. उ. ५।१२।१
बृह. १/३/२४ ८।२१+१५/६
सामर. ५४
तद्धवानं
ईशा. ४ छान्दो. ६।१२।१ छ. ११२ ४, ५, ६ बृह. १/४/१५
तद्धि तपः तद्धि तपः
तद्धि तपः स्वस्ति तपः (व्रतेऽप्रमादः ) काश्यामेव मुक्तिकामानाम्,
न त्याज्यं न त्याज्यम् तद्भेदं तर्ह्यव्याकृतमासीत्तनाम रूपाभ्यामेव व्याक्रियते तद्वै प्राजापत्यामिष्टिं कुर्वन्त्यथवा न कुर्यादामेय्यामेव कुर्यात् तद्वै प्राजापत्यमेवष्टिं कुर्वन्ति
ना. प. ३२७७
तदु तथा न कुर्यात् [जा. बा. ४+ प. हं. प. २
तद्वैतद्वोर आङ्गिरसः कृष्णाय देवकीपुत्रायक्त्वोवाचापिपास एव स बभूव तद्वैतत्सत्यकाम जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुकाय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानि तद्वैतत्सत्ये प्रतिष्ठितम् (मा. पा.) तद्वैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच
२२५
तयानबलयोगेन धारणाभि
निकृन्तयेत् तद्ध्यानं पूजनं कार्य (सूर्यस्य ) श्रेयस्कामैर्जितेन्द्रियैः
For Private & Personal Use Only
तैत्ति. १९/१
प्रतिजानते
छां.उ. १।१२।३ तद्वैतदेतदेव तदास सत्यमेव (मा.पा.) तद्वैतद्ब्रह्मा प्रजापतय उवाच, प्रजापतिर्मनवे ( एतामुपनिषदं ) छान्दो . ३ | १११४ तद्वैतलोकजिदेव न हैवालोक्यताया
१ ऐ. २।४।१
आशास्ति तद्वैव हंसो हंसमभ्युवाद हो हो हि मलाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवाज्योतिराततं तन्मा प्रसाङ्क्षी : तद्वैषां विजज्ञौ, तेभ्यो ह प्रादुर्बभूव तन्न व्यजानन्त किमिद यक्ष मिति
भस्मजा. २८
बृद्द. १४/७
छान्दो. ३२१७१६
छान्दो. ५/२/३ बृ. उ. ५|४|१
छान्दो. ३।११।४
१ ऐत. ३/५/१ बृ. उ. ५/४ । १
बृह. १।३।२८
छान्दो. ४।१।२
केनो. ३२
क्षुरिको १३
सूर्यता. १/११/
www.jainelibrary.org