________________
२२६
तद्धद्यान
उपनिषद्वाक्यमहाकोशः
तद्य
मपात
तद्धयानं प्रथमैरङ्गैः पडिनिष्पाद्यते.. भवसं. ३२९ तद्ब्रह्माहमस्मीति ब्रह्मागवमनुस्मरन् तद्धोचुः को नो वसिष्ठ इति
बृह. ६/११७
सभ्यासेन देहत्यागं करोति तद्धोभये देवासुग अनुबुबुधिरे;
स कृतकृस्यो भवति
ना. प. ३१८७ ते होचुर्हन्त तमात्मान
तद्ब्रह्माहमितिज्ञात्वाकृत कृत्योभवानघ अध्यात्मो. १० मन्विच्छामः
छान्दो. ८७२ तद्ब्रह्माहमिति ज्ञात्वा ब्रह्मसम्पद्यते तद्वद्धयस्तदात्मानः
भ.गी. ५।१७ क्रमात् । [ त्रि.ना. ५/८+ ब्र. चिं. ८ तहृद्धयस्तालापास्तद्विचेष्टासदा
तद्ब्रह्माहमितिज्ञात्वा सबंधैःप्रमुच्यते केव. १७ त्मका: ( उपास्यदेवतायाः) सामर. २५
तद्बह्मेत्यभिधीयते
ना.उ.ता. १२९ तद्ब्रह्म, स आत्मा, अङ्गान्यन्या देवताः तैत्ति. १।५।१ तद्ब्रह्मेत्युपासीत, ब्रह्मवान् भवति तैत्ति. ३।१०१४ तद्ब्रह्म चानृतं शुक्रं सा गतिः
मैत्रा. ६/२४ तद्रवाहमस्मीति कृतकृत्यो भवति प.ह.प. ९ तद्रह्मणस्तदध्यात्म तद्विष्णो
तद्भक्ता ये लब्धकामाश्च भुक्त्वा स्तपरायणम्
ते.बिं. ११९
___ तथापदं परमं यान्ति ते च रा. पू. ५:१० तद्ब्रह्म गः परिमर इत्युपासीत
तेत्ति. ३११०४
तद्भवति यत्रैते देवास्तत्प्राप्य । द्ब्रह्म तदमृतं, स आत्मा । छान्दो.८।१४।१ ___ तदमृतो भवति, यदमृता देवा... कौ. त. २०१४ सद्भह्म तदुपासितव्यमेतत् [याज्ञव.१ +ना.प.३१७७
तद्भवत्यल्पमेधसाम्
भ.गी. ७।२३ तद्ब्रह्म तत्परं धाम तद्धयेयं मोक्ष
तद्भस्म गायत्र्या सम्प्रोक्ष्य...रुद्रकाविणाम। अतिवाक्योदितं
मन्त्रैः पुनरभ्युक्ष्य शुद्धदेशे संसूक्ष्मं तद्विष्णोः परमं पदम् भवसं. ३।५।। स्थापयेत्
भस्मजा. १३ सद्ब्रह्म तापत्रयातीतं षट्रोशविनि
तद्धामात्रमिदं विश्वमिति न स्यात्ततः भुक्तं षडूमिवर्जितं पञ्चकोशा
पृथक् । जगद्भेदोऽपि तद्भानं.. महो. २१७ ती... एवमादिसर्वविलक्षणं
तद्भाविताः प्रपद्यन्ते पुनर्जन्मभवति
मुद्गलो. ४१ विवर्मिताः
क्षुरिको. २० तद्वह्म परमं शान्तं द्रह्मास्मि पर
तद्वासकं किमिति चेदुच्यते सच्छब्दपदम् । पञ्चब्रह्म परं विद्यात्.. पंचत्र. २०
वाच्यमविद्याशबलं ब्रह्म त्रि.भा. १२१ तद्रह्म ब्रह्म तत्परम् । तदभ्यासेन
तद्भिवा कण्ठमायाति तां नाडी लभ्येत पूर्वजन्मार्जितात्मनाम् कुंडिको.२०
पूरयन्..
क्षुरिको. ११ तद्ब्रह्म मनस्सहकारिचक्षुषान्त
तयो दर्शनेन गुणरहिताकाशंभवति अद्वयता. ४ दृष्ट्या वेद्यं...
अद्वयता. ६
तद्भभुवः स्वर्लक्षणमोकार एव राधोप. २२ तब्रह्मानन्दमद्वन्द्वंनिर्गुणंसत्यचिद्धनम् ,
तद्भर्भूस्थं भूस्थो वा विश्वरूपस्तद्भः विदित्वा स्वात्मनो रूपं (स्वात्म. रूपेण ) न बिभेति कुतश्चन वराहो. २०२०
प्राणः भूरसि भुवोऽति सुवरसि [ महो. ४७०+ कठरू. ३७
भूर्भूतये स्वाहा
पारमा. ५/६ तद्ब्रह्मा भिष्ट्रयमानं महो देवो भुवना
तद्य इत्थं विदुर्थे चेमेऽरण्ये श्रद्धातप न्याविवेश
मैत्रा. ६:३८ इत्युपासते
__ छान्दो.५।५०११ उद्ब्रह्मायतनं महत् (ध्रुवोर्मध्ये) ध्या.बि. ४०
तद्य इमे वीणायां गायन्त्येतं ते तद्रह्मास्मि न संशयः
म.पू. ५/६५
गायन्ति तस्मात्ते धनसनयः छान्दो. १७६ तद्रह्मास्मि परं पदम् । पञ्च ब्रह्म
तद्य इह रमणीयचरणा अभ्याशोह परं विद्यात्..
पं.ब. २० यत्ते रमणीयां योनिमापोरन् छान्दो.५।१०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org