________________
उपनिषद्वाक्यमहाकोशः
तद्यथा
२२७
तद्य इहात्मानमननुविध व्रजन्त्येता.
तथापि हिरण्यनिधि निहितश्वसत्यान्कामा स्तेषांसर्वेषुलोके
मक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो ध्व कामचारो भवति छान्दो. ८।१६ /
न बिन्देयुः
छान्दो. ८।३२ तद्य एवैतं ब्रहालोकं ब्रह्मचर्येणानु
तद्यथा पेशकारी पेशसो मात्रामु. विन्दन्ति तेषामेवैष ब्रह्मलोकः... छान्दो. ८।४।३
पादायान्यन्नवतरं कल्याणतरर तण एवैतावरं च ण्यं चार्णवौ... छो.उ. ८।५।४
रूपं तनुते, एवमेवायमात्मा.. बृह. ४।४।४ तथ एवेता वरं च ण्यं चार्णवी
| तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो - ब्रह्मलोके ब्रह्मचर्येणानुविन्दति
न बाह्यं किञ्चन वेद, नान्तरं, तेषामेवैष ब्रह्मलोकः..
छान्दो. ८1५।४ एवमेवाऽयं पुरुषः...
बृह.४।३।२१ तद्यत्किञ्चोमित्याहात्रवास्मै तद्रिच्यते १ऐत. ३१६६
| तद्यथा-बटरकाणि सम्पतन्तीव
हेश्यन्ते तानि यदा न पश्येत् तयत्तत्सत्यमसौ स आदित्यः बृह. ५।५।२
तदय्येवमेव विद्यात्
३ ऐत. २४।६ तधत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं
तयथा-बाशात्माऽन्तरात्मा परमात्मा न विजानास्यासु तदा माडीषु
चेति (मात्मत्रयम् ) १ मात्मो. १ सृप्तो भवति
तद्यथा-मक्षिका मधुकरराजानतद्यत्रतत्सुप्तः समस्तः सम्प्रसन्नः
__ मुत्क्रामन्तं सर्वा एवोत्क्रामन्ते प्रभो. २१४ स्वप्नं न विजानाति एष आत्मेति छान्दो.८।११।१ तद्यथा-मधुमक्षिका मधुकरराजानं तत्पराभावयन्त तस्मादोङ्कारः
...(मा. पा.)
प्रश्नो. २।४ पूर्वमुचायते
२अायवो. ८ तद्यथा महामत्स्य उभे कूलेऽनुसश्च. तद्यत्प्रथमममृतं तदसव उपजीव
रति पूर्वचापरंच एवमेवायं पुरुषः.. बृह. ४।३।१८ न्त्यमिना मुखेन
छान्दो. ३।६।६ तद्यथाऽऽनं वौदुंबरं वा पि८ सद्यत्सत्तामृतम् ,अथ यत्ति तन्मर्थम् छान्दो. ८१३१५ वा बन्धनात्प्रमुच्यते एवमेवायं तयत् स्वेनैव रूपेणाविस्तरामगच्छत् शौनको. ४४ पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य.. बृह. ॥३॥३६ तगथा क्षुरः क्षुरपानेऽवहितः स्या
तद्यथा स्थनाभौ च रथनेमो चाराः ।
सर्वसमर्पिता एवमेवास्मिन्नात्मनि.. द्विश्वम्भरो वा विश्वभरकुलायः को.उ. ४।१९।। तपथा गोनायोऽश्वन
सर्वाणि भूतानि सर्वा देवाः.. वृह. २।५:१५ नाय इत्येवं तदप माचक्षते छांदो. ६१८॥३,५
तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता:
कौ.उ. ३३९ तद्यथा तृगजलायुका तृणस्यान्तं
तद्यथा राजानमायान्तमुप्राः प्रत्ये. गत्वाऽन्यमाक्रममाक्रम्यात्मा
नसः सुभग्रामण्योऽनः पानरावनमुपसरदरत्येवमेवायमात्मा.. यह. ४।४।३ । सथैः प्रतिकल्पन्तेऽयमायात्य. तद्यथाऽन: सुसमाहितमुत्स.
यमागच्छतीत्येवमेवेममात्मानं.. बृह. ४॥२३७ सर्भद्यायात्
बृह. ४.२३५ तद्यथा राजानं प्रयियासन्तमप्राः तद्यथा महापथ मातत उभौ प्रामी
प्रत्येनसः सूतमामण्योऽभिसगच्छसीमं चामुं चैवमेवता
मायान्त्यवमेवेममात्मानमन्तमादित्यस्य रश्मय उभौ
काले सर्वे प्राणा अभिस. लोको गच्छन्ति छान्दो. ८६२ मायन्ति
बृह. ४।३।३८ सपथा-नथेन धावयलथपके पर्यवेक्षत
अद्यया लवणेन सुवर्ण सन्ध्याएवमहोराने पर्यवेक्षत को.स. १४ स्सुवर्णेनरजत र रजतेन सपु.. छाम्दो.४।१७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org