________________
२२८
तद्यथा
तद्यथा-वातो वाति, प्रजा निर्मुच्यते, एवमेतया..
सर्वाणि पर्णानि
तद्यथा शङ्कु संतृण्णान्येवमोङ्कारेण सर्वा वाकू सन्तृणा तद्यथा श्रेष्ठैः स्त्रैर्भुङ्गे यथा वा श्रेष्ठिनं स्वा भुञ्जन्त एवमेवैष प्राज्ञ आत्मैतैरात्मभिर्भुङ्क्ते तद्यथाऽसौ मात्रा पूर्वरूपोत्तररूपे... साम तद्भवति सामैवाहं संहितां मन्य इति
उपनिषद्वाक्यमहाकोशः
संहितो. ११३
तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्
तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा
छान्दो. २।२३।३
Jain Education International
कौ. उ. ४।२०
तद्यथा स्थूलया गया श्राद्धं कृतं भवेत् स्त्रवासह पितॄणाम् तद्यथाऽह्निनिर्व्वयनी तल्मीके मृता प्रत्यस्ता शयीत एवमेवेद शरीरं शेते तद्यथेषीकातूलमनौ प्रोतं प्रदूयेत, एवमेव हास्य सर्वे पाप्मानः
प्रदूयन्ते यः.. अग्निहोत्रं जुहोति छान्दो. ५/२४।३
३ ऐत. ११५/३
इतिहा. १
बृह. ४/४/७
१ ऐत. २ १ ४
बृह. १।३।१४
अभवत्
बृह. १।३।१६
तद्यदामृत्युमत्यमुच्यता दिशोऽभवन् बृह. १।३।१५
कौ. व. २३
तद्यथेह कर्मजितो लोकः क्षीयते,
एवमेवामुत्र पुण्यजितो लोकः.. छान्दो. ८०१३६ तद्यद्यपीद
तद्यथैतच्छात्राणां श्रीमत्तमं यश
स्त्रितमं... भवति तथो एवं . विद्वान् सर्वेषां श्रीमत्तमः .. तयथैवान्यमुष्मादाकाशात्समुत्थाय परंज्योतिरूपसम्पद्य स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते
छांदो. ८३१२/२
तद्यदपार शर आसीत्समहन्यव सा पृथिव्यभवत्
बृद. ११२/२
तद्यदपीदं शरीरमन्त्रं भवति (मा.पा.) छां.उ. ८/१०/३ तद्यदस्येदं विश्वं मित्रमासीद्यदिदं
किंच तस्माद्विश्वामित्र इत्याचक्षते
वद्यदा स्त्रियां सिध्यति, अथैनं जनयति, तदस्य प्रथमं जन्म तद्यदि तमाहुरमुं यजामुं यजेवि तद्यदिदमस्मिन्नन्तः पुरुषे ज्योति - स्तस्यैषा दृष्टिः
तथाच
तद्यदिदमाहुः संवत्सरं पयसा जुह्वपपुर्न मृत्युं जयतीति तद्यदिदं चक्षुः सोऽसावादित्यः
वृह. ११५/२
सो मुक्तिः सा मुक्ति: बृह. ३ | १/४ तद्यदिदं मनः सोऽसौ चन्द्रः ब्रह्मा स मुक्तिः
तद्यदिह वा एवं विद्वांस उभौ पर्वतावभिप्रवर्तेयाताम्
२ ऐव. ४।१
बृह- १।४।६
छांदो. ३११३१७
For Private & Personal Use Only
तद्यदेवत्त्रियां लोहितं भवति, अग्नेस्तद्रूपम् तद्यदेतदिदम्मयोऽमय: ( आत्मा तद्यदेवैतद्बहती सहस्रमनुष्टुप्सम्पन्नं
भवति
तद्यद्रयांस्तत्रे तस्माद्गायत्री नाम तद्यद्भक्तं प्रथममागच्छेत्तद्वोमीयम्
शरीरमन्वं
भवत्यनन्धः स भवति तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिध्यन्ति वर्त्मनी एव गच्छति तद्यद्रजत सेयं पृथिवी
बृह. ११२/४
बृह. ३१९/४
तद्यद्रेय आसीत्स संवत्सरोऽभवत् तद्यद्रोदयन्ति तस्माद्रुद्राः तद्यद्यपीदं भगवः शरीरमन्धं भवति छान्दो. ८/१०१३ तद्यश इत्युपासीत, तत्तेज इत्युपासीत कौ.उ. २२६ तद्यशः स इन्द्रः, स भूतानामधिपतिः १ ऐत. ३/७/१ तद्यस्मिन्नः प्रपन्नइदं शरीरमुत्थास्यति १ऐत. १/४/५ aur इमा अक्ष लोहिन्यो राजयस्ताभिरेन रुद्रोऽन्वायत्तः तथावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रंतावानन्तरेणाकाशः बृह. ३।३।२
गृह. २२/२
बृह. ३११/६
कौ.व. २ १३
१ ऐत. ३७/२ बृह. ४/४/५
१ऐस. १६३ बृह. ५११४|४ छांदो. १।१९।१
छांदो. ८।१०।१
छांदो. ४/१५/१ छांदो. ३।१९।२
www.jainelibrary.org