________________
२२४
तदेव
उपनिषद्वाक्यमहाकोशः
नहाने
-
तदेव सदाशिव एक निष्कल्मष
तदेषाऽभ्यनूक्ता-कामस्तो सममाद्यो देवोऽन्त्यमक्षरं व्याक्रियते त्रि.ता. १३ वर्तताधि मनसो रेतः प्रथम तदेव सद्धनम्, तदेव चिद्धनम् त्रि.म.ना. ७८) यदासीत् [.जा. १२२+ नृ.पू. १,१ तदेव स्थूलशरीरम् ( अन्नमयकोशः) पैङ्गलो. २१५ [ म.८1७।१७+
=मं.१०।१२९।४ तदेव(रुद्रसूक्ताभिषिक्तस्य)स्नपनपय:
[अवं. १९।५२।१+ तै.आ.१०२३३१ पीत्वा महापातकेभ्यो मुच्यते भस्मजा.२।१० तदेषाभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म तैत्ति. २१११ तदेवं ज्ञात्वा स्वरूपानुसन्धानं
तदेषां प्राणानां विज्ञानेन विज्ञानविनाऽन्यथाचारपरो न भवेत् ना. प. ५।११ मादाय य एषोन्तहदय आकाशतदेवं विद्वांस इहैवामृता भवन्ति शाटथाय. १८ स्वस्मिञ्छेते
बृह. २।१।१७ तदेवाग्निस्तदादित्यस्तद्वायुस्तदु
| तदक्षत बहु स्यां प्रजायेय छान्दो. ६२।३ चन्द्रमाः। तदेवं शुक्रं तद्ब्रह्म श्वेता. ४।२ (अथ)देतस्मिन्छरीरे एत. तदेवाकाशगीठं स्पार्शनं पीठं तेज:
त्सुखं भवति
प्रश्नो . ४.६ पीठममृतपीठं रत्नपीठं जानीयात् त्रि. ता. ५।२१ । | तदैतूपमामभि। परं मृत्यो अनुतदेवाग्निस्तद्वायुस्तत्सूर्यस्तदुचन्द्रमाः।
परेहि पंथाम् [ ऋ.अ.७।६।२६+ =मं.१०।१८।१ तदेव शुक्रममृतं तद्ब्रह्म.. महाना. ११७ [चित्त्यु. १५/२+
वा. सं. ३५७ तदेवाग्निस्तमसो ज्योतिरेकं तन्मे
[तै. पा. ३।१५।२+ अथर्व.१२।२।२१ मनः शिवसङ्कल्पमस्तु २ शिवसं. १० तदैनं वाक्सवैर्नामभिः सहाप्येति कौ.उ.३१३,४।१९ तदेवानन्तोपनिषद्विमृग्यम् त्रि.म.ना. ७१८ तरं मदीयं सरस्तदश्वत्थः सोमतदेवाधः शिवशक्त्याख्यमन्यत्तृतीयं
___ सवनस्तदपराजिता पूर्ब्रह्मणः छान्दो. ८।५।३ चेयं चान्द्री विद्या
त्रि. वा. १२१६ तदेव कापालकं सन्धाय य एष तदेवानन्दघनम्
त्रि.म.ना.७८ स्तन इवावलम्बते सेन्द्रयोनि: तदेवानुप्राविशत् , तदनु प्रविश्य
स वेदयोनिः
परब. २ सच त्यञ्चाभवत् तैत्ति. २६ तदोत्तमविदां लोकान्
भ.गी. १४।१४ तदेवाबाधितपरमतत्त्वम्
त्रि.म.ना. ७८ तद्गणेशः, सद्गणेशः, परं गणेशः ग.शो.ता. २२२ तदेवाभयमत्यन्तकल्याणं परमामृतं
तगृहीत एव प्राणो भवति, सद्रूपं परमं ब्रह्म.. कठरु. ३० __ गृहीता वाक्
बृह. २।२१७ तदेवामृतमुच्यते [कठो.५।८ +६११ तद्गोमयेन भसितं जातम्
बृ.जा. ११५ तेदवास्यात्वं, कह वा
तद्गोमयेन रक्षा जाता
बृ.जा. १६ अस्मै भवति बृह. १२२।१ सद्गोमयेन विभूतिर्जाता
बृ.जा. ११५ तदेवाश्वमेधस्याश्वमेधत्वम्
बृह. १२७ तदर्शनं सदाचारमूलम्
अद्वयता.७ तदेवाहं तदेवाहं ब्रह्मैवाहं सना
तदर्शनात्सर्वपापनिवृत्तिः
म.ग्रा. श२ तनम् । ब्रह्मैवाहं न संसारी.. ते. बि. ६।३१
| तदर्शने (ब्रह्मतेजसः ) तिस्रो मूर्तयः, तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ते. बि. ३३२ अमा प्रतिपत्पूर्णिमा च
मं.प्रा. २२ तदेवोपासितव्यम् ( परं ब्रह्म) तारसा. २१ । तदर्शनेन (परमहंसस्य) सकलं तदेवोपासितव्यं विज्ञेय गर्भादि
जगत्पवित्रं भवति
म.ग्रा. ५२ तारणम्
दत्तात्रे. १२१ तदर्शी (तारकदर्शी) विमुक्तफलतदेष श्लोको न पश्यो मृत्यु
स्ताहरव्योमसमानो भवति अद्वयता. ४ पश्यति, न रोगं नोत दुःखताम् छान्दो.॥२६२ तदानं राजसं स्मृतम्
भ.गी. १७१२१
दत्तात्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org