________________
अन्यथा
उपनिषद्वाक्यमहाकोशः
अन्वेष्ट
अन्यथाऽयः पतति ( भूतात्मा) मैत्रा. ४३ अन्ये च बहवः शूराः
भ. गी. १९ अन्यथा परे शब्दवादिनः...
अन्ये त्वेवमजानन्तः
भ.गी.१३१२६. शब्दमाकर्णयन्ति
मैत्रा. ६२२ अन्येनान्नेन ब्राह्मणान् भोजयित्वा अन्यथा ( उक्तलक्षणाभावांश्वेत )
(दुम्स्वप्ने)
३ऐत. २।४७ ब्राह्मणत्वसिद्धिर्नास्त्येव
व. सू. ९ अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे छान्दो .४।९।२ उन्यथाssलिङ्गयते कांता यन्यथा
अन्ये श्वान उपसमेत्योचुः-अन्नं नो... छां. १।१२।२ ऽऽलिङ्गयते सुता
जा. द.४/५१ अन्येपामधिपतिः सर्वैर्मानुष्यकोगैः अन्यथा सद्यदि मे असद्विदुः बा. मं. १९ सम्पन्नतमः
बृह. ४।३।३३ न्यथा सर्वपरिपूर्णस्य परब्रह्मणः...
। अन्येषां चैव सर्वेषां धार्य चैवानकेवलनिराकारत्वं त्रि.म.ना.२।४ लोद्भवं [ भस्म ]
बृ. जा. ५६ अन्यथेन्द्रोयतीन्तालावृकेभ्यःपातयति भस्मजा. १५६ अन्ये सातयेन योगेन
भ.गी.१३२२५ अन्यदपि सर्व सर्वगतं सर्व नृसिंहो. ९६ अन्यैश्च मलैः ( मामयैः ) बहुभिः टायदादुरविद्यया ईशा. १० परिपूर्ण (शरीरं)
मैत्रा. ३।४ अन्यदाहुरसम्भवात्
ईशा. १३ अन्योऽन्तरआत्माऽऽनन्दमयः, तेनैर.. तैत्ति. २१५ अन्यदीये तृणे रत्ने...मनसा
अन्योऽन्तरआत्माप्राणमयः, तेनैष पूर्णः तैत्ति. २।२।३ विनिवृत्तिर्या तदस्तेयं विदुर्बुधा: जा-द. ११११ अन्योऽन्तरआत्मा मनोमयः,तेनैप पूर्णः तैत्ति. २।३।१ अन्यदेव तद्विदितात्
केनो. ११४ अन्योऽन्तरआत्माविज्ञानमय, तेनैषपूर्णः तैत्ति. २।४ अन्यदेवाहुर्विद्यया ईशा. १० ____ अन्योऽन्यच्छृणुयात्
बृह.४।३।३१ मन्यदेवाहुः सम्भवात्
ईशा. १३ अन्योऽन्यजिनेत्(यत्रवान्यदिवस्यात्तत्र) बृह.५।३।३१ कन्यदत्तमुपाकरिष्यन बृह. ४।५।१ . अन्योऽन्यत् स्पृशेत
बृह.४।३।३१ अन्यन्न वीक्षत आत्मानो नान्यथा... नृसिंहो. ५।३ अन्योऽन्यदसयेन
बृह. ४।३।३१ (अथ) अन्यनाम प्रब्रूते यदस्य भवति बृह. १।४।१ अन्योऽन्यद्वदेत
बृह.४।३।३१ अन्यमाक्रममाक्रम्यात्मानमुपसंहरति वृद. ४।४।३ अन्योऽयदि जानीयात
बृह.४।३।३१ अन्ययाऽऽवर्तते पुनः भ.गी.८।२६ । अन्योऽन्यन्मन्वीत
बृह.४.३३३१ अन्यराजानस्ते क्षय्यलोका भवन्ति छां. ७२५२ अन्योन्यवायुपरिपीडितशुक्रवैविध्याअन्यविद्यापरिज्ञानमवश्यंनश्वरंभवेत् शु.र.उ.३।१४ द्विधा तनूःस्यात्ततोयुग्मा:प्रजायन्ते गों. ३ बन्यस्मात्सर्वस्मादन्तरतरंयदयमात्मा बृह. ११४८ अन्योन्यस्याविरोधेनएकतापटतेयदा, अन्यस्यानुज्ञाता ह्ययमोङ्कारः ओमिति
१यो.त.६६ घनुजानाति
अन्योऽप्येवं यो विदध्यात्ममेव कठो. ६।१८ अन्यं वरं नचिकेतो वृणीष्व कठो, ११२१
अन्यो वैतेषु स्थानेषु प्रत्यायते (सः) कौ. उ. १२२ अन्यः प्रियतरोभुवि ( न भविता) भ.गी.१८/६९
• अन्योऽसावन्योऽहमस्मीति ये विदुः... ना.प. ९।१ अन्यानि संयान्ति नवानि देही भ.गी.२२२२
' अन्योऽसावन्योऽहमिति न स अन्यान्कामान् वृणीष्व
मैत्रा. १११२ अन्यायेनार्थसञ्चयान्
भ.गी.१६३१२ वेद, यथा पशुः
बृ.उ.१।४।१०
गो.लो. ११११
अन्यो हि साक्षी भवति अन्या वाचो विमुञ्चथ मुण्ड. २।२।५
छां. ७२४२
अन्यो ह्यस्मिन्प्रतिष्ठित इति मन्यासक्तो न भुजानो न तिष्ठन्
...सम्भाष्येद्गुरुणा सह । शिवो. ७।१६ अन्वयं पुरुषविधः, तस्य प्राणएवशिरः तैत्ति. २।२,३ अन्ये मात्मानं न विदुरात्मना सामर, ७५ (?)अन्वेव मा भगवः शाधि छां.उ.४।२।४ मन्ये च जगतो भावाः...परं
| अन्वेष्टव्यं प्रयत्नेन मारुते खा- ११८ ज्योतिरान्तरम्
मुक्ति.२०६३
नृसिंहो. ८३
हठावस्थति सा प्रोक्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org