________________
अप.
उपनिषद्वाक्यमहाकोशः अपाणिअप उपस्पृश्य गृहानेति ततो यत्किच
अपरिमितोऽजोऽतयोऽचिन्त्य ददाति सा दक्षिणा
सहवै. १७ । एष आकाशात्मा [ आत्मा ] मैत्रा. ६।१७ अप एव भगवो राजनिति होवाच छां. ५।१६।१ | अपरिमितोऽपरिच्छिन्नः...स्वतंत्रोभपकारिणि कोपश्चेत्कोपेकोपःकथंनते याज्ञव. २३ ___ऽलिङ्गोऽमूर्तः...[ आत्मा ] मैत्रा. ७२ अपका योगहीनास्तु, पका योगेन... यो.शि.१।२६ | अपरे नियताहाराः
भ. गी.४।३० अपक्काःपरिपक्काश्च देहिनो द्विविधाः.. यो.शि.२५ अपरेयमितस्त्वन्या
भ.गी.७५ अपको दुःखदो भवेत् ( देहः) यो.शि.१२२७ अपरोक्षतया भासमानं (मात्मानं) . सु. ९ अपक्षीयमाणपक्षाद्यान्षण्मासान्
अपर्याप्तं तदस्माकं
भ.गी. १२१० दक्षिणादित्य एति
बृह. ६२।१६ अपवित्रमपश्यं च..भुक्तंजरयति ज्ञानी म. पू. ५/३ अपजहि परिघमित्युक्त्वोत्तिष्ठति छां.उ.२।२४।६ अपश्यतो हि किं स्यात्
बृह. ४।२।४ अपञ्चीकृतआकाशसम्भूतोरज्जुसर्पवत् कठरु. १६
अपश्यद्देवदेवस्य
भ.गी.११११३ (अथ) अपञ्चीकृतमहाभूतरजोश...
(अथ) अपश्यदृचमानुष्टुभी...यस्याप्राणमसृजत्
पैङ्गलो. २३ गान्यन्ये मन्त्राः
अव्यक्तो.३ (?)अपदसि नहि पद्यसे,नमस्तेतुरीयाय बृ.उ.५।१४।७
अपश्यं त्वावरोहन्तं नीलग्रीवं... नीलरु. २१ अपध्वान्तमूर्गुहिपूर्धिचक्षुर्मुमुग्ध्यस्मा
अपश्यं रुद्रमंस्यन्तं नीलग्रीवं... नीलरु.१ निधयेव बद्धान् [महाना.१६।७+ चाक्षु. ५+
अपहतपाप्मादिव्योदेवएकोनारायणः [
अध्यात्मो. १ सं.८।३।४=म.१०॥७३।११+
अपहतपाप्मानस्तिग्मतेजस ऊर्ध्व. तै. आ. ४।४२॥३+सामवे.१।३१९
वालखिल्याः
मैत्रा. २।३ अपधान्तं वरुणस्य तान् ..उपसेवेत छां. २।२२।१
अपहतपाप्मा ह्येष तेन यदशाति अप पुन मृत्यु जयति
बृह. ३।२।१० अपयेसंविद्रते तदेतदन्तर्विचक्षत इति पार्षे. ८१
। यत् पिबति...
छान्दो .१।२।९
अपहतपाप्मा ह्येष ब्रह्मलोकः छां.उ. ८.४१ अपरपक्षाद्यान्षदक्षिणति मासान्... छां. ५/१०१३
| अपहते पापकृत्यां लोकीभवत्ति, छां.उ.४|११२ अपरप्रयोज्यःस्वतंत्रोऽलिङ्गो..भास्करः मैत्रा. ७२
सर्वमायुरेति, ज्योग्जीवति +४।१२।२ अपरस्परसम्भूतम्
भ.गी. १६८ (2) अपरस्मै धारयस्व
बृ. उ.३३८५
अपहत्य पाप्मानमनन्ते स्वर्ग अपरं भवतो जन्म
भ. गी. ४४ लोके ध्येये प्रतितिष्ठति
केनो. ४.९ अपरं सन्त्यजेत्सर्वयदिच्छेदात्मनोहितं यो. कु. ३२४
अपहन्ता ह वै भयस्य तमसो भवति छो.उ. ११३०१ चित्र) अपरा (विद्या) ऋग्वेदो
(१)अपहार्षीत्स्ते यमकार्षीत् परशुमस्मै.. छां.उ.६।१६।१ यजुर्वेदः सामवेदो..शिक्षा कल्पो
अपागाचन्द्राबन्द्रत्वं
छा.उ. ६।४।३
अपागादग्नेरग्नित्वं व्याकरणं...ज्योतिषमिति मुण्ड. १।११५
छां.उ. ६।४।१ अपराजितमायतनमिन्द्रप्रजापती कौ. उ. ११३
अपागादादित्यादादित्यत्वं
छां.उ,६४२ अपराहः प्रतिहारः
छां.उ.२।९।७ अपागाद्विद्युतो विद्युत्वं
छा.उ.६।४।४ अपरिच्छिन्नमण्डलानि यथा
अपाङ् प्रातिस्वधयागृभीतो... १ऐत. १८४ दृश्यन्ते तद्वत्...
त्रि.म.ना.शत मत्यनासयोनिः [ऋक्सं.२।३।२१% मं.१११६४॥३८ अपरिमिततेजनेधाभिहितममौ..प्राणे मैत्रा. ६१३७ अपाणिपादमचक्षुःश्रोत्रमजिह्नमअपरिमितधा चात्मानं विभज्य
__ शरीरमग्राह्यमतिदेश्यम् (ब्रह्म) शां. २।१।२ . अपरिमितधाचोद्भूत उद्भूतत्वाद्भूतेषु ।
अपाणिपादमस्निग्धमलोहितं... सुबालो. ३।२ __घरति, प्रतिष्ठा सर्वभूतानां... मैत्रा. पा२ (तत्)अपाणिपादनित्यं वि सर्वगतं मुण्ड, १११६ अपरिमितानन्दविशेषशुद्धबोधानन्द.. त्रि.म.ना.७७ अपाणिपादा जननी ग्रहीत्री गुह्यका. ५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org