________________
इमॉल्लो
उपनिषद्वाक्यमहाकोशः
इहापि
इमॉल्लोकान कामानीकामरूप्यनु
इयं हि गुह्योपनिषत्सुगूढा गुह्यका. ७४ ___ सञ्चरन् , एनत्साम गायनास्ते तैत्ति.३।१०।५ इलासि मैत्रावरुणी वीरे वीरमइमां शान्तिमत्यन्तमेति [कठो.१।१७+ श्वेता.४१११ जीजनत..सा त्वं वीरवती भव बृह. ६।४।२८ इमां विज्ञाय सुधिया मदन्ती
इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिपरिस्नुता सर्पयतः स्वपीठम् त्रिपुरो.७ ___ शक्तिररुणा विश्वजन्या त्रिपुरो. १३ इमां सप्तपदा ज्ञानभूमिमाकर्णय...
इषुभिः प्रतियोत्स्यामि
भ.गी.२।४ नानया...मोहपङ्के निमज्जति महो.५।२१ इथे वोर्जे त्वा वायवस्थोपायवः स्थो इमॉल्लोकानीशत ईशनीभिः
अ.शिरः.५ ...इत्येवमादिं कृत्वा यजुर्वेदमधीते २प्रणवो. २१ इमा स्तदापो वरुणः पुनावघमर्षणः महाना.६।४। इष्टफलमेवोदानः, स एनं यजमानइमांस्त्वं व्याप्य तिष्ठसि भ.गी.१०१६ महरहर्ब्रह्म गमयति
प्रो.४४ (अथ)इमाः प्राण ते प्रजाः, आनन्द
इष्टमेवानिष्टमिव भाति, अनादि. रूपास्तिष्ठन्ति प्रश्नो.२।१० __संसार...भ्रमात्
त्रि. म.ना.५।३ इमाः षोडशकलाः पुरुषायणाः पुरुष
इष्टविषये बुद्धिः सुखबुद्धिः सर्वसारो. ५ प्राप्यातं गच्छन्ति
प्रश्रो.६१५ इष्टं मनिहाण, अमुं मनिषाण इमाः सोम्य नद्यः पुरस्तात्माच्यः
[ते.आ.३।१३।२ चित्त्यु. १३३ स्यन्दन्ते समुद्रमेवापियंति.. छान्दो.६।१०।१ इष्टः स्यामिति मे मतिः
भ.गी. १८१७० (?)इमे अन्य उपरे विचक्षणं...
इष्टानिष्ट्रोपपत्ति
भ.गी.१३१० आहुरर्पितम
प्रो.१२२ इष्टान् भोगान् हि वो देवाः भ.गी.३।१२ इमे जीवाः शरीरोपाधि भुजानाः
इष्टापूर्द बहुधाजातं जायमानं..बिभर्ति महाना.१।६ सुखं दुःखं प्राप्नुवंतो भवन्ति सामर.१०१ __इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्यो .. मुण्ड.१।२।१० इमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः
(?)इष्टापूर्त कृतमित्युपासते प्रश्नो.११९ सूजा इति
२ऐत. ३१ इष्टापूर्ते पुत्रपशृंश्च सर्वान, एतक्ते.. कठो.११८ इमे नूनमीदृशा अन्याशा इती.
(एवं) इष्टापूर्तेः शुभाशुभैर्न लिप्यते ब्रह्मो.१ ___ हानीनभ्यूदे
छा.उ.४|१४|२.
४ार इपासुकृते त याददेऽसाविति बृह. ६।४।१२ इमे बाला कयं त्याज्या जीविष्यति
इष्टोऽसि मे दृढमिति
भ.गी.१८०६४ मयाविना । मोहाद्धिचिन्तयत्येवं
(?)३वभिष्वङ्गः
मैत्रा.३१५ परमाया न पश्यति
शिवो. ७१०५
इष्ट्वा च शक्तितो यज्ञैः (सन्यासात्पूर्व) कउश्रु.१ इमौ स्थितावात्मशुबी तथा
.
मैना. ६३६
मा. ६॥३६ इह कर्मोपभोगाय तैः संसरति, इयमस्मिस्थितोदारासंसारेपरिपेलवा महो. ३.८
सोऽवशः
मैत्रा,६।३० यभियं नेत्यवचनेनैवानुभवन्नुवाच नृसिंहो. ७.३ इह चामुत्र चान्वेति विद्वान्देवासुराइयमेवर्गग्निःसामतदेतदेतस्यां..अग्निग्मः छां.२१
नुभयान्
अरुणो.४ इयमेव पृथिवीतो ही सर्वमुत्तिष्ठनि १ऐत. १.२।१ इह चामुत्र वा काम्यं...निष्काम इयं पृथिवी सोयां भूतानां मयु बृह. २।५।२ ज्ञानपर्व तु
भवसं.५७ इयं ब्रह्मविद्येयं ब्रह्मविद्या भाजा.२०१६ इह चेदवेदीदी सत्यमस्ति
केनो.२५ इयं महोपनिषत्रपुर्या यामक्षयं
इह चेदशकद्रोद्धं प्राक् शरीरस्य परमो गीभिरी
त्रिमुगे. १६
विस्रसः । ततः सर्गेपु लोकेपु कठो.६।४ इयं राधा यश्च कृष्णा रसाढे ह चैकदा
इहानादिससार सञ्चिता:कमेकोटयो__कृष्णार्थ द्विधाऽभूत्
राधिको.५ ऽनेनैव विलयं यान्ति
पैङ्गलो.३३ इयं विद्युत्संवेषां भूतानां मधु बृह. २।५८ , इहापि सन्मात्रमू, असदन्यत् नृसिंहो.९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org