________________
इन्द्रोऽय
उपनिषद्वाक्यमहाकोशः
इमांक.
%
इन्द्रोऽयमस्य जायेयं सव्ये चाक्षिण्य.
इमं प्राप्स्ये मनोरथम
भ.गी.१६।१३ वस्थिता । समागमस्तचोरेव.. मैत्रा.७११ इमं राजर्षयो विदुः
भ.गी. ४२ इन्द्रो राजा जगतो य ईशे
इमं विवस्वते योगं
भ. गी. ४१ ति.पा.३।१श६+ चित्त्यु.११।६ इमं मानवमावत नावतेत
छांदो.४।१५।६ इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो
इपं मे गङ्गे इति जलमादाय मृत्युरीशानः इति तस्मात्
[वासुदे.३+ गोपीचं.३+ ऊर्ध्वपुं.२ क्षत्रात्परं नास्ति बि.१।४।११+ नृ.पू.२।४ इमं मे गड़े यमुने सरस्वति ऋ.मं.१०७५1५+ इन्द्रो वे किल देवानामनुजावरासीत अव्यक्तो.८
[तै.आ.१०।९।१३+ महाना. ५।२१ इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा...
इमं मे वरुण श्रुधीहवमद्याचमृडय बहमेतमुपासे
बृह २।१।६ स्वामरस्युग...[क.अ.१४२११२ इन्द्रो वै (हैव) देवानामभिप्रवव्राज
=. १।२५।१९
वनदु.४३५६ विरोचनोऽसुराणां तौहासंविदानी छान्दो.८1७२ | इमं लोकं हीनतरं चाविशन्ति मुण्ड. श२।१० इन्द्रो ह वै नामेष योऽयं दक्षिणे
इमंसंसारमखिलमाशापाशविधायक महो. ५।१३३ ऽभन्पुरुषः
बृह.४।२।२ इमाअक्षन् लोहिन्योगजयस्ताभिरेनं बृ.उ. २।२।२ इम इति ह प्रतीकान्युदाजहार बृह.६२।३ इमा आपः सर्वेषां भूतानां मधु बृ. उ. २।५।२ इम एवं त्रयो लोकाः, एषु हीमे.. बृह.३।९८ इमा ऋचः सर्वकामार्थदाश्च ये ते इममात्मानमोङ्कारं नो व्याचस्व नृसिंहो.४१ पठन्त्यमला यान्ति मोक्षम् रामप.५।१० (एवमेव)इममात्मानमन्तकाले
इमा एव दिश आवरीवर्तिभुवनेष्यन्तः १ऐत.१०६.२ सर्वे प्राणा अभिसमायान्ति बृह.४।३।३८ (अथ) इमा देशदश नाडयो भवन्ति इममात्मानमाप्ततममुत्कृष्टतमं .. नृसिंहो.५७ तासामेकैकस्य द्वासप्तति सप्ततिः इममासन्यं प्राणमू चुस्त्वं न उद्गायेति बृ.उ.१३।७
शाखा नाडीसहस्राणि भवन्ति सुबालो. ४.३ (अथ) इममेव नाप्नोद्योऽयं मध्यमः
इमा दिशः सर्वेषां भूतानां मधु बृह. २।५।६ प्रागस्तानि ज्ञातुं दधिरे बृह.१।५।२१ इमा देवता अद उ आविरधिदैवतं ऐत. ११५।१ इममग्न बायुषे वर्चसे कृधि
(?) इमानि च क्षुद्रमिश्राणीव २ऐत. ५।३ इममेव नो भगवन्नोङ्कारमात्मान
इमानि पञ्च महाभूतानि पृथिवी मुपदिशेति तथेति ।
नृसिंहो.९।१ वायुराकाश आपोज्योती षि २ऐत. ५१३ (अथ) इममेवाकाशमभिनिष्पद्यन्ते बृह.६।२।१६ इमा नु कं भुवना सीषधेम
अरुणो.१ इममेवोङ्कारविद्योतं तुरीयतुरीय
इमामधीयानस्तर्कागमपुराणकाव्यादि. ___मात्मानमनुष्टुभाऽन्विष्य नृसिंहो.६।२ वागीश्वरो भवति
सारोप.३ इमंगुणसमाहार..समाधिरिति कथ्यते अ.पू.२१२८ इमामस्य प्राशंजहि, येनेदंविभजामहे नीलरु.३१४ इमं च लोकममुं च विज्ञानेनैव
इमावेव गौतमभरद्वाजौ
बृह.२।२।४ विजानाति छान्दो.७७१ इमावेव वसिष्टकश्यपौ
बृह.२।२।४ इमंचलोकममुंचेच्छतआशामुपास्वेति छांदो.७.१४।१ इमावेव विश्वामित्र जमदग्नी
बृह.२।२।४ इमं च लोकममुंचेच्छेयेत्यथेच्छते छांदो.७।३।१ . (अविद्या)इमां कथमहं हन्मीत्येषा इमं चाकृत्रिमानन्द..साधुसमभ्यसेत् ते.वि. ११३८ तेऽस्तु वि वारणा
महो.५।११५ इमं चामुं चामुष्मादादित्यात्प्रतायन्ते छांदो. ८६२ इमां देवीमिह वेद सव..न पुत्रदारा:.. इतिहा.८३ इमं चामुं चैवमेवैता आदित्यस्य
इमां महोपनिषदं ब्राह्मणो नित्यमधीते महो.६।८३ रश्मयउभौ लोको गच्छन्ति छांदो. ८६२ इमां रुद्राक्षजाबालोपनिपदं इमं प्राप्य भजस्व माम .गी. ९।३३ नित्यमधीते...
रु.जा.४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org