________________
इन्द्रिय
उपनिषद्वाक्यमहाकोशः इन्द्रोमा इन्द्रियग्राहनिर्मुक्तनिर्धनी निर्मला
न्द्रियाणिसंयोज्यमहिमा निरीक्षेत मैत्रा. ६।२१ मृते । अमनस्के हृदे स्नातः
इन्द्रियाणि हयानाहुः परामृतमुपाश्नुते
अमन. २।८९ - [कठो. ३।४+पैङ्गलो.४।२+ भवसं. २।११ इन्द्रिय बिलेऽविवशः प्रणवाख्यं प्रणे.
इन्द्रियाणीन्द्रियार्थेभ्यः. तारं भारूपं (यः पश्यति) सोऽपि
। [भ.गी.२।५८+२।६८+ योगो. २३ ..विशोको भवति मैत्रा. ६२५ इन्द्रियाणीन्द्रियार्थेषु
भ.गी.५।९ इन्द्रियस्येन्द्रियस्यार्थे
भ.गी. ३३४ इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं (?)इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत छां.उ. ३।१।३।
...प्रत्याहार:
१यो.त. ६८ इन्द्रियाग्निषु जुहति भ. गी. ४।२६ इन्द्रियार्थान् विमुढात्मा
भ. गी. ३१६ इन्द्रियाणां गतिस्परमते
इन्द्रियार्थान पञ्चस्वादूनि भवन्ति मैत्रा. ६।१० इन्द्रियाणां निरोधेन रागद्वेषक्षयेण
इन्द्रियार्थास्तद्वद्यो न स्पृशति मैत्रा. ६।१० च । अहिंसया च भूतानाम
इन्द्रियार्थेषु वैराग्यं
भ. गी. ११९ मृतत्वाय कल्पते [ना.प.३१४५+ भवसं. ५४९ इन्द्रियार्थयेदामुक्तोबाह्यज्ञानंनजायते अमन. ११२१ इन्द्रियाणां पृथग्भावमुदयास्तमयो
इन्द्रियेण ते यशसा यश आदद च यत् । पृथगुत्पद्यमानानां
इत्ययशो भवति
बृह.६।४।७,८ मत्वा धीरो न शोचति कठो. ६६
। इन्द्रियेण ते रेतसा रेत आददे। बह. ६।४१० इन्द्रियाणां प्रसङ्गेन दोषमृच्छति..
| इन्द्रियेण ते रेतसा रेत मादधामीति सनियम्य..सिद्धिं निगच्छति ना.प. ३१३६ । गर्मिण्येव भवति
बृह. ६।४।११ इन्द्रियाणां मनश्चास्मि
भ.गी.१०।२२ इन्द्रियेभ्यः परं मनः भ.गी.३।४२+ कठो.६७ इन्द्रियाणां मनो नाथो मनोनाथस्तु
इन्द्रियेभ्यः परा ह्या ह्यर्थेभ्यश्च मारुतः। मारुतस्य लयोनाथस्तं.. वराहो. २।८० परं मनः [कठो.३।१०+
गुह्यका.४१ इन्द्रियाणां मनो भवति (नारायणः) ना.उ.ता.३।१ इन्द्रियैरस्येन्द्रियाणि संस्पृश्य कौ.उ.२०१५ (एवं) इन्द्रियाणां यथाक्रमेण शब्द
इन्द्रियैर्बध्यते जीव आत्मा चैव __ स्पर्शरूपरसगन्धाश्चेति विषयाः शारीरको. १
न बध्यते
यो.चू.८४ इन्द्रियाणां विचरतां...बलादाहरणं
(?)इन्द्रियैर्मनसि सम्पद्यमानैः प्रमो.३।९ तेषां प्रत्याहारः स उच्यते जा.द. ७१,२ इन्द्रियविवशो भवेत् , तानि गाढं इन्द्रियाणां हि चरतां भ.गी. २०६७ नियम्यापि...
यो.शि.१२७ इन्द्रियाणि तन्मात्रेषु (विलीयन्ते) सुबालो. २।२ इन्द्रेण मुखेन न वै देवा अनन्ति न इन्द्रियाणि दशैकं च
भ.गी. १३१६ पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति छान्दो.३७१ इन्द्रियाणि पराण्याहुः
भ.गी. ३।४२ इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति छान्दो. ३।७.३ इन्द्रियाणि प्रमाथीनि भ.गी. २।६० (?)इन्द्रे बलं ददानीति
छां.उ.२/२२।५ इन्द्रियाणि मनो बुद्धिः
भ.गी.३।४० इन्द्रो गणेशो विष्णुर्गणेशः सूर्योगणेशः गणेशो.२।४ इन्द्रियाणि मनोबुद्धिकामक्रोधा
इन्द्रो जायते पुरुषोत्तमात्
कृ.पु.सि.२ दिकं जितम् । तेनैवविजितं सर्व
, इन्द्रो न यक्षो वृषभस्तुरापाट् बा.मं.४ नासो केनापि बध्यते यो. शि. ११३९ ' इन्द्रोऽप्राप्येव देवानेतद्भयं इन्द्रियाणि वाऽनं मनोन्नादंमनोवाऽन्नं सुबालो. १४।१ ददर्श यथैव....
छान्दो.८।९।१ इन्द्रियाणि समाहृत्य कूमोऽङ्गानीव.. ना.प.३।७४ ! इन्द्रो मायाभिः पुरुरूप ईयते बृह. २।५।१५ इन्द्रियाणि समाहृत्य मनसाऽऽत्मनि
ऋक्सं.अ.४७।३३ मं.६१४७११८ धारयेत् ।
जा.द.८१९ इन्द्रो मायाभिः पुरुहूत ईडे ग.पू.२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org