________________
-
-
इदंशउपनिषद्वाक्यमहाकोशः
इन्द्रिय(मथ)इदं शरीरं षण्णवत्यालात्मक
' इन्द्ररूपिणमात्मानं भावयन ... यो.शि.५/५३ भवति..प्राणो द्वादशांगुलाधिकः शाण्डि.१।४।२ इन्द्रलोकेषु (देवलोका:) गार्गि बृह. ३।६।१ इदं शरीरं स यथा प्रयोज्य
इन्द्रवजा इति प्रोक्तं मर्म जवानुकीर्तनं क्षुरिको. १३ आचरणे युक्तः
छांदो.८।१२।३ इन्द्रश्च विश्वे च देवाः, यज्ञश्च.. अरुणो. १ इदं सत्यमिदं सत्यं सत्यमेतदि.
इन्द्रश्चैव प्रजापतिश्च, त्रयस्त्रिर शो बृ. उ. ३।९।२ होच्यते । अहं सत्यं परं ब्रह्म.. वराहो.२१३८ इन्द्र श्रेष्ठानि द्रविणानि धेहि इदं सत्यं सर्वेषां भूतानां मधु बृह.२।५।१२ ।
[.मं. २।२२६
को. उ. २०११ इदं सर्वमन्तकाले कालाग्निः सूर्यो.
इन्द्रस्त्रियुप्पञ्चदशो बृहद्दीष्मः भैत्रा. ७२ ऽग्नुज्ञातो ह्ययमाता ददाति नृसिंहो.२७ इन्द्रस्त्वं प्राणते जसा । रुद्रोऽसि इद सवमसीत्येवेनं तदाह
कौ.उ.११६ परिरक्षिता
प्रश्रो. २।९ इदंसर्वममृजत् यदिदंकिच्च[तैत्ति.२।६ +छांदो.११२।५ इन्द्रस्य प्रियं धामोपजगाम(प्रतर्दनः) कौ.उ.३।१ (?)इदं सर्वमाददाना यन्ति को
इन्द्रस्य वनोऽसि वान्नः शर्ममेभव आरु.३ इदं सर्वमाददीय यदिद
। इन्द्रस्यात्मानं दशधाचरन्तम् चित्त्यु.११११ पृथिव्यां...(मा.पा.) केनो.३१९ । इन्द्रस्यात्मानः शतधा चरन्तम्
चित्त्यु.१११५ इदं सर्व तस्योपव्याख्यानं रामो.२।१ +ग.शो.१०१ इन्द्रस्यात्मा निहितः पञ्च होता चित्त्यु.११॥३ इदं सर्व तस्योपव्याख्यानं
इन्द्रस्याभयायासुरेभ्यः क्षयायेमाभूतं भवन्..ओङ्कार एक माण्डू.१
मविद्यामसृजत् (बृहस्पतिः)
मैत्री.७९ इदं सर्वन मे किंचित्..न मेकालो..
इन्द्रस्यायं वनः कृतः सार्गलः नमेध्याता न मे ध्येयं...चिदहं
सपरिश्रयः
बृ.उ. ६।४।२३ ..स जीवन्मुक्त उच्यते ते.बि.११॥३० इन्द्रं विचिक्युः परमे व्योमन् व यदयमात्मा बृह.२।४।६+ ४/५/७
३।११।९+
चित्त्यु.१११९ इदं सर्व यदयमात्मा मायामात्रः नृसिंहो.५।१ इन्द्र राजानः सवितारमेतम् इदं सर्व यदयमात्मेति भावयन्कृत
[ते.आ.३।११।४+ चित्त्यु.१०४ कृत्यो भवति
म.ग्रा.२८ इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः साम. १९७० इदं सर्व स्वात्मानमेव करोति नृसिंहो.२७
[.म.११७१०४ वनदु.३९ ५२,६४,७५ इदं हि मनसैवेदं मनुते गोपालो.१।१०
म.व.२०१३९१ इदं हि सत्संविन्मयस्वायमेवं नृसिंहो. ९८
इन्द्रं शरणं प्रपन्नोऽभूवम्
छां.उ.२।२२।३ इदानीमस्मि संवृत्तः
भ.गी.१११५१ इन्द्रः स चन्द्रः परमः परात्मा हेरम्बो .७ इदानीमरमीत्यहमेक एव, स्थान.
इन्द्रः सत्यादेव नेयाय, सत्यं हीन्द्र: कौ.उ. ३११ मेदादवस्थाभेदः
म.बा.२७
इन्द्राग्नी मित्रावरुणो...ते नो इद्धो अग्निरिव विश्वरूप:
मैत्रा.७१ मुञ्चन्त्वेनसो..
सहवै.३ इध्मस्येव प्रक्षायतो मातस्योच्छेषि.. सहवै.८ इन्द्रात् परितन्वं मम इति १ऐत.३२६३ इन्द्र एक सूर्य एकं जजान ऋ.मं.४५८।४ इन्द्रादयस्तामसराजसात्मिका: पा.ब.२
[वा.सं.१७/९२+ते.आ.१०।१०।३ महाना.८।११ इन्द्रादयो दिक्पतयोऽमृतान्धप्तो इन्द्रजालमिव मायामयम्
मैत्रा.४२ । वृन्ताग्रगाः सिद्धगणा: ससिद्धाः १बिल्वो.४ इन्द्रप्रजापतीद्वारगोपौ(ब्रह्मलोकस्य) को.उ.११३ । इन्द्रादयोऽष्टौ दशमे ( आवरणे) सूर्यता. ५।१ इन्द्रमग्निं च ये विदुः सिकता
इन्द्रियग्रामपदयोः श्वासनिश्श्वास. __ इव संयन्ति
अरुणो.
पक्षयोः । सच्छिन्नयोर्मन: पक्षी इन्द्रमेवाप्येति य इन्द्रमेवास्तमेति
सुबालो.९७ स्थिरः सन्नवसीदति
अमन. २।८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org