________________
शानानां उपनिषद्वाक्यमहाकोशः झये स- .
२०१ ज्ञानानां चिन्मयातीता शून्यानां
ज्ञानेनाकाशकल्पेन धर्मान्योगगनोशस्यसाक्षिणी। यस्याः परतरं
पमान । ज्ञेयाभिनेन सम्बुद्धस्तं नास्ति सैषा दुर्गा प्रकीर्तिता देव्यु. २१ वन्दे द्विपदा दरम्
म.शां. १ ज्ञानानां ज्ञानमुत्तमम्
भ. गी. १४१ ज्ञानेनाज्ञान कार्यस्य स मूलस्यलयों झानान्मुक्तिमवाप्नुयात्
शिवो. ७७४
यदि । तिष्ठत्ययं कथं देह इति
शङ्कावतोजडान । समाधातुंबाह्यशानामृततृप्तयोगिनो न किश्चित् कर्तव्यमस्ति, तदस्ति चेन स
दृश्या प्रारब्धं वदति श्रुतिः अध्यात्मो. ५९
ज्ञानेनैव विना योगो न सिद्ध्यति तत्वविद्भवति
पैङ्गलो. ४९
कदाचन । जन्मान्तरैश्च बहुभिज्ञानामृतरसो येन सदास्वादितो
योगो ज्ञानेन लभ्यते यो.शि. १५२ भवेत् । स सर्वकार्यमुत्सृज्य तत्रैव
ज्ञानेनैव हि संसारविनाशो परिधावति - जा. द. ६।४८ नैव कर्मणा
रुद्रह. ३५ ज्ञानामृतेन तमस्य कृत्यस्य योगिनः।
ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणचतुष्टयं न चास्ति किञ्चित्कर्तव्य.. जा. द. १२३ चतुर्दशकरणयुक्तं जाग्रत् शारीरको. १० ज्ञानावस्थितचेतसः
भ. गी. ४।२३ । ( अथ )ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियज्ञानिनस्तत्त्वदर्शिनः
भ.गी. ४॥३४ ! पञ्चकं प्राणादिपञ्चकं वियदाज्ञानिनामूर्ध्वगो भूयादज्ञाने
दिपञ्चकमन्तःकरणचतुष्टयं कामस्यादधोमुखः । एवं वै
कर्मतमांस्यष्टपुरम्
पैङ्गलो. २६ प्रणवस्तिष्ठेत्
यो. चू. ७८ ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रज्ञानिनां ज्ञानदा सत्यं दानवानां
त्वग्लोचनादयः विनाशिनी ( महालक्ष्मीः) ना. पू.ता.२।३ ज्ञानेन्द्रियःसहबुद्धिर्विज्ञानमयकोश: पैङ्गलो. २१५ ज्ञानिनो नित्यवैरिणा
भ. गी. ३।३९ ज्ञानेन्द्रियैःसह मनो मनोमयकोशः पैङ्गलो. २१५ शानिनो हृदयं मूढैतिं चेत्
ज्ञाने परिसमाप्यते
भ.गी. ४१३३ कल्पनं तदा । श्वानेन सागरे
. ज्ञानबिभर्ति ज्ञायमानं च पश्येत् 'पीते निःशेषेण जावेत् ते. बिं. ६।९६ ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न ज्ञानिभ्योऽपि मतोऽधिकः भ. गी. ६।४६ नश्यति । प्रदत्वास्वफलं लक्ष्यज्ञानी च भरतर्षभ भ.गी.७।१६ . मुद्दिश्योत्सृष्टवाणवत्
अध्यात्मो. ५३ ज्ञानी स्वात्मैव मे मतम्
भ.गी. ७१० ज्ञेयं वस्तुपरित्यागाद्विलयं याति ज्ञाने च त्रिविधे झये क्रमेण विदिते
मानसम् । मानसे विलयं याते स्वयम् । सर्वज्ञता हि सर्वत्र
कैवल्यमवशिष्यते
शांडि.१७॥२३ भवतीह महाधियः
अ. शां. ८९ ज्ञेयं चाज्ञेयं च विकल्पासहिष्णु ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं
तत्सशक्तिकं गजवक्त्रं गजाकारं परित्यजेत् ब्र. वि. ३६ जगदेवावरुन्धे
ग.शो. ३३ ज्ञानेन तु तदज्ञानं भ.गी. ५.१६ ज्ञेयं चोक्तं समासतः
भ.गी. १३॥१९ ज्ञानेन विज्ञाने शेये परमात्मनि
ज्ञेयं यत्तत्प्रवक्ष्यामि
भ.गी. १३३१३ हृदि संस्थिते देहे लब्धाशान्ति
. ज्ञेयं सर्वप्रतीतं च तज्ज्ञानं मन पदं गते तदा प्रभामनोबुद्धि
उच्यते । ज्ञानं ज्ञेयं समं नष्ट शून्यं भवति
पैङ्गलो. ४।९. नान्यः पन्था द्वितीयकः शांडि. १२१२२
वराहो. १२२
श्वेता. ५।२
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org