________________
२०२
उपनिषद्वाक्यमहाकोशः
सधत्त्व
ज्ञेयः स नित्यसन्यासी ज्ञेयोऽसि नियतात्मभिः
भ.गी. ५३ । ज्ञोऽमतोहुतसंवित्कः शुद्धः संविष्टो
निर्विन इममसुनियमेऽनुभूय भ.गी. ८२ । इहेदं सर्व दृष्टा.. स प्रपञ्चहीनः.. नृसिंहो. ३३
झषाणां मकरश्चास्मि
भ.गी. १०।३१ । णकारो भगवान् भवति (नारायण:) तारसा. १४
...
त इमेऽवस्थिता युद्धे
भ.गी. १११३ त ऐक्षन्तास्माकमेवायं विजयोत इमे सत्या: कामा अनृतापिधानाः छान्दो. ८।३१ ऽस्माकमेवायं महिमेति केनो. ३२१ त इह व्याघ्रो वा सिरहो वा वृको वा
तकारस्तारलक्ष्या च वैराजः प्रस्तरः वराहो कीटो वा..यद्यद्भवन्ति
स्मृतः । इकाररूपिणी...महातदा भवन्ति छिान्दो.६।९।३ +६।१०१२
माया... बव्यक्तस्वरूपा भक्तीति त इह ब्रीहियवा ओषधिवनसतय
सीतेत्युदाहरन्ति
सीतो. २,३ ___ स्तिलमाषा इति जायन्ते छान्दो.५।१०।६ : तक्रं क्षीरस्वरूपं चेत्कचिन्नित्यं त ऋपयोऽभवस्तदृषीणामूषित्वम् सहवै. १३ । जगढ़वेत्
ते.बि.६१८० त ऋषीनब्रुन्-नमोवोऽस्तु भगवतो
तक्ष्णुवन्ति वासीभिः कृण्वति फलीऽस्मिन्धामनिकेनःसमर्पयामीति सहवे. ११ भिर्न हैव शकुवत इति भाषे. १२२ त एतस्यैव सर्वे रूपमभवन् बृह. १।५।२१ । तच्च कारणमेकं हि न भिन्नं नोभयात एतदेवरूपमभिसंविशन्त्येतस्माद्रूपा.
त्मकम् । भेदः सर्वत्र मिथ्यव दुद्यन्ति [छान्दो ३।६।२+७।२+८।२ +९।२+१०।२।। धर्मादेरनिरूपणात्।
पश्चत्र. ३२ त एतं ब्रह्मयज्ञमपश्यंतमाहरन्
तच्चक्रमध्ये पापपुण्यप्रचोदितो त एतानि सूक्तान्यपश्यन् यदवा
जीवो भ्रमति
शांडि. ४४ देवहेलनं यददीव्यं..
सहवै. ११
तञ्चक्षुषाऽजिघृक्षत, तन्नाशकोत एतावन्तो भवन्ति (पशव:)
चक्षुषा ग्रहीतुम्
२ऐत. ३५ यथाप्रज्ञं हि संभवाः
तच्च न मुख्योऽस्ति, कोऽयं मुख्य १ऐत. ३।२।४ इति च हृदयं मुख्यः ..
प.हं.प. २ त एते सर्व एव समाः सर्वेऽनन्ताः
तच निरतिशयानन्दाखण्डब्रह्मास यो हैतानन्तवत उपास्ते.
__ नन्दनिजमूर्त्या कारेण बलति त्रि.म.ना. १२४ ऽनन्तर लोकं जयति
बृह.१।५।१३ त एनं तृप्ता आयुषा तेजसा वचसा
तञ्च संस्मृत्य संस्मृत्य
भ.गी. १८१७७ श्रिया..ब्रह्मवसेनाद्येन चतर्प यन्ति सहवै. १४
तच्चानन्दसमुद्रममा योगिनो भवन्ति,
___ तदपेक्षया इन्द्रादयःस्वल्पानन्दाः मं.बा. २।९ त एव पुनरावर्तन्ते तस्मादेते ऋषयः
तचानिर्वाच्यमनिदेश्यमखण्डान. प्रजाकामा दक्षिण प्रतिपद्यते प्रो. १९
। न्दैकरसात्मकं भवति
त्रि.म. ना. ११४ त एव भूमतां प्राप्ताः संशान्ताशेष.
तच्चालौकिकपरमानन्दलझणाकिल्विषा:..येयाता विमनस्कताम् महो. ५।६० खण्डामिततेजोरा शिर्बलति त्रि.म.ना. ११४ त एवमेवानुपरिवर्तन्ते
वृह. पारा१६ तच्चित्स्वरूपं निर्विकारमद्वैतं च ग.शो. ४२ त एवैनमुपमन्त्रयते ददाम त इति कौ.उ. २।१,२ तचेजिज्ञास्यसि मावगत एषु लोकेष्वस्पर्धन्त बृ. उ. १।३।१
अव्यक्तो. २ त ऐक्षन्त हन्तनमासुरं पाप्मानं
। तच्चेवं याज्ञवल्क्य सूत्रमविद्वा. प्रसाम इति नृसिंहो. ६१ स्तं चान्तर्यामिणं..
बृह. ३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org