________________
नैनं प्राणो उपनिषद्वाक्यमहाकोशः
नैषा मनोनैनं प्राणो जहाति सर्वाण्येनं
। नैव तत्र काचन भिदाऽस्त्यथ भूतान्यभिरक्षन्ति
बृह. ४|११३ तस्यायमादेशोऽमात्रश्चतुर्थोऽव्यवनैनं मनो जहाति सर्वाण्येनं
हार्यः प्रपञ्चोपशमः शिवोऽद्वैत भूतान्यभिरक्षन्ति
बृह. ४११६६ ॐकार आत्मैव संविशत्यात्मनाऽऽत्मानम्
नृसिंहो. २१७ नैनं मृत्युरानोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति बृद. ११२७
नव तस्य कृतेनार्थो नाकृतेनेह कश्चन भ.गी. ३११८ नैनं वारजहाति सर्वाण्येनं
नैव त्यागफलं लभेत्
भ.गी. १८८ भूतान्यभिरक्षन्ति
जा. ११२ नैव देहादिसञ्चातो घटनदृष्टिगोचरः वराहो. २०२४ नैनं वाचा स्मियं वनैनमस्त्री पुभान्वन् १ऐत.३।८।
नैवमात्मा प्रवचनशतेनापि लभ्यते, न नैन विद्वांसमनृतं हिनस्ति ।
बहुश्रुतेन, न बुद्धिज्ञानाश्रितेन, न बृह. ५/५।१
सुबालो.९।१४ नैनं श्रोत्रर जहाति सर्वाण्येन
नैव सव्यापसव्येन भिक्षाकाले . भूतान्यभिरक्षन्ति __ बृह. ४.१५ विशेगृहान्
१सं.सो.२।६३ ननं हृदयं जहाति सम्धिन
नव स्त्री न पुमानेष न चैवायं भूतात्यभिरक्षन्ति
बृह. ४।११७ नपुंसकः । यद्यच्छरीरमादत्ते तेन नैनामूर्ध्व न तिर्यक्व न पश्यं
तेन स युज्यते [ श्वेताश्व. ५/१०+ भवसं. २।२५ परिजनभत्
गुह्यका. ६२ नैव खी न पुमानेषा नैव चेयं नैनां प्राप्य विमुह्यति
नपुंसका। यद्यच्छरीरमादत्ते
भ.गी.२०७२ नैनेन किञ्चनानावृतं नैनेन
___तेन तेनैव युज्यते
गुह्यका. ६५ किश्वनासंवृतम्
नैवं पापमवाप्स्यसि
भ.गी.२॥३८ बृह. २।५।१८ | नैवं शोचितुमर्हसि
भ.गी.२।२६ नैरात्म्यवादकुहकैमिथ्या दृष्टान्त
नैव वाचा न मनसा प्राप्तुं शक्यो न हेतुभिः । भ्राम्यल्लोको न जानाति
चक्षुषा । नीति अवतोऽन्यत्र वेदविद्यान्तरं तु यत्
भैत्रा. ७८ कथं तदुपलभ्यते
कठो. ६.१२ नैव किञ्चित् करोति स:
भ.गी. २०२० नवातोऽयो ह्ययमात्मैकल एव नृसिंहो. ८१ नव किश्चित् करोमीति
भ.गी. ५।८
नैवात्मनःसदाजीवेविकारावयवौ तथा अद्वैत. ७ नैव कुर्वन्न कारयन्
भ. गी. ५.१३
नैवाददीत पाथेयं यतिः किञ्चिदनैव केनच नाय, कुत उ एतावत्
__ नापदि। पक्कमापत्सु गृह्णीयात् १सं.सो.२।९२
नैवास्या अन्तं गच्छत्यनन्ता हि दिशो प्रतिगृह्णीयात्
बृह. ५।१४।६
दिशो वै सत्राट नैव चिन्त्यं न ( चाचिन्त्यमचिन्त्यं )
बृह. ४।१।५
नै किचनाप आसीत् बृह.१२.१ +सुवालो. ६१ चाचिन्त्यं नाचिन्त्यं चिन्त्यमेव च।
। तेन सुरभि न दुर्गन्धि विजानाति छान्दो. १०२।९ पक्षपातनिनिर्मकं ब्रह्मा सम्पद्यते
नैवेनं युः पितृहासीति, मातृ(दामम् त्रिता.९४६+ प्र. वि.६
___ हसीति, न भ्रातृहासीति.. छांदो. ७१५।३ नैव तत्र कान भिदाऽस्त्यत्र हि
नैवैषोऽस्य दोषेण दुष्यति छांदो.८।१०११,२ भिदामिव मन्यमानः शतधा
नेषा तकण मतिरापनेया प्रोकाऽन्येसहस्रधा भिन्नो मृत्योः स मृत्यु
नैव सुविज्ञानाय प्रेष्ठ
कठो. २१९ मानोति तदेतदद्वयं स्वप्रकाशं
नैषा योगसिद्धिः (पूर्वोक्का) महावा. २ महानन्दमात्मैवैतत् नृसिंहो. ८७ । नैषा ( पूर्वोक्ता) मनोव्यः
महावा. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org