________________
३५२ नैषा स. उपनिषवाक्यमहाकोशः
ध्यासोप. नैषा समाधिः ( पूर्वोक्ता) महावा. २ नोत्तिष्ठति न तिष्ठति। न याति न नेषोऽधकारोऽयमात्मा
महावा. २ : पायाति न च नेह न चेह वित् महो. ५।१०२ नैष्कर्म्यसिद्धि परमा
भ.गी. १८१४९ नोत्थापयेत्सुखासीनं शयानं न नैकर्म्य पुरुषोऽभुते
भ.गी. २४ । प्रबोधयेत् । मासीनो गुरुमासीनं नैष्कर्येण न तस्यार्थस्तस्यार्थोऽस्ति
शयानं न प्रबोधयेत्
शिवो. ७३१ __ न कर्मभिः।..यस्यनिर्वासनमनः मुक्तिको.२।२० नोदेति नास्तमायाति सुखदुःखे नो एतनाना तद्यथा रथस्यारेषु नेमि
मन:प्रभा । यथाप्राप्तस्थितिर्यस्य रर्पिता नामावरा अर्पिता एवमेवैता
स जीवन्मुक्त उच्यते
वराहो. ४।२२ भूतमात्राः प्रज्ञामात्रास्वर्पिता:
नोद्विजेत् प्राप्य चाप्रियम्
भ.गी.५/२० प्रज्ञामात्राः प्राणे अर्पिताः
को. त. ३९ नोदेगी न च तुष्टात्मा संसारे नो एव स्वयं नास्य प्रजा पुरा
नावसीदति
महो. ६६३ कालात्प्रवर्तते को. त. ४१६ नो न वेदेति वेद च
केनो. २१२ नो एवं स्वयं नास्य प्रजा पुरा
नोपजन र स्मरन्निद शरीर * स यथा ___ कालात् सम्मोइमेति
कौ.त. ४३१२
प्रयोज्य आचरणे युक्त एवमेवायनो एव स्वयं नास्य प्रजा पुरा
मस्मिन्छरीरे प्राणो युक्तः छांदो.८।१२।३ - कालात्प्रमीयते.
को. त. ४।१३ नोभयतः प्रज्ञो न प्रज्ञानघनोन नो एवान्यत्रैतस्माद्वसाऽपराणि
प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेद्यं पच वर्षाणि
छांदो.८।११।३ नास्तीत्येतनिर्वाणानुशासनमिति सुबालो.५।१५ नो एवासाधुना कनीयानेष सर्वेश्वर
नोभयतः प्रज्ञा प्रज्ञानघनां...चतुर्थ__ एष भूताधिपतिरेष सेतुर्विधरणः बृह. ४।४।२२ खण्डात्मिकां मन्यते
श्रीवि.वा.४१ नो एवासाधुना कर्मणा कनीयानेष
नौषधानि न मत्राश्च न होमा न होवैनं साधु कर्म कारयति तं
जपस्तथा । त्रायते मृत्युनोपेतं यमन्वानुनेषत्येष एवैनमसाधुकर्म
जरया चापि मानवम्
भवसं.२०१६ कारयति
को.त. ३१९ व्यग्रोधफलमत माहरेतीदं भगव नो एवेमानि भूतानि विनाशमेवा
इति मिन्धीति
छांदो.६।१२१ पीतो भवति नाहमत्र भोग्य
। न्यमीमिषदा ३ इत्यधिदेवतम् केनो.४४ पश्यामि [छांदो. ८११२१,२
न्यायार्जितवन श्रान्ते श्रद्रया वैदिके नो चेन्मौनं समास्थाय निर्मानो
जने। अन्यद्वा यत्प्रदीयन्ते गतमत्सरः।भावयन्मनसा विष्णु
वहानं प्रोच्यते मया
जा. द. २७ लिपिकर्मार्पितोपमः महो. ३३९७
न्याय्यं वा प्राप्य चाप्रियम् नोधारयेच तद्वाक्यमुश्चार्य नरकं ।
भ.गी.१८१५ व्रजेत् । (न गुरोरप्रियं कुर्यात्
न्यास इति ब्रह्मा, ब्रह्मा हि परः, पीडितस्ताडितोऽपि वा) शिवो. ७१३७ परो हि ब्रह्मा
महाना.१६।१२ नोच्छुसेन निश्श्वसेनंव गात्राणि
| न्यास इत्याहुर्मनीषिणो ब्रह्माणं महाना.१७५१२ चालयेत् । एवं भावं नियुखीयात्
न्यासोपयोगस्तथैवार्घ्यदाने च... कुम्भकरयेति लक्षणम्
. ना. १४ | बीजन्यासो हंसन्यास इति..वर्णयन्ति सूर्यता. ३१ इत्युपनिषदाक्यमहाकोशस्य पूर्वार्द्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org