________________
त्वमेव
त्वमेव सर्वकारणत्र्यष्टिः (महविष्णुः ) त्रि. म. ना. १११
त्रि. म. ना. १११
त्वमेव सर्वकारणसमष्टिः त्वमेव सर्वकारण देतुः त्वमेव सर्वज्ञः
त्वमेत्र सर्वनियन्ता त्वमेव सर्वनिवर्तकः
त्वमेव सर्वपालकः
त्वमेव सर्वप्रवर्तकः
त्वमेव सर्वमुमुक्षुभिर्विमृग्यः त्वमेव सर्वमूला विद्यानिवर्तकः
त्वमेव सर्वशक्ति:
स्वमेव सर्वस्वरूपः त्वमेव सर्व खल्विदं ब्रह्मासि त्वमेव सर्व छन्दोऽसि सर्व त्वमेव सदा ध्येयः
त्वमेवाखिलमोक्षसाधनम्
त्वमेवाखिलशास्त्रैर्विमृग्यः
33
39
"9
99
Jain Education International
"
""
""
"
"
""
37
"
त्वमेवातिमहतो महीयान्
त्वमेवातिसूक्ष्मतरः
त्वमेवानन्तोपनिषद्विमृग्यः मेवान्तर्बहिर्व्यापकः त्वमेषामृतमयस्त्वमेवामृतमयस्त्व मेवामृतमय:
स्वमेवामृतमयैर्विमृग्यः त्वमेवाविद्याधारकः
त्वमेवाविद्याविहारः
त्वमेवामहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थः
उपनिषद्वाक्यमहाकोशः
त्वमेवाहम्, अहमेव त्वम् त्वमेवाहं न भेदोऽस्ति पूर्णत्वात् परमात्मनः । इत्युवरन्त्समालिय शिष्यं ज्ञप्तिमनीनयत्
त्रि. म. ना. १११
त्रि. म. ना. १११
त्वमेव सर्व त्वमेव सर्वं त्यमेव सर्वम्
लमेव सर्वाधारः ( महाविष्णुः )
त्वमेव सर्वेश्वरः
त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी तुलस्यु. ८
त्वमेवाखंडानन्दः
त्रि.म.ना. १११
त्रि. म. ना. १1१ त्रि.म.ना. १।१
त्रि.म.ना. १११ त्रि.म.ना. १११ त्रि.म.ना. १११ त्रि.म.ना. १1१
त्रि.म.ना. १।१ त्रि.म.ना. १ १
त्रि. म. ना. १११
त्रि.म.ना. ११
त्रि. म. ना. ११
त्रि.म.ना. १।१
त्रि.म.ना. १११
त्रि.म.ना. १1१
गणप. १
सूर्यो. ३ त्रि. म. ना. ११
त्रि. म. ना. १११ त्रि.म.ना. १११
त्रि.म.ना. ११
1
|
मं. ब्रा. ३।३
एवं जीव
त्वमैश्वर्य दापयाथ सम्प्रत्याश्वरि
मारणम् । कुर्विति स्तुत्य देवाद्यास्तेन सार्व सुखं स्थिताः त्वम्पदार्थादौपाधिकात्तत्पदार्थादीपाधिक-भेदाविलक्षणमाकाशवत्सूक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्मेत्युच्यते
त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मगतश्रीरुव त्वया त्वया जुष्टचित्रं विन्दते वसु
या जुष्टानुमाना ( जुषमाणा ) दुरुक्तान् बृहद्वदेम विदथे सुवीराः [ महाना. १३।१+ त्वया ततं विश्वमनन्तरूप त्वया मन्यो सरथमारुजन्तो..
[ ऋ.अ.८|३!१९= त्वयाऽऽवृतं जगदुद्भवगर्भः त्वया व्याप्तं जगत्सर्व
त्वयैकाग्रेण चेतसा
त्वरितं चक्षूरोगान्छमय शमय ष्टमीत्, मित्र उपवक्ता विदधातुरायोनुमाष्र्ट
त्वष्टा
तन्वो २ यद्विष्टिम् [सहवे. ५+ स्वहमस्मीति तमतिसृजते त्वं कालत्रयातीतः ( गणेश: ) त्वं गुणत्रयातीतः त्वं चत्वारि वाक्पदानि
त्रि.म.ना. १११ त्रि.म.ना. ११
त्वं च मृत्यो यन्न सुज्ञेयमात्थ त्वं चाहं च न वै भिन्नो कुरु सृष्टि प्रजापते.
त्रि. म. ना. १११ : त्वं निर्माता क्ष्माभृतां सरितां त्रि.म.ना. ११
सागराणां...च त्वं चाहं च सर्वे विश्वं सर्वदेवता त्वं जातवेदो भुवनस्य नाथः
मं. प्रा. ३३२
त्रि.म.ना.६।१० । त्वं जीर्णो दण्डेन वचसि त्वं जातो
भवसि विश्वतोमुखः
नवं जीवस्त्वमापः सर्वेषां जनिता ... स्वाहा
For Private & Personal Use Only
२८७
रा. पू. ४/१६
सर्वसारो. ६
महाना. १३३२
महाना. १३/२
तै. आ. १०/४९ १ भ.गो. ११।३८
वनदु. १०७
मं. १०/८४।१ एकाक्षरी. १२ गणेशो. ३१९
भ.गी. १८।७२
चाक्षुषो. २ चिन्यु. ३।१
तै. मा. २|४|१
कौ. उ. ११२
गणप. ६
गगप. २६
गणप. ५
कठो. ११२२
ग. शो. ३३१०
गणेशो. ३१७
बहूचो. ३ एकाक्षरो. २
श्वेताश्व. ४ ३
पारमा.२१४
www.jainelibrary.org