________________
२०८
ततो बै
उपनिषद्वाक्यमहाकोशः
तत्तत्प्रा
-
-
ततो वै सदजायत
तैत्ति. २१७ ' तत्कर्मणा करोति [बृहज्जा. १११+ नृ.पू. १२१ ततो वै सृष्टिमचीकरत् (ब्रह्मा) ग.शो. ३१६ तत्कारणशरीरम् (आनंदमयकोशः) पैङ्गलो. २१५ ततो वै सोऽहमभूत् । नैकाकिता
तत्कारणं साहाययोगाधिगम्यं ज्ञात्वा ___त्युक्तेति गुणान् निर्ममे ग.शो. ३१४
देवं (देवी) मुच्यते सर्वपाशैः श्वता.६३१३ ततो व्यैच्छत् व्येवास्मा उच्छति अव्यक्तो. ६
[गुह्यका. ७१+
भवसं. २।४८ सतोऽश्वः समभवत्, यदश्वतन्मध्यम
ततिक कर्मणि घोरे मां
भ.गी. ३२१ भूत् , तदेवाश्वमेधस्याश्वमेधत्वम् बृह. १२२७
तत्कुरुष्व मर्पणम्
भ.गी. ९४२७ ततोऽसंसक्तिनामिका (ज्ञानभूमिः) महो. ५।२५
तत्केन कमभिवदेत् , तत्कंन के ततोऽसौ सन्नियोगेन निरालम्बो
मन्वीत, तत्केन कं विजानीयात् भवेद्यदि । तदा समरसीभूतः
येनेद" सर्वर विजानाति, तं परमानन्द एव सः
अमन, २।९५
केन विजानीयाद्विज्ञातारम्.. बृह. २।४।१४ ततोह बालिशा ऊचुरवात्त वा
तत्केन के जित्.. तत्कं विजानीसंवत्सरमिमे ब्राह्मणा:
छाग. ५१
यात् , येनेदं सर्व विजानाति, तं ततो हवै तद्रेतस्तदिमाःप्रजाःप्रजायन्ते प्रमो. १११४
केन विजानीयाद्विज्ञातारं.. बृह.२।४।१४ ततो ह वै ते देवा रुद्रमपृच्छन् ,
तत्केन के पश्येत्तत्केन के ते देवा रुद्रमपश्यन् ___ अ.शिरः. ११
जियेत्तत्केन कं रसयेत् ... बृह, ४।५।१५ ततो ह वै विदाञ्चकार ब्रह्मेति(मा.पा.) केनो. ४१
तत्केन कं मन्वीत
बृह ।४।१४ ततोऽहंनामाऽभवत् तस्मादप्येता
तत्केन के विजानीयात्, येनेदं मंत्रितोऽहमयमित्युक्त्वाऽथा
सर्व विजानाति तं केन न्यनाम प्रनते
विजानीयाद्विज्ञातारं..
बृह. ४।५।१५ ततो हासुराः पुनरेवोदयन्ति, ते ह
तत्केन कं स्पृशेत्तत्केन के विजानीमाध्यन्दिनस्यव सवनस्य
यात् ...
बृह. ४।५।१५ पवमानेषु यज्ञवास्त्वभवन् शोनको. ३१ तत्कैवल्यपदं विदः
अ. पू.५।१५ ततो हासुराः पराभवन् शौनको.२।४+ ३१४
तत्तत्कार्यकारणभेदरूपेणांशतत्त्वततो हिरण्यगर्भाऽजायत, तस्माइश
वाचक-वाच्य-स्थानभेद-विषयप्रजापतयो मरीच्यादयः..अजायन्त सङ्कर्षणो. १
देवताकोशभेद-विभागा भवन्ति त्रि.पा. १२२ ततो हृदयस्थिताः कामाः सर्वे विन
तत्क्षामये त्वामहमप्रमेयम् भ. गी.१११४२ श्यन्ति तस्माद्धदयपुण्डरीक
तत्क्षेत्रं यच्च यादृक् च
भ. गी. १३४ कर्णिकायांपरमात्माविर्भावोभवति त्रि. म.ना.५।४ : तत्तज्जन्तुध्वनौ चित्तसंयमात्सर्वततो हेंद्रोऽपश्यत् , स ह गायत्रीमेव
जन्तुरुतज्ञानं भवति
शाण्डि.१७५२ प्रतिसन्दिदेश शोनको. ११२ तत्तदेवावगच्छ त्वम
भ.गी.१०॥४१ ततो हैव विदाञ्चकार ब्रह्मेति (इन्द्रः) केनो. ४।१।।
तत्तदेवेतरो जनः
भ.गी. ३२१ तत्कथमिति अज्ञानप्राबल्यात् त्रि.म.ना. ५।३ तत्तत्पदविरक्तस्य....आनन्दः तत्कर्म कृत्वा विनिवत्ये भूय
। स्वयं भासि
कठ. रु. ३३ स्तत्त्वस्य तत्त्वेन समेत्य योगम् ।
, तत्तत्प्राधान्येन तत्तद्व्यपदेशः, एकेन द्वाभ्यां त्रिभिरष्टभिर्वा..
। वस्तुतस्त्वभेद एव
त्रि.म.ना. १४ मात्मगुणैश्वसूक्ष्मः। आरभ्यकर्माणि श्वेता. ६३ ' तत्तत्प्राप्य शुभाशुभम्
भ.गी. २।५७
बृह. १।४।१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org