________________
८२
आनन्द
उपनिषद्वाक्यपहाकोशः
आप प.
% 33E
मानन्दयिता कर्ता
मैत्रा.६७ आनन्दामृतरूपोऽहमात्मसंस्थोऽहं.. प्र. वि. ९२ आनन्दरसस्तु महालीलायाः
(अथ)मानन्दामृतेनैतांश्चतुर्धासम्पूज्य नृसिंहो. ३।४ कारणं भवतितराम्
सामर.९९ आनन्दिनः प्राणा भवन्ति,अनंबहु.. छां.उ.७।१०।१ मानंदरूपममृतंयद्विभाति(तस्पश्यति) मुण्ड.२।२।७।। आनन्देन च सन्तुष्टो सदाभ्यासमानन्दरूपस्तेमोरूप
ग.शो.२।४ रतो भवेत्
अमन. २०५२ आनन्दरूपास्तिष्ठन्ति
आनन्देन जातानिजीवन्ति(भूतानि) तैत्ति. ३६ कामायानं भविष्यति
प्रश्नो.२०१०
मानन्देन सदा पूर्णः सदा ज्ञानमयः मानन्दरूपे आश्रिताः...तन्मयतां
सुखम् । तथाऽऽनंदमयश्चापि.. कठरु.२४ प्रपेदिरे
सामर.१०२ आनन्दैकघनाकारा ..सप्तमी मानन्दरूपेषु पुरुषोऽयं रमते सामर.३
भूमिका भवत्
अ. पू. ५।८५ आनन्दरूपोऽहमखण्डबोधः वराहो.३३
मानन्दैकघनाकारा सुषुप्ताख्या भानन्दवांश्च भवति, यो हैवं वेद मैत्रा.६।१३
तु पश्चमी (भूमिका) अ.पू.५/८८ आनन्दव्यूहमध्ये सहस्र...
आनन्दो गोष्पदायते
१अवधू.३ चिन्मयप्रासादम्
त्रि.म.ना.७९ ___आनन्दोऽजरोऽमृतः (एष प्राणः) को. उ. ३१ आनन्दश्च तथा प्राज्ञं विद्यावृति
आनन्दोनामसुखचैतन्यरूपोऽपरिमितानिबोधत
आगम.४
नन्दसमुद्रोऽवशिष्टसुख..(पाठः) सर्वसा. ४ आनन्दसंवलितयामाययाऽऽनन्दा
आनन्दो ब्रह्मेति व्यजानात् तेति, २६ स्मक एव भवति
सामर.९९ आनन्दो भवति, स नित्यो भवति ग. शो. ५1८ मानन्दं नाम सुखचैतन्यस्वरूपो
आनन्दोऽसि परोऽसि त्वं
.वि.५/६६ ऽपरिमितानन्दसमुद्रोऽवशिष्ट
आनीय मुदितात्मानमवलोक्य सुखस्वरूपश्वानन्द इत्युच्यते सर्वसारो. ६
ननाम च
महो. २०२८ भानन्दस्य रतेः प्रजातर्विज्ञातारं
आनुष्टुभस्य मन्त्रराजस्य नारसिंहस्य विद्यानेत्यां विजिज्ञासीत
कौ. उ. ३८
फलं नो ब्रूहि भगवः नृ. पू. ५९ मानन्दं प्रयन्त्यभिसंविशन्ति तैत्ति.३६ पानन्दं ब्रह्मणो विद्वान बिभेति
मानुष्टुभस्यमन्त्रराजस्य नारसिंहस्य कदाचन [तेत्ति.२।४ + शरभो. १८
__महाचक्र नाम चक्र नोबेहिभगतः नृ.पू. ५११ आनन्दं ब्रह्मणो विद्वान् सच्चिदानन्द
मानुष्टुभस्यमंत्र..शक्तिं बीजं नोहि नृ. पू. ३२१ स्वरूपो भवति
ना...श मानुष्टुभस्यमन्त्रराजस्यनारसिंहस्याआनन्द रतिं प्रजापति ते मयि दध
मन्त्रानो ब्रूहि भगवः नृ. प.४१ इति पुत्रः
को. उ. २११५ , आनृशंस्यसतांसङ्गःपारमैकान्त्यहेतवः भवसं. ५।२१ आनन्द रति प्रजाति मे त्वयि
(ही) आनोदिवो बृहतः पर्वतादा अ.म.५।४३३११ धानीति पिता
कौ.उ. २०१५
[+तै.सं.१३८।२२।१+ सरस्व. ८ . आनन्दं विज्ञानस्य ( रसः) मैत्रा. ६।१३ आन्तरमनिहोत्रमित्याचक्षते कौ.उ. २।५ आनन्दं परमालयं (आनरदकोशं) मैत्रा. ६।२७। आन्तरं कर्म कुरुतेयत्रारम्भःसउच्यते वराहो. ५/७३ आनन्द। नाम ते लोका:-[मा.पा.] कठो. १३ । (?)आप एवतदशितंनयन्ते,तद्यथा... छांदो.६।८।३ ( अथ)आनन्दान्मुदःप्रमुदःमृजते बृह. ४।३।१०
माप एव भगवो राजनिति(मा.पा.) छां. उ.५।१६।२ आनन्दायेव खल्विमानि
पाप एवं यस्यायतनं,हृदयं लोको... बृह. ३१९१६ भूतानि जायन्ते
तैत्ति. ३१६ आप एवेदमन आसुः,ता आप... बृह..५/५/१ बाननदानिधर्यः परः सोहऽमस्मि मैत्रे. १११५ आप एवेमा मूर्ताः, अप उपास्त्र छांदो.७।१०।१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org