________________
आधार
उपनिषद्वाक्यमहाकोशः
आनन्द
%
--
आधारशक्तिरव्यक्ता ययाविश्वप्रवर्तते यो. शि. २।१२ आनन्द इत्येनदुपासीत
बृह.४|१६ आधारशक्त्यावधृतःकालाग्निरयमूर्ध्वगः बृ.जा. २।९। आनन्दाक्रियामृतत्वफला
कात्याय.१ आधारं गुदमित्युक्तंस्वाधिष्ठानंतुलङ्गक योगकुं.३३१० आनन्दघन एवाहमहं ब्रह्मास्मिकेवलं ते. चिं. ३।२६ आधारं प्रथमंचक्रस्वाधिष्टानं द्वितीयकं ध्या.बि.४३ । आनन्दघनमव्ययम्
अध्यात्मो.६१ माधारं सर्वभूतानामनाधार(ब्रह्म).. यो.शि. ३११८ । प्रानन्दघनरूपोऽस्मि परानन्दघनो.. ते.बि. ४।३ आधाराख्येगुदस्थानेपङ्कजंयच्चतुर्दलं,
आनन्दघनं ह्येवमस्मात्सर्वस्मात... नृसिंहो.२।३ तन्मध्ये प्रोच्यते योनिः.. ध्या.चिं. ४२ , आनन्दत्वं सदा मम
वराहो.३।१० आधाराज्जायते विश्वं विश्वं तत्रैव
आनन्दत्वान्न मे दुःखमज्ञानाद्राति लीयते । ..गुरुपादं समाश्रयेत् यो. शि. ६।२२ सत्यवत् ।
आ. प्र.३१ आधारादिषु चक्रेषु.. परं तत्त्वं
आनन्दनं मोदनं ज्योतिरिन्दोरेता न तिष्ठति
अमन. १३ उवै मण्डला मण्डयन्ति त्रिपुरो. ४ आधाराद्वायुमुत्थाप्य स्वाधिष्ठानं.. हंसो. ४
आनन्दपादस्तृतीयः (ब्रह्मणः) त्रि.म.ना.१४ (१)माधाराद्रह्मरन्ध्रपर्यन्तं ध्यायन् । हसो.४ ! आनन्दप्राधान्येनानन्दसाकारः
त्रि.म.ना.२।२ मारे कमलालयम् (आत्मतीथ) जा.द.४|४९ आनन्दभरितस्यान्तोवैदेहीमुक्तएवसः ते. बि.४॥३८ भाधारे दहरेऽव्यक्ते स्वर्णस्फटिक
आनन्दभुक्चेतोमुखःप्राज्ञः [माण्डू.५+ रामो.२।३+ वैद्रुमम् ( शिवलिङ्ग)
सदानं.२
[ग.शो.१।३+५।६+नृ.पू.४।२ नृसिंहो. ११३ माधारे (चके) पश्चिम लिङ्गं
! आनन्दभुक्तथा प्राज्ञः [आगम.३+ पो.चू.७२ कवाट तत्र विद्यते
यो.शि.६।३१ : आनन्दमयआगातुततोऽन्यश्चान्तरः.. कठरु. २२ आधारे ब्रह्मचक्रं त्रिरावृतं
आनन्दमयस्तु पुरुषोत्तमोऽतिरिच्यते सामर.९७ भगमण्डलाकारं
आनन्द भिक्षाशी
निर्वाणो.४ आधारे (चक्रे) सर्वदेवताः, आधारे
आनन्दमन्तर्निजमाश्रयन्तमाशासर्ववेदाश्च यो.शि.६।२९ पिशाचीमवमानयन्तम्..
मैत्रे. २१७ आधिक्ये सर्वसाम्ये वानोपपत्ति
आनन्दमयो ज्ञानमयो विज्ञानमय हि भिद्यते अद्वेतो. १० आदित्यः
सूर्यो. ६ (अथ)आधिदैवतमग्निः पादो वायुः
आनन्दमयो ह्यानन्दभुक् चेतोमुखः पाद आदित्यः पादो दिशः पाद
प्राज्ञस्तृतीयःपादः [रामो. २।३+ माण्डू.५ इत्युभयमेवादिष्टं भवति छान्दो.
नि.प.४२+नृसिंहो.१३ आधिदैवतमाकाशो ब्रह्मेत्युभय
' आनन्दमात्ररूपोऽस्मि...यः मादिष्टं भवति
छान्दो.३।१८।१ | स जीवन्मुक्त उच्यते। ते.बि. ४।३ आधिदैविकी या सृष्टिः सा...
आनन्दमात्रोऽयंकरपादे तेजोमयोलोकतां प्राप्नोति सामर.६+ । ऽमृतमयः
सामर. ३९ माधिपत्यं स्वराज्यं पर्येता छां.उ.३।६।४ । आनन्दमेतज्जीवस्य यज्ज्ञात्वा [+३७४+३२८४+३।९।४+ । ३११०४ न मुच्यते बुधः
ब्रह्मो.२२ आधिभौतिकदेहं तु
योगकुं. १७७ । आनन्दमेवाप्येति य ानन्दआधीतं बहिः, केतो अग्निः चिस्यु.११
मेवास्तमेति, तुरीयमेवाप्येति.. सुबा. ९।१,१३ आध्यात्मिकीकथांमुक्त्वाभिक्षा- ..
| आनन्दयति दुःखाव्यं जीवात्मानं वार्ताविना..वृथाअल्पोन्यउच्यते १सं.सो.२।८४ सदा जनः
कठरु.२८ आनखामेभ्यो यथा क्षुरः क्षुरधाने.. बृ.उ.१।५।७ | आनन्दयितव्यमेवाप्येति य मानन्द आत्मा, ब्रह्मपुच्छं प्रतिष्ठा । तैत्ति.२१५
आनन्दयितव्यमेवास्तमेति सुबालो.९९
मौभाग्य.२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org