________________
नाहमे
रुपनिषदाक्यमहाकोशः
नित्यतृ.
नाहमेतामित्यां प्राज्ञासिषमिति नहि
| नाहं भवाम्यहं देवो नेन्द्रियाणि प्रज्ञापेता धी: काचन सिद्धयेत् को. त. ३७ दशैव तु । न बुद्धिर्न मनः नाहमेनाननुपतस्थिरद्धा
बा. मं. ६ शश्वन्नाहङ्कारस्तथैव च
सर्वसारो. ७ नाहमेभिविना किञ्चिन्नमयैते विना.... महो. ६४४१ नाहं मन्ये सुवेदेति नो न वेदेति नाहमेवं ब्रवीमि ब्रवीमीति होवा
| वेद च । यो नस्तद्वेद तद्वेद.. केनो. २१२ चान्यो ह्यन्यस्मिन्प्रतिष्ठितः छांदो.७।२४।२/ नाहं मांसं न चास्थीनि देहादन्यः नाहं कर्ता च भोक्ता चन बोध्यो
परोऽस्म्यहम् । इति निश्चित. न च बाधकः
अक्ष्युप. २४ वानन्तः क्षीणाविद्यो विमुच्यते महो. ४।१२७ नाहं का नैव भोक्ता प्रकृतेः
| नाहं विप्रो न च नरपति पि वैश्यो साक्षिरूपकः
सर्वसारो. ९ न शूद्रो...किन्तु...लक्ष्मीमतः नाहं कर्ता बन्धमोक्षौ कुतो मे सर्वसारो. १२ | पदकमलयोसदासानुदासः भवसं. २०३४ नाहंकतॆश्वरःकर्ता कर्म वा प्राक्तनं मम अक्ष्युप. २८ नाहं वेदैर्न तपसा
भ. गी.११५३ नाहं खल्वयमेवर सम्प्रत्यात्मानं
नाहं वेद्यं व्योमवातादिरूपं
सर्वसागे. ११ जानात्ययमहमस्मीति [छांदो. ८११११,२ नाहं सन्नाध्यसन्मयः
अ. पू. ५।९१ नाहं चेतः शोकमोही कुतो मे सर्वसारो. १२ | निफपे हेमरेखाभा यस्य रेखा नाहं तद्भगवन्वेद यत्र गमिष्यामीति बृ. उ.४ा२।१ प्रदृश्यते । तदक्षमुत्तमं विद्यात् रु.जा.उ. १४ नाईत्वामपहायपरागामिति [कठरु.२+ कठश्रु. १८ निक्षिप्त कतके विहाय कलुषं यदज्जलं
निमलं...तद्वत्सर्वमिदं विहाय नाहं दुःखी न मे देहो बन्धः को
सकलं...तत्त्वं तत्सहजस्वभाव. स्यात्मनि स्थितः
महो. ४।१२६
ममलं तेजोऽमनस्के ध्रुवम् अमन.२।७६ नाहं देहो जन्ममृत्यू कुतो मे सर्वसारो. १२
निखानयन्ति शंकुभिः ( यदिदं) मा. श२ नाहं देहो न च प्राणो नेन्द्रियाणि
निखिलनिगमोदिवसकामकर्ममनो नहि.
जा.द. १०४ : व्यवहारो लोकः
महावा. २ नाहं न चान्यदस्तीह ब्रह्मैवाऽस्मि... महो. ५।६९
(ॐ) निगमं शङ्करोऽब्रवीत् सि. वि. ६ नाहं नान्यो न चैवैको न चानेको.
निगमो जायते पुरुषोत्तमात्
प. पू. २२२१६ ___ द्वयोऽद्धयः
सि. वि. २ नाहं नेदमिति ध्यायस्तिष्ठ त्व.
निगमोवसुदेवोयो वेदार्थः कृष्णरामयोः कृष्णो. ६ मचलाचल:
महो. ६।३६
निगिरेषेणसूनुमेरुं चलवदस्त्विदम् ते.बि. ६१८६
निगडीतस्य मनसो निर्विकल्पस्य नाहं पदार्थस्य न मे पदार्थ इतिभाविते।
धीमतः ।.. सुषुप्मेऽन्यो न तत्समा अद्वैतो. ३४ नान्तः शीतलया बुद्धया कुर्वतो
निगृहीतानि सर्वशः
भ.गी.२०६८ लीलया क्रियाम् । यो नूनं बास
निगृहाम्युत्सृजामि च
म. गी. ९१९ नात्यागो व्येयो ब्रह्मन्प्रकीर्तितः महो. ६।४२ । निग्रहः किं करिष्यति
भ.गी. ३३३३ नाहं प्रकाशः सर्वस्य
भ.गी. ७।२५ नि च देवी मातरं श्रियं वासय मे कुले नाहं प्राणः क्षुत्पिपासे कुतो मे सर्वसारो. १२
[ऋ. खि. १९८७१२+ श्री. १२ नाहं ब्रहोति जानाति तस्य
निचाध्येमार(एनां)शांतिमत्यन्तमेति मुक्तिने जायते पैङ्गलो. १२३ [कठो. १।१७+
श्वेता. ४११ नाहं प्रति सहपास्सुद्धाद्वध्यते
निस्यचिन्मात्ररूपोऽस्मि
मैत्रे, ३११६ मनः। सर्व ब्रोति समात्
नित्यतृप्तोऽप्यभुजानोऽप्यसमः । सुदृढान्मुच्यते मनः
महो. ४।१२४ । समदर्शनः । कुर्वन्नपि न कुर्वाण... २ मारमो.१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org