________________
३४८
निष्कलं
उपनिषद्वाक्यमहाकोशः
निहितं
निष्कलं निर्मलं साक्षात् सकलं
निष्ठां भगवो जिज्ञास इति छांदो.॥२०॥१ गगनोपमम् ।..एतद्रूपं समायातः
निष्पत्तौ वैष्णवः शब्दः कणतीति स कथं मोहसागरे यो. शि. १।२० कणो भवेत्
सौभाग्य. १४ निष्कलं निश्चलं शान्तं ब्रह्माहमिति
| निष्पन्ना खिलभावशून्यनिभृति. संस्मरेत्
त्रि. ता. ५।२० स्वात्मस्थितिस्तत्क्षणात्.. निर्वातनिष्कलं निष्क्रियर शान्तं निरवयं
स्थितदीपवत्सहजवान पार्श्वनिरअनम् । अमृतस्य परं सेतुं.. श्वेताश्व.६।१९ स्थितिदृश्यते ।
ममन. २१७५ निष्कलं निष्प्रपथं च परं तत्त्वं
निष्पन्नं ब्रह्म तत्तदा । स्वस्थं शान्तं तदुच्यते । यस्मादुत्पद्यते सर्वे
। सनिर्वाणमकथ्यं सुखमुत्तमम् अद्वैत.४६,४७ यस्मिन्सर्व प्रतिष्ठितम्
अमन. १९
निस्तिष्ठन्नेव श्रद्दधाति निष्ठा स्वेव निष्कलःसफलोभावःसर्वत्रैव व्यवस्थितः प्र. वि. ३८
विजिज्ञासितव्या
छांदो.७।२०।१ निष्कलात्मा निर्मलात्मा बुद्धारमा
निस्स्तुतिनिनमस्कारो निःस्वधाकार पुरुषात्मकः
ते. किं. ४।६८
एव च। पलाचलनिकेतच निष्कलाय विमोहाय शुद्धायाशुद्ध.
यतिर्यादृच्छिको भवेत् [वैतथ्य.३८+ ना.प. ६।४४ वैरिणे । पद्वितीयाय महते श्री.
निस्स्तोत्रो निर्विकारच पूज्यपूजाकष्णाय नमो नमः
गो.प. ४॥१२! विवर्जितः
म.पू.५।१०० निष्कला निष्क्रिय शान्ता...
निस्सीकस्य क भोगभूः [याज्ञव.१७+ महो. २४८ बहाननकरदेवी मामेक समाश्रोगका ३ निबैगुण्यपदोऽई कुक्षिस्थानेकलोकनिष्कले निष्क्रिये शान्त निरक्ये
कलनोऽहम् । कूटस्थचेतनोऽहं.. मा. प्र. ६ निरखने । मद्वितीये परे तत्त्वे
निबैगुण्यस्वरूपानुसन्धान समयम् निर्वाणो. ६ व्योमवत्कल्पना कुतः २खामो. ३० निस्वैगुण्यो भवार्जुन
भ. गी. २।४५ निष्कलो निरखनो निरभिमानः १मात्मो. ६ निस्पृहः सर्वकामेभ्यः भ. गी. ६१८ निष्ऋलोऽस्मि निराकृतिः
कुण्डिको. २५ निस्सङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः निष्कल्मषो भवेद्धको...राजन्
। शनैः । पाशं छित्वा यथा हंसो.. क्षुरिको. २१ शुद्धानभोजनात् । प्रसीदन्ती.
निस्सङ्गव्यवहारत्वावभावनवर्जनात्। न्द्रियाण्याशु सत्त्वं च परिवर्धते भवसं. ४.१५ शरीरनाशदर्शित्वाद्वासना न प्रवर्तते म.पू. ४१८८ निष्कामानामेव श्रीविद्यासिद्धिा सौभाग्य.४ निस्सनः प्रज्ञया भवेत् । निश्चलं निष्कुलप्रवृत्तिः, निष्केवलज्ञानम् निर्वाणो. १ ।
निश्चरञ्चित्तमेकीकुर्यात्प्रयत्नतः भद्वस. ४५ निष्क्रम्य वनमास्थाय ज्ञानयज्ञो
निस्संशय ऋषिः, निर्वाणो देवता निर्वाणो. १ जितेन्द्रियः। कालकाङ्की चरनेर
निस्सृतः सर्वभावेभ्यश्चिळ यस्य ब्रह्मभूयाय कल्पते ना. प. ५/२६ न विद्यते।
मायुर्वे. २७ निष्क्रियोऽस्म्यविकारोऽस्मि
- निहत्य धार्तराष्ट्रानः
भ. गी. ११३६ निर्गणोऽस्मि निराकृतिः म. वा. र. ९ । निहव एकारो विश्वेदेवा मौहो निष्ठा ज्ञानस्य या परा
भ.गी.१८१५० । इकार प्रजापतिहि कारः प्राणः निष्ठा स्वेव विजिज्ञासितव्या छांदो.७/२०११ स्वरोऽनं या वाग्विराद् छांदो.१११३०२ निष्ठा वेदान्तवाक्यानामथ वाचा.
निहितमस्मामिरेतपथावदुकं मनसि मैत्रा. ४५ मगोचरः। महं सचित्परानन्द
निहितं गुहायाममृतं विभ्राजमानप्रवास्मिन चेतरः
महो. २११ । मानन्द तं पश्यन्ति विद्वांसः.. सुबालो. ८११
गावरान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org