________________
निहित
उपनिषाद्वाक्यमहाकोशः
मेस्पाप्मा
३४९
-
-
..
निहितं ब्रह्म यो वेद परमे व्योम्नि
| नृसिंह इत्याह-यथा यजुरेवैतत् अव्यक्तो.३ संशिते । सोऽभुते सकलान्कामान्.. कठरु. १४ मृसिंह एवेकल पष तुरीय एष एवोगः नृसिंहो.४ार नीतिरस्मि जिगीषताम्
म.गी.१०॥३८ दसिंह एष एव भीषण एष एव नृसिंहो.४ार नीरवाम स्वरं सान्द्र दक्षिणामिन
नृसिंहत्वाशीषणत्वात्...एवद्ध नृसिंहो.७५ दाहृतम्
पं.ब्र.३
नृसिंह देवेश तव प्रसादतः ।.. नीरागं निरुपासहं निर्द्वन्द्वं निरूपा.
वेदात्मकं ब्रह्म निजं विजानते स्कन्दो. १३ __अयम् । विनिर्याति मनोमोहात्.. महो. ५/६७ नृसिंहमनृसिंह भीषणमभीषणं नीरुजश्च युवा चैव भिक्षुर्भावसथे
भद्रमभद्रं मृत्युमृत्युममृत्युमृत्यु __ वसेत् । परार्थ न प्रतिग्राह्य.. सं.सो.२।९३
नमाम्यनमाम्यहमनहं नृसिंनीलजीमूतसङ्काशं.. वनमालिनं...
हानुष्टुभैव बुबुधिरे
नृसिंहो. ६१ सुधीः संस्मरेत्प्रजपेत् ना.पू.ता.४।१२
नृसिंहश्चिद्रूप एव
नृसिंहो. ९।१ नील: पतङ्गो हरितो लोहिताक्षस्तडि
नृसिंह लोकसंहारं सजघान महाबलः शरभो. ५ गर्भ तवः समुद्राः । अनादिमत्त्वं
| नृसिंह षष्ठं स्थानं (जानीयात्) नृ. पू. २।३ विभुत्वेन वर्तसे यतो जातानि
नृसिंहः स्वयमुद्भौं
नृसिंहो.४३ भुवनानि विश्वा श्वेताश्व.४४ नृसिंहानुष्टुभैव जानीयात्
नृसिंहो. ६१ नीलाख्या सरस्वती
तारोप. ३ । (ॐ) नृसिंहाय विद्महे वनखाय नीला च मुखविद्युन्मालिनी सर्वो
धीमहि । तन्नः सिंहः प्रचोदयात् नृ. प. ४१३ षधीनां सर्वप्राणिनां पोषणार्थ
नृसिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वरूपा भवति
सीतो. १० सर्वदा सर्वात्मा सन्सर्वमत्ति नृसिंहो. हार नीलतोयदमध्यस्था विद्युल्लेखेव
नेति नेति नह्येतस्मादिति नेत्यन्यत्परं बृह. २।३।६ भास्वरा । नीवारशूकवत्तन्वी पीता
नेङ्गते न विवर्तते न च वीत इति छाग. ६१ भास्वत्यणूपमा । तस्याः शिखाया
नेङ्गते सोपमा स्मृता मध्ये परमात्मा व्यवस्थितः
भ.गी. ६।१९ महाना.९/१२ [+कालिको.५+
नेति नेतीति रूपत्वादशरीरो भवत्ययम् वराहो. २०६८ ना.उ.ता.११६
नेति मेतीति विहाय यदवशिष्यते नीहारधूमार्कानलानिलानां खद्योत. विद्युत्स्फटिकाशनीनाम् । एतानि
सदद्वयं ब्रह्म तसिद्धथैलक्ष्यत्रयानुरूपाणि पुरःसराणि ब्रह्मण्यभि
सन्धानः कतैव्यः
अद्वयता. २ व्यक्तिकराणि योगे
अंतान नेतिनेतीत्यात्मा बृह.३।९।२६+४।२।४ +४।४।२२ नूनं चैत्यांशरहिता चिद्यदात्मनि
( अथ ) नेति नेत्येतदित्थेत्थेति आर्षे. ९।२ लीयते ।.. सत्तासामान्यता तदा अ. पू. १२४ नेति हैवोवाच वेत्थो यथाऽसौ लोक नृकेसरिविग्रहं योगिध्येयं परं पदं
एवं बहुभिः पुन: पुन: प्रयद्भिर्न साम जानीयाद्यो जानीते
सम्पूर्यता ३ इति
बृह. ६।२।२ सोऽमृत त्वं च गच्छति
नृ. पृ. १५ नेति होवाच याज्ञवल्क्यो यथैवोपकनृचक्ष त्वा हविषा विधेम
ते.बा.३।१५।१ रणवतां जीवितं तथैव ते जीवितर [ महाना. १३।१३+
चित्त्यु. १५१. स्यादमृतत्वस्य तु नाशाऽस्ति नृषद्वरस दृतसयोमसदब्जा गोजा
वित्तेनेति [बृ.उ.२।४।२+ बृह. ४॥३ ऋतजा अद्रिजा ऋतं बृहत्
नेतोऽन्ये विद्यन्ते यच्च ये म इम [कठो.५/२+महाना.८/६+१२।३+ नृ. प. ३१ । उपनिहिता इति
छांदो.१।१०।२ [ऋ.अ. ३१७१४%
मं. ४१४०५ नेत्पाप्मानं मृत्युमन्ववायानीति बृह. ११३१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org