________________
आसन
उपनिषद्वाक्यमहाकोशः
आहष.
-
आसनहढो योगी..वायुंचन्द्रेणापूर्य
आसां मुख्यतमास्तिस्त्रस्तिस. यया स्यजेत्तया सम्पूर्य | शाण्डि. १.७५ ब्वेकोत्तमोऽत्तमा
आ.६.४।९ माश्वाशु गच्छत रा.पू.४।२५ पासां स्त्रीणां सुकृतं वृद्धि
बृह. ६।४।३ बाश्वासयामास च भीतमेनं भ.गी.१५१५ आसिचतुप्रजापतिर्धातागर्भदधातुते वृह. ६।४।२१ भासनमाहत्योदकमाहारयावकार यू.७.६।२।४ [ऋ. मं. १०।१८४।१+ अ.बं.५।२५।५ मासनं तु प्रयत्नेन बुखधा पूअति.. दुर्वामो.२।२
आसीनोदरंत्रजतिशयानोयातिसर्वतः कठो. २।२१ आसनं द्विविध प्रोक्तं पद्म
आसुरं भावमाश्रिताः
भ.गी. ७१५ बजासनं तथा
योगकुं.११४ आसु तहा नाडीषु मृतो भवति छांदो.८।६।३ आसनं पळकं बड़ा यच्चान्यचापि
आसुरं पार्थ मे शृणु
भ.गी. १६६ रोचते । नासाग्रदृष्टि..
यो.शि.११७० आसुरीष्वेव योनिषु
भ.गी.१६१९ मासनं पात्रलोपश्च, सञ्चयः सं.सो.२१७१९ आसुरी योनिपापन्नाः
भ.गी.१६।२० मासनं प्राणसंरोधो ध्यानं चैव समा
आसुवस्वरस्मै, वाचस्पतिः..पिवति । विस्यु. २०१ धिक:..एतचतुष्टयंविद्धिसर्वयोगेषु.. योगग.२ आस्तिक्यं नाम वेदोक्तघर्माधर्मषु आसनंप्राणसंरोषःप्रत्याहारश्वधारणा,
विश्वासः
शाण्डि .श।१ ध्यानं समाधिरेतानियोगाङ्गानि
आस्था नायुपि युज्यते
महो.३।११ ___ भवन्ति षट् [यो.चू.२+ ध्या.बि.४१ आस्थामात्रमनन्तानां दुःखानामाकर आसनं मलबन्धश्च देहसाम्यं च.. ते.बि.२१५ विदुः । वासनासन्तुबद्धोऽयं.. महो.५८५ मासनं विजितं येन जितं तेन
आस्थिता जनकादयः
भ.गी.३।२० जगमयम् [त्रि.ना.२।५२+ जा.द.३।१३ मास्थितो योगधारणाम
भ.गी.८.१२ भासन स्वस्तिकंकृस्वापश्चपद्मासनं.. योगो. १५
आस्न्यवशिष्टैरनपानश्चापासनानि च तावन्ति यावन्त्यो
ssस्यमाहवनीयमिति
मैत्रा.६/३६ जीवजातयः
व्या.बि. ४२
आस्भासुनृम्गं धात्स्वाहा(?) चित्यु.१।१ मासनानितदङ्गानिस्वस्तिकादीनि.. त्रि. प्रा.२॥३४ आस्यनासिकयोर्मध्ये..प्राण संझोऽनिलः भा.द.४।२६ मानान्यष्टो-प्रयः प्राणायामा:,
मास्यनासिकयोमध्ये हृदयं नाभिपञ्च प्रत्याहाराः
शाण्डि.१।२।२ मण्डलंपादाङ्गुलमितिप्राणस्थानानि त्रि.मा.२१८० पासनेन उजं हन्ति
आस्यनासिकाकण्ठनाभिपादांगुनन्य प्राणायामेन पावकम् यो.. १०९ । ...प्राणः सञ्चरति
शाण्डि.१।४।७ बासप्तमाम् (त) पुरुषयुगान्पुनाति अ.शिर:१६+ . आऽस्य स्त्रियः सुकृतं वृजते वृह.६॥४॥३
महो. ६।८४ आस्येनतुयदाहारंगोवन्मृगयतेमुनिः, पासप्तमांस्तस्य लोकान् हिनस्ति । मुण्ड. १२।३ : तदासमःस्यात्सर्वेषु..सोऽमृतत्वाय मासम्यकर्णान्तमूर्धगा शशिनी। शाण्डि. श४६
सं.सो.२/७८ मा सहसात् पहिं पुनन्ति महाना. १२।१ । आहरिष्यामि देवानां..पुलकैगणप. १,२,३ श्छादयाम्यहम्
बृ.जा.१२. बामामझेका भिन्धीति (गुरुराह) छांदो.६।१२।१ आहवनीयगार्हपत्यदक्षिणमाखां (योगभूमिकानां) अन्त:
सभ्याग्निपु
परन.३ स्थिता मुक्तिर्यस्यां भूयोनशो वति महो. ५।२६ आहवनीयः साम सुवों लोको बृहत् महाना.१७/१८ नासामपां सर्वाणि भूतानि म बृह, २।५।२ आहवनीये गाईपत्वे..प्राणापानमायां दिशा सर्वाणि भूतानि मधु यह. २००६ व्यानोदानसमानान् समारोपयेत् कठश्रु.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org