________________
निद्रामिक्षे
निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्य कल्पनात् निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः । कचिभावसरं दरवा चिन्तयात्मानमात्मनि
(पर्व) निन्दा गर्व महसर - बम्भ-वर्पेच्छाद्वेष-सुख-दुःख-काम-क्रोध-लोभमोहर्षास्याकारादिश्च हित्वा स्वपुः कुणपमिव दृश्यते निन्दाचो मस्मान्दिरसाथ सर्वास्ताभष्मषा ( भस्मसात्) कुठ निन्दास्तुतिव्यतिरिक्तो न मन्त्र तन्त्रो
पात्रको देवान्तरध्यानशून्यः ... ब्रह्मप्रणवानुसन्धानेन यः कृतकृत्यो भवति स परमहंसपरिवाद् निन्दाहङ्कारमत्सरगर्वदम्भेर्ष्या
सूयेच्छाद्वेष सुखदुःखकामक्रोधलोभमोहादीन् विसृज्य ... जातरूपधरश्धरेदात्मानम्
निन्दितो न शपेत्परान् [कठरु. ७+ निपातेषु चैनं वैय्याकरणा उक्षजं समामनन्ति
निद्रालस्ये मोहरागौ... गुणास्तामसस्य निद्रेवान्तर्हितेन्द्रियः शुद्धितमया धिया स्वमवयः पश्यतीन्द्रियबिलेऽविवशः प्रणवाख्यं.. सोऽपि प्रणवाख्यः.. निधनमिति व्यक्षरं तत्सममेव भवति मिधानं बीजमव्ययम्
निधाय भारं पुनरस्तमेति
निभिदाताऽदो मत इति द्वितीयः पादः ग. पू. १।१३
निन्दन्तस्तव सामथ्यै
भ.गी. २।१६
निपीडय सीविनी सूक्ष्मं दक्षिणेतरगुफतः । वामं याम्येन गुल्फेन मुक्तासनमिवं स्मृतम् निबद्धः स्वेन कर्मणा
निवन्नन्ति धनञ्जय [भ.गी. ४।४१ निवनन्ति महाबाहो
उपनिषद्वाक्यमहाकोशः
अवधू. १४
Jain Education International
मध्यात्मो. ५ शारीरको ८
मैत्रा. ६/२५ छांदो. २१०१४ भ.गी. ९११८ चिरयु. १४/१
प. हं. ३
८
प. ६० ५.११
ना.प.२१८७ कुंडिको १२
आ. द. ३१८ भ.गी. १८/६०
+९९ भ.गी. १४/५
नियम्य
भ.गी. १६१५
निबन्धायासुरी मता निबोधस्वात्मबोधोऽयं सद्यः प्रत्ययकारकः अमन. २।२५ निभगाऽहं स्वयि मृजे स्वाहा तैत्ति, १/४/३ निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां [ मैत्रा. १८+ निमित्तमात्रं भव सव्यसाचिन् निमित्तस्त्वातुरः, ष्मनिमित्तः क्रम
सभ्यास:
निमित्तस्यानिमितत्त्वमिष्यते भूतदर्शनात्
निमित्तं किञ्चिदाश्रित्य ग्लु शब्दः प्रवर्तते । यतो वाचो निर्वर्तन्ते
निमित्तं हि सदा चित्तं संस्पृशत्यण्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति निमित्तानि च पश्यामि निमिषार्ध न विष्ठन्ति वृतिं ब्रह्ममयों बिना ( ब्रह्मनिष्ठाः ) निमिषोच्छ्रास पलकैर्नाडिभिः
प्रहरै दिनैः
निमीलनादि कूर्मकर्म ( कूर्मवायोः ) निमीलनादिकूर्मस्य क्षुधा तु कृकरस्य | निमीलितदर्शन ममादृष्टि: निमीलिताक्षस्य पुरत्रयाणि निमेषकाले तस्याः प्रलयो भवति निम्नाभि कम्बुकण्ठं ( गणेशं ) निम्लोचन्ति धन्या देवताः, न वायुः.. नियतस्य तु सन्यासः
नियतं कुरु कर्मत्वं नियतं क्रियतेऽर्जुन नियतं सङ्गरहितं
२प्रणवो १४ नियतिसहिताः शृङ्गारादयो नव
रसा अणिमादयः नियति नं विमुध्यन्ति महान्तो
भास्करा इव । (अधिवद्भूतमर्यादा भवंति विशदाशयाः ) महो०४/२०+ नियन्तेश्वरः सर्वाहम्मानी नियम्य भरतर्षभ
For Private & Personal Use Only
च
३४१
मैत्रे. ११३
भ.गी. ११।३३
ना. प. ५१३
अ. शां. २५
कठरु. ३४
अ. शां. २७ भ.गी. ११३०
ते. बिं. १४७
अमन. ११३२
शांडि. ११४१९
ज. द. ४।३४
मं. ब्रा. २२
सि. शि. १६ त्रि.म.ना. ४।६
ग. पू. २१७ बृह. १/५/२२ भ.गी. १८५७
भ.गी. ३१८
भ.गी. १८/९ भ.गी. १८/२३
भावनो. ३
ना. प. ५/२२ नृसिंहो. ९४ भ. गी. ३।४१
www.jainelibrary.org