________________
अथर्वा
उपनिषद्वाक्यमहाकोशः
अथ है
अथर्वाङ्गिरसः पुच्छः प्रतिष्ठा तैत्ति. २३ । अथ ह कुमारः शिवं पप्रच्छाऽखण्डैअथर्वाङ्गिरसश्चतुर्थात् (पादादकल्पयत्) अव्यक्तो. ६ । करस-चिन्मात्रस्वरूपमनुबहि ते. बि. २११ अथर्वा तां पुरोवाचागिरे ब्रह्मविद्यां मुं.उ. १।१।२ अथ ह चक्षुरुपासाञ्चक्रिरे
छान्दो .१।२।४ (१)अथर्वा देवो मृत्योः प्राध्वंसनात् बृ. उ. २।६३ (?)अथ ह जनकोवैदेहोयाज्ञ...उवाच जाबालो. ४ अथवा कृतकृत्येऽपि...वर्तेऽहं... अवधू. २३ अथ ह पैङ्गलोयाज्ञवल्क्यमुपसमेत्य... अथवागीश्वरीधामशिरोवस्त्रेण वेष्टयेत योग र परमरहस्यकैवल्यमनुब्रूहीति... पैडलो. १११ अथवाचतुर्विशतिवर्षाणिगुरुकुलवासी आश्रमो. १
अथ ह प्राणा अहं श्रेयसि व्यूदिरे छान्दो.५।११६ अथ लोकान् पर्यटन सनत्कुमारो
(?)अथ ह प्राण उत्क्रमिष्यन् । छां..५।१।१२ ह वैदेहः...लोकान्...प्राप
अथ ह प्राण उचक्रमिषन(माध्वपा.) लक्ष्म्यु .१
छां.उ.५।१।१२ अथवा तमपि त्यक्त्वा चैत्यांशं...
अथ ह प्राण उच्चिक्रमिषन्स यथा... छां. ५।१।१२ जीवस्तिष्ठति संशांतो... अ. पू. २११ .
अथ ह प्राणमत्यवहत् , स यदा... बृह. ११३५१३ अथवा न कुर्यादाग्नेय्यामेव कुर्यात् । याज्ञव. १
अथ ह प्राणमूचुस्त्वं न उगायेति बृह. ११३३ अथवा नित्यकर्माणि...प्रत्याहारःसः जा. द. ७४
अथ ह मन उद्गीथमुपासाश्चक्रिरे छान्दो .१।२।६
अथ ह मनोऽत्यवत् , तद्यदा... अथवा बहुनैतेन भ.गी.१०॥४२
बृह. १।३।१६
अथ ह एवायंमुख्य:प्राणस्तमुद्गीथअथवा यथाविधिश्चेज्जातरूपधरोभूत्वा ना. प. ३१८७ अथवा योगिनामेव
मुपासाश्चक्रिरे भ.गी. ६४२
छान्दो.१२७
अथ ह यजनकश्च वैदेहोयाज्ञवल्क्यअथ वायुमब्रुवन् , वायवेतद्विजानीहि
श्चाग्निहोत्रे समूदाते किमेतद्यक्षमिति केनो. ३७
बृह. ४।३।१ अथ ह याज्ञवल्क्य आववाज
बृह. ४|१११ अथवा वायुमाकृष्य...प्रत्याहारो
अथ ह याज्ञवल्क्यस्यद्वेभार्येबभूवतुऽयमुक्तस्तु... जा.द..७।६-९ मैत्रेयी कात्यायनी च
बृह. ४।५।१ अथवा सत्यमीशानं ज्ञानमानन्दमद्वयं जा. द.९।३।।
अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मअथवा सर्वकर्तृत्वमकर्तृत्वं च...
चारिणमुवाच
बृह. ३२१२ सर्व त्यक्त्वा...स्थिरो भत्र महो. ६४ । अथ ह वाचक्नव्युवाच
बृह. ३८१ अथ वेशान्तान् पुष्करिणीः स्रबन्ती:
. अथ ह वाचमुद्रीथमुपासाञ्चक्रिरे छान्दो .१।२।३ सृजते स हि कर्त्ता
बृ.उ. ४।३.१० अथ हवै स्वयम्भूम्रह्माप्रजाःसृजानीति पा. ब्र. १ अथवेशातान्पुष्करिण्यःस्रवन्त्यः (मा.) बृ.उ.४।३।१० अथ ह शौनकंचकापेयमभिप्रतारिणं अथ वै तेऽहं तद्वक्ष्यामि यत्र
च...ब्रह्मचारी बिभिक्षे छान्दो.४।३५ ___ गमिष्यामीति
अथ ह श्रोत्रमुपासाञ्चक्रिरे
छान्दो .।२।५ अथ व्यवस्थितान् दृष्ट्वा
भ.गी. २० अथहसांकृतिभगवानादित्यलोकंजगाम अध्यु.१ अथ शाकल्यस्य-पृथिवी पूर्वरूपं ३ ऐत. १२ अथ ह हंसा निशायामतिपेतुः छान्दो .४।१।१ अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरं ते. किं. ११४९ अथ हामयः समूदिरे
छां.उ.४११०४ अथ शैवपदं यत्र तद्रह्म ब्रह्म तत्परं कुण्डिको. २० (?)अथ हास्मा अध्य चकार
बृ. उ. ६।२।४ अथ शैवं पदं यत्र तद्ब्रह्म तत्परायणम् २सन्यासो.१९ अथहास्माएतत्कृष्गहारीतोवाग्ब्राह्मण... ३ ऐत. २०६१ अथ श्रीवराहरूपिणं भगवन्तं...
अथ हास्य पुत्र आह-प्रातीबोधी पुत्रः ३ऐत. १।५।३ सनत्कुमारः पप्रच्छ
ऊध्र्वपं.१
अथ हिरण्यमेवापः कनको भवति अथ श्रोत्रमत्यवहत् बृह. ११३१५ सह सँल्लभते
संहितो. ५.१ मयसांकृतिर्भगवन्तंदत्तात्रेयं...पप्रच्छ १ अवधू. 4 अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श छान्दो.८।९।१ अथ सावित्री गायत्री त्रिरन्वाह सहवै. १५ अथ हैतत्पुरुष:स्वपितिनामसद्गहीतएव बृह. २।१।१७ अब सोऽभयं गतो भवति तैत्ति. २७ अथ हैतानि नामानि गायन्ति श्रुतयः राधिको. ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org