________________
२२ अथ भउपनिषद्वाक्यमहाकोशः
अथर्वाअथ भगवान् शाण्डिल्य : मेष्ठिनं...
अथ यद्येवं निर्भुजंब्रुवन्तं परउपवदेत् ३ ऐतरे. १३ अधीहि भो ब्रह्मेति
गान्धवों. १ अथ यद्येनं प्रतृण्णं ब्रुवन्तमुपवदेत् ३ ऐतरे. ३३१ अथ भर्गः...भाभिर्गसिरस्य हीति भर्गः मैत्रा. ६७ अथ यधेनं प्रतृण्णं वन्तं परउपवदेत् ३ ऐतरे. ३३३ अथ भारद्वाजः कुमारं पप्रच्छ सि. शि. १ अथ यद्रपित्तमिव विरुदितमिव सा अथ भुसुण्डः कालाग्निरुद्रं...(भस्म-)
वाक् शहूः
संहितो. २२ माहात्म्यं ब्रूहि... .
बृ. जा. ६१ | अथ यद्वयमनुसंहितमृचो धीमहे ३ एत. २।६३ मथ भुसुण्डः कालाग्निरुद्रं विभूति
अथ यस्य जायामातवं विन्देत् ध्याहं योगमनबहीति होवाच बृ. जा. ३१ ___कंसेन पिबेत्
बृह. ६।४।१३ मथ भुसुण्डः...भस्मस्नानविर्षि... बृ. जा. ४१ अथ या एता हृदयस्य नाड्यस्ताः ... छां. ७.८।५।१ अथ मयोऽमृतीभवत्यत्रब्रह्मसमश्नुते
अथ या मध्यायनी संपूर्णा संसृष्टा... [कठो. ६।१४+
बृह. ४।४७ __ वाक् सा पुत्र्यपशव्या
संहितो. २४ मथ मा प्रातरुपसीदथाः
छां.६.१३।१ अथ यावतीयंत्रयीविद्या...एतद्वितीय अथ य पात्मा स सेतुः छां. उ.८।४।१ पदमाप्नुयात् ।
गायत्र्यु.४ अथ य इच्छेत्पुत्रोमेपण्डितो विगौत:..
अथ यावदिदं प्राणिति यस्तावत्प्रति(विजिगीत:-मा. पा.) बृ. उ. ६।४।१ गृहीयात्
गायत्र्यु. ५ (?)मथ मूत्रद्वारेण निष्क्रान्तं मैत्रा. ३४ अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य अथ य इमाः परा सम्पद्यमाना
दक्षिणा मधुनाड्यः
छां. उ. ३।२।१ एवोपास्ते
मार्षे. ८।४ अथ यो दक्षिणे प्रमीयते पितृणामेव अथ य एवं वेद ब्रह्मवशः स्यात् २ प्रणयो. ९ महिमानं गत्वा...
महाना. १८०१ अथ यच्छद्धे अक्षरे अभिव्याहरति
अथयोऽन्यांदेवतामुपास्तेऽन्योऽसौ... बृह. १।४।१० मथ यतेनियमः कथमिति पृष्टं...
अथ रात्रावग्निहोत्रभस्मनाऽग्नेभसितपितामहः...विरक्तः सन् यो... ना. प. ७१ मिदं विष्णुस्त्रीणि पदेति मंत्रैः .. - वासुदे. १६ मथ यदतः परो दिवो ज्योतिदीप्यते
अर्थर्वणस्य शाखाः स्युः पञ्चाशद्धेविश्वतः पृष्ठेषु...
छो.उ.३।१३।७ दतो हरे
मुक्तिको.१।१३ मथ यदा सुषुमो भवति यदा न
अथर्वणवेदसिद्ध स्थिरकालाग्निकस्यचन...वेद बृ.उ.२।१।१९ निराहारक...
लांगृलो. ३ भय यदि ते कर्मविचिकित्सा वा
। अथर्वणां चन्द्रमा दैवतं तदेव ज्योतिः २ प्रणवो. २१ वृचविचिकित्सा वा स्यात्
तैत्ति.११॥३,
अथवणे यां प्रवदेत ब्रह्माऽथर्वा तां... मुण्ड. १।१२२ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं छां.उ. ८१.१
अथर्ववेदश्चतुर्थः पादः (गायत्र्याः) गायत्रीर. ३ भथ यदि द्विमात्रेण मनसि सम्पद्यते प्रश्नो . ५।४
अथर्ववेदस्वरूपकंपञ्चाशत्स्वरवर्णाख्यं पं. ब्र.११ अथ यदि महज्जिगमिषेत्
अथर्ववेदेऽनुदात्तोदात्तद्विपद म उ मथ यदु चैवास्मिन्छव्यं कुर्वन्ति छां. ४।१५।५ इत्यर्ध...मात्राः
२ प्रणवो. १२ अथ यदुत्तरं सा द्यौर्मूर्तिमत्स्वगृहे
अथर्वशिरश्शिखाध्यापकशतमेकमेकेन ध्वभिजायते
संहितो. ४।२ तापनीयोपनिषदध्यापकेन तत्सम नृ. पू. ५.१६ अथ यद्यझ इत्याचक्षते ब्रह्मचर्यमेव छा.उ. ८।५।१ अथर्वशिरः सकृजप्त्वा
अ.शिरः १६ मथ यद्यल्पविश्चित्तवान् भवति छान्दो.७५।२ अथर्वश्चतुर्थः पादः
ग.पू १११३ अथ यादक यात्मानं पश्येत्
अथर्वाङ्गिरस इतिहासः पुराणं वृ.उ.२।४।१० (परिपश्येत्-मा. पा.) बृ. उ. ६।४।६
[+४|१०२+ ४।५।११ अथ यद्येनमूष्मसुपालमेत प्रजापति... छांदो.२।२२।४ अथर्वाङ्गिरस एव मधुकृत इतिहास... छान्दो.३।४।१ मथ यद्येनं निर्भुजं ध्रुवन्तमुपवदेत् ३ऐतरे. ३।१ । अथर्वाङ्गिरसरूपसामग्यजुरात्मकम् सीतो. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org