________________
अथ क
अथ कबन्धीकात्यायन उपेत्यपप्रच्छ प्रश्नो. १/३ (१) मथ कर्म कुर्वी
बृ. उ. १।४।१७
बृ. उ. १।६।३
व्यथ कर्मणामात्मेत्येतदेषामुक्थम् अथ किमर्मान्यानां शोषणं महाणंवानां... ध्रुवस्य प्रचलनं... स्थ कुंभकः, स द्विविधः सहितः केवलश्वति
मैत्र १३
अथ कृत्स्नक्षय एकत्वमेति पुरुषस्य अथ केन प्रयुक्तोऽयं
अथ कौण्ठेरन्यस्त्रीणि षष्टिशतान्य
क्षराणां
अथ खलु ऋतुमयः पुरुषः अथ खलु य उद्गीथः स प्रणवः अथ खलु सौम्येदं पारिव्राज्यं नैष्ठिकं
मथ खलुद्गीथाक्षराण्युपासीत अथ खल्वमुमादित्यं सप्तविधं सामोपासीत
अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधं सामोपासीत
अथ खल्वाहुर्निर्भुजवकाः पथ खल्वियं देवी वीणा भवति
अथ खल्वियं सर्वस्यै वाच उपनिषत्
अथ चक्षुरत्यवहत्
अथ च रामकृष्णाद्यवता रेष्वद्वैतपरमानन्दलक्षणपरब्रह्मणः परम श्रूयते अथ चित्तं समाधातुं
अथ चेदशक्नुवन्तं मन्येत प्राणं वशं व्यथ चेत्त्वमहङ्कारात्
मय चेश्वमिमं धर्म्य
अथ चेदशुभोभावस्त्वांयोजयति
अथ चैनं नित्यजातं
व्यथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च...
अथ जुहोति नमोऽग्नये पृथिवीक्षिते... अथ तत ऊर्ध्व उदैत्य नैवोदेता मथैतथैवोपास्तेऽत्रैवान्वायत्तो भवति व्यथतथोपास्तेऽन्वायत्तो हैवा हिमन्भवति अथ तस्य भयं भवति
अथ तस्यायमादेशः
उपनिषद्वाक्यमहाकोशः
Jain Education International
शांडि. १।७।१४
मैत्रा. ४/६ भ.गी. ३।३६
३ ऐत. २।१।१ छांदो. ३११४/१ छांदो. ११५/१ शाख्याय. २६
छां. उ. १।३।४
छां. उ. २१९/१
छांदो. २।१०।१ ३ ऐत. १/५/१ |
३ ऐत. २/५/२
३ ऐत. २/५/१ बृह. १।३।१४
त्रि. म. ना. २४ भ.गी. १२/९
३ ऐत. १।४।१
भ.गी. १८/५८
भ.गी. २।३३
मुक्तिको २१४ भ.गी. २।२६
छां. २।२४|१४ छां. २ २४/५
छां. उ. ३।११।१
आ. ४१३
मार्षे. २।३
तैत्ति. २७ नृसिंहो. २७
अ भ
अथ तत एव समतिसृष्टाः ... अथ तु कामकलाभूतं कामकूटमाहुः अथ तावपि ( द्वावहङ्कारौ ) सन्त्यज्य सर्वातिवर्जितः
ore तैरेव रश्मिभिरूर्ध्वमाक्रमते ( ऊर्ध्व आक्रमते - मा. पा. ) अथ दक्षिणावृदुपनिष्क्रामतितंपिता.. अथ देवीः ( समाज्ञा: ) अथ धीरा अमृतत्वं विदित्वा ध्रुवमधुवेष्विह न प्रार्थयन्ते अथ नध्यायते जन्तुरालस्याचप्रमादतः अथ नामधेयं सत्यस्य सत्यम् मथ नारदः पितामहमुवाच अथ तु मीमांस्यमेव ते मन्ये विदितं अथ नोचेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि अथ परमतत्त्वरहस्यंजिज्ञासुः परमेष्ठी... अथ परमात्मा नाम यथाक्षर उपासनीयः अथ परा यया तदक्षरमधिगम्यते अथ पितामहः स्वपितरमादिनारायणं... पप्रच्छ
ध्मथ पुत्रमाह-त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति यथ पुनरवती वा व्रती वा... विरजेत् ere पूर्वस्थितो लिने गर्भः... are पैपलादो भगवान्भो किमादौ किं जातं, सद्योजातं... अथ प्रणिपत्य कात्यायनो ब्रह्माण
मन्वयुक्त
(१) अथ प्राणमत्यवहत्
अथ प्रणिपत्य नारदो ब्रह्माणं प्रायुङ्क्त अथ ब्रह्मस्त्ररूपं कथमिति नारदः पप्रच्छ अथ ब्राह्मणः, स ब्राह्मणः केन स्यात् ore ब्रह्मा जन्मद्वारेण ब्रह्माण्डान्तर्गतं. मथ ब्रह्माणं भगवन्तं सनत्कुमारः पप्रच्छ
अथ भगवन्तं ... कमलासनं
सनत्कुमार उपससार
अथ भगवान् कात्यायनः (न्यः) सुप्रीतोऽब्रवीद्राजानम्
For Private & Personal Use Only
२१
छां. १।११।३ त्रि. वा. १११०
महो. ५/९६
छां. उ. ८।६१५ कौ. उ. २/१५
तैत्ति. ३/१०/१
कठो. ४/२ यो. शि. १२७६
बृह. २/३/६
ना. प. ६।१
केनो. २/१ १यो.त. १०८
त्रि. म. ना. ६।१
१ आत्मो. ३
मुंड. १५
प. इं. प. १
बृद्द. ११५/१७ जाबा. ४ शिवो. २।१
पं. प्र. १
कात्याय. १
बृ. उ. १२/१३ नारदो १
ना. प. ९/१
बृद्द. ३१५/१
ग. शो.. ३।६
ना. पू. १११ सूर्यता. १११ मैत्रे. ११४
www.jainelibrary.org