________________
२०
.
अतो.
उपनिषद्वाक्यमहाकोशः
अत्स्य
जं.
अतो वक्ष्याम्यकार्पण्यं...यथा:
अत्र पिताऽपिता भवति
बृह. ४।३।२२ जायते किश्चित्
अद्वैतो. २ | अत्र यजमानः परस्तादायुषः स्वाहा छां.उ.२।२४६ प्रतो वैखलु दुनिष्प्रपतरं...अन्नमत्ति छां. ५1१०18 अत्रवावकिलसत्सोम्यननिभालयसे.. छां. ६।१३।२ अतोऽस्मि लोके वेदे च
भ.गी.१५.१८ अत्र शूरा महेष्वासाः
भ.गी. ११४ मतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति
बृह. १।६।३ अत्र स्तेनोऽस्तेनो भवति
बृह. ४।३।२२ अतो हि सर्वाणि नामान्युत्तिष्ठन्ति बृह. ११६१
(१)अत्र गमोऽनन्तरूपः
रामो.४५ मतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति बृह. श६२ अत्रहन किंचन वीयाय
छान्दो .४।९।३ अत्ता विश्वस्य सत्पतिः
प्रश्नो. २०११ अत्राहि अन्तोःप्राणेषुत्क्रममाणेषुरुद्रअत्ति ह वै नामैतद्यदत्रिरिति वृह. २।२।४ स्तारकंब्रह्मव्याचष्टे [जाबालो.१+ मत्तृत्वादुमल्वाद्वीरत्वान्महत्त्वा
समो. ११+
वारसा. १११ द्विष्णुत्वात्
नृसिंहो. ७५ अत्र हि भिदामेव मन्यमानः शतधा अत्यतिष्ठदशाङ्गुलं [ऋक्सं.८।४।१७= मं. १०१९०११ | सहस्रधा भिन्नः...मृत्युमाप्नोति नृसिंहो. ८१७ यजुः ३१११+चित्यु. १२।१।।
| अत्र हि सर्वे कामाः समाहिताः मैत्रा.६।३०,३५ अत्यन्तमलिनोदेहो देहीचात्यन्त
अत्र हि सर्वकामा:समाहिताइत्यत्रो. निर्मलः। उभयोरन्तरं ज्ञात्वाकस्य
दाहरन्ति [मैत्रा. ६।३०,३५,३८ शौचं विधीयते । जो. द. ११२+ मुक्ति. २।६७ अत्र ह्यस्यैते सत्या:कामास्तद्यथापि (१)अत्यन्तमात्मानमाचार्यकुले... छां.उ.२।२३।९। (मा. पा.)
छो. उ.८१३२ अत्यन्तं पश्यति प्रियं भवति छां. ५।१३।२ अत्र ह्यस्यते सत्याः कामा अमृताअत्यन्तं सुखमश्नुते भ.गी. ६।२८ पिधानास्तथथापि...
छान्दो.८।३।२ अत्यन्तं वासनाबद्धो जीवः सामर. १०० अनघते सर्वे एकं भवन्ति
बृह. १४७ अत्यन्तान्त:करणमलिनविशेषात् त्रि.म.ना.५/३
अत्र ह्येव न विचिकित्स्यमित्यों नृसिंहो. ९९ अत्यर्थमचलंनित्यमादिमध्यांतवर्जितं जा. द. ९३ अत्रात्मत्वं दृढीकुर्वन्
अध्यात्मो.१८ अत्यल्पमपिनैवेद्य...ब्रह्मभूयायकल्पते सि. शि. २६ | अत्रान्तरंब्रह्मविदो (वदविदो)विदित्वा श्वेता. १७ अत्यानन्दोऽयं लोकः
सामर. ४९
(?)अत्रान्तरा यदाकाशः स समानः प्रश्नो. ३१८ प्रत्याशनाइतीपानाद्यच्च उग्रात्प्रति
| अत्रायं पुरुषः स्वयख्योतिर्भवति बृह.४।३।९,१४ __ प्रहात् । तन्नो वरुणो...ह्यवमर्शतु महाना.५।१८ अत्रेतदेकशतं नाडीनां...एकअत्याश्चर्य गतो रुद्रो बद्धाञ्जलि: सन
__ कस्यां...व्यानश्चरति
प्रश्नो. ३१६ नारायणं स्तौति
सामर. ५४ (१)अत्याश्रमस्थः सकलेन्द्रियाणि कैव. ५
(अथ) अत्रैतद्दहरं पुण्डरीकं कुमुदअत्याप्रमाणांमध्ये लिङ्गवारी श्रेष्ठः लिङ्गो. १
मिवानेकधाविकसितंयथाकेशः... सुबालो. ४।४
अत्रैव ते लयं यान्ति लीनाश्चाप्रत्याश्चर्यानन्तविभूतिसमष्टयाकारं त्रि.म.ना. ६।६
व्यक्तशालिनः
मंत्रिको. २० मस्याहारमनाहारंनित्यंयोगीविवर्जयेत् अ. ना. २८ अत्युग्रोऽतिवीरोऽतिमहानतिविष्णुः नृसिंहो. ७६
| अत्रैव मा भगवान्मोहान्तमापीपिषत् बृह. ४।५।१४ अत्येति तत्सर्वमिदं विदित्वा भ.गी. ८२८
अत्रैव मा भगवानमूमुहम प्रेत्य अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि पञ्चव्र. ३४
__ संज्ञाऽस्तीति
बृह, २।४।१३ अत्रकोमोहःकःशोक एकत्वमनुपश्यतः वराहो. ४।४२
| अत्रैव समवलीयन्ते (प्राणाः) बृह. ३।२।११ अत्र दृष्टं नाम प्रत्ययम्
मैत्रा. ६।१० अत्रैष देवः स्वप्नान्न पश्यति
प्रश्नो. ४६ मत्र निशाकर-चतुर्मुख-दिग्वातार्क
सत्रैष देवः स्वप्ने महिमानमनभवति प्रो. ४५ वरुणाश्व्यग्नीन्द्रोपेन्द्रप्रजापतियमा
मत्स्यन्नंपश्यसिप्रियमस्यनंपश्यति... छां.५।१२।२+ इत्यक्षाधिदेवतारूपैः...प्राणा एवं त्रि.बा.५ [१३१२+१४२+१५/२+१६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org