________________
उपनिषन्नामादिसूची
उपनिषन्नामानि तत्संकेतनामानि प्रथमांकः द्वितीयांकः तृतीयांकः १८ अव्यक्तोपनिषत् अव्यक्ती.
वाक्यात्मकः १९ आगमप्रकरणम् आगम. 'पद्यात्मकः
( मांडूक्योपनिषत्कारिकाः ) २० आचमनोपनिषत् आचम. वाक्यात्मकः
(आचमनीयो.) २१ आत्मपूजोपनिषत् आ. पू. वाक्यात्मकः २२ आत्मप्रबोधोपनिपत् आत्मप्र. वाक्यात्मकः (आत्मबोधा.)
पद्यात्मकश्च २३-१ आत्मोपनिषत् १ आत्मोप. वाक्यात्मकः २४-२
२ आत्मो. पद्यात्मकः २५ आथर्वणद्वितीयोपनिषत् आथ. द्वि. वाक्यात्मकः
आर्थर्व. द्वि. मंत्रात्मकश्व • आपस्तम्बश्रौतसूत्रम् आप. श्री.सू. २६ आयुर्वेदोपनिषत् आयुर्वे. पद्यात्मकः २७ आरुणिकोपनिषत् आरुणि.,आरु. वाक्यात्मकः
(आरुणेग्युप.) २८ आर्षेयोपनिषत् आर्षे.,आर्षेयो. खण्डात्मकः वाक्यात्मकः २९ आश्रमोपनिषत आश्रमो. वाक्यात्मकः ३० इतिहासोपनिषत् इतिहा. वाक्यात्मकः
पद्यात्मकश्च ३१ ईशावास्योपनिषत् ईशावा.,ईशा. मंत्रात्मकः ३२ उपनिषत्स्तुतिः [ शिवरहस्यान्तर्गताऽद्याप्यलब्धा. अध्या. ५४ ] ३३ ऊर्ध्वपुण्ड्रोपनिषत् ऊर्ध्वपु, वाक्यात्मकः
पद्यात्मकश्च ऋग्वेदसंहिता ऋक्सं., अष्टकात्मकः अध्यायात्मकः वर्गात्मकः अष्टकात्मिका
ऋ. अ. मंडलात्मिका
ऋ.मं. मण्डलात्मकश्च सूक्तात्मकः मंत्रात्मकः • ऋग्वेदखिल. ऋखि .श्री.सू. मंत्रात्मकः ३४ एकाक्षरोपनिषत् एकाक्ष.ए.उ. पद्यात्मकः ३५-१ऐतरेयोपनिषत् १ऐत. अध्यायात्मकः खण्डात्मकः वाक्यात्मकः ३६-२ ,, (आत्मषदो.) २ऐत. खण्डात्मकः वाक्यात्मकः
३ ऐत. अध्यायात्मकः खंडात्मकः वाक्यात्मकः ३८ कठरुद्रोपनिषत् कठरु
वाक्यात्मकः ( कण्ठो)
पद्यात्मकश्च
"
"
३७-३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org