________________
उपनिषनामानि
१ अक्षमालोपनिषन्
२ अक्ष्युपनिषत्
३ अथर्वशिखोपनिषत्
अथर्ववेद संहिता
०
४ अथर्वशिर उपनिषत् (शिवोप. रुद्रोप. ) ५ अद्वयतारकोपनिषत्
८ अद्वैतभावनोपनिषत्
९ अध्यात्मोपनिषत्
उपनिषन्नामादि सूची |
तत्संकेतनामानि
अ. मा.
अक्ष्युप.
अक्ष्यु.
अ. शिखो., अ.शि. अथर्व., अथर्व. सं. अ. शिरः.
६ अद्वैतप्रकरणम् (मांडू.) अद्वैत ७ अद्वैतोपनिषत्
अद्वैतो.
अद्रयता., अ.ता.
Jain Education International
अद्वैत. भा.
अध्यात्मो
१० अनुभवसारोपनिषत् अनु. सा.
अ. पू.
११ अन्नपूर्णोपनिषत् १२ अमनस्कोपनिषत्
अमन.
१३ अमृतनादोपनिषत् अमृतना., अ. नादो
१४ अरुणोपनिषत्
अरुणो.
१९ अलातशान्तिप्र.
अ. शां. ( माण्डूक्योपनिषत्कारिकाः ) १६ - १ अवधूतोपनिषत् १ अवधू.
प्रथमांक: द्वितीयाका तृतीयांकः
वाक्यात्मकः
मंत्रात्मकश्च
*वाक्यात्मकः
*पद्यात्मकश्व
वाक्यात्मकः
कांडात्मकः
खंडात्मकः
वाक्यात्मकः
पद्यात्मकश्व
पद्यात्मकः
वाक्यात्मकः
वाक्यात्मकः
वाक्यात्मकः
पद्यात्मकश्च
वाक्यात्मकः
पद्यात्मकश्च
अध्यायात्मकः
अध्यायात्मकः
पद्यात्मकः
मंत्रात्मकः
पद्यात्मकः
वाक्यात्मकः
पद्यात्मकश्च
पद्यात्मकः
वाक्यात्मकः
मत्रात्मकथ
१७- २ अवधूतोपनिषत
२ अवधू.
* गद्यं पद्यमिति प्राहुर्वाड्ययं द्विविधं बुधैः । वर्णमात्रप्रभेदेन पद्यं बहुविधं स्मृतम् ॥ पद्यं चतु पदी, तच वृत्तं जातिरिति द्विधा । वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत् ॥ वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोचयः । वाक्योच्चयो महावाक्यमित्थं वाक्यं द्विधा मतम् ॥ स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः सम्भूय जायते ॥ ॥ वह्निपुराणे - प्राप्यते ज्ञानकथनं परलोकसुभाषितम् । स्वर्गापवर्गसिद्धयर्थ भाषितं यत्सुशोभनम् ॥ वाक्यं मुनिवरैः शान्तैस्तद्विशेयं सुभाषितम् ॥ रागद्वेषानृतकोधकामतृष्णानुसारि यत् ॥ वाक्यं निरयहेतुत्वात्तद्भाषितमुच्यते ॥ संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ यच्छ्रुत्वा जायते पुण्यं रागादीनां च संक्षयः । निरुद्धमपि तद्वाक्यं विशेयमतिशोभनम् ॥ [ इति श. चिं. कोशः ]
For Private & Personal Use Only
पद्यात्मकः
पद्यात्मकः
www.jainelibrary.org