________________
द्रष्टा श्रो.
उपनिषद्वाक्यमहाकोशः
द्वादश
३०३
मैत्रे. ३२४
द्रष्टा श्रोता स्पृशति च
मैत्रा. ६७ द्वन्द्वहीनोऽस्ति सोऽस्म्यहम् द्रष्टा स्पर्शयिता च विभुविप्रहे
द्वन्दुः सामासिकस्य च
भ.गी.१०॥३३ सन्निविष्टः मैत्रा.६७ द्वन्द्वातीतो विमत्सरः
भ. गी.४।२२ द्रष्टा साक्षी चिदात्मकः
महो. ६८०
द्वन्द्वैरभिभूयमानः परिभ्रमति... द्रष्टश्यसमायोगात्प्रत्यया
मैत्रा. ३११,२ नन्दनिश्चयः
महो. ६।१७
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः भ. गी. १५५ द्रष्टदृश्यस्य सत्ताऽन्तर्बन्धइत्यभिधीयते महो. ४।४७
द्वयं देवत्वमोक्षाय ममेति न ममेति च शिवो. ७।११४ दृष्टुमिच्छामि ते रूपं
भ.गी. ११३ द्वयाह प्राजापत्या देवाश्वासुराश्च ततः द्रष्टुं त्वदन्येन कुरुप्रवीर
भ.गी.१११४८
____ कनीयसा एव देवा ज्यायसा असुराः बृह. १३३२१ द्रष्ट्रदर्शनदृश्यं वा ईषन्मानं कलात्मकम् ते. चिं. ५/१५ द्वयोर्द्वयोमधुज्ञाने परं ब्रह्म प्रकाशितम् अद्वैतो. १२ द्रष्टदर्शनदृश्यादिभावशून्ये...
द्वयोर्मध्यगतं नित्यमस्तिनास्तीति ___ निर्विशेषे भिदा कुतः
अध्या.२३,२४ पक्षयोः । प्रकाशन प्रकाशानाद्रष्टदर्शनदृश्यादिवर्जितं तदिदं पदम् महो. ५।४८. मात्मानं समुपास्महे
महो. ६।१९ द्रष्टदर्शनदृश्या(दि )नि त्यक्त्वा ।
द्वात्रिरशतं वै देवरथाह्रथान्ययं लोक... बृह. ३३२ वासनया सह । दर्शन-(प्रत्यया-)
द्वात्रिंशत्तत्त्वनिष्कर्षमापाद्य...वामांप्रथमाभासमात्मानं (समुपास्महे)
सादिकटयन्तं विभाव्याद्यन्तकेवलं भज [मैत्रे.२।२९+महो.६।१८ वराहो.४।२० प्रहसंमेलनमेकं ज्ञात्वा मूलमेकं द्रष्ट्र-दर्शन-दृश्यानां विरामो यत्र वा
सत्यं मृण्मयं विज्ञातम्
परन.४ भवेत् । दृष्टिस्तत्रैव कर्तव्या न
द्वात्रिंशत्सु पत्रेषु द्वात्रिंशदक्षरं मन्त्रनासाप्रावलोकिनी
ते. बि. २१३० राजं नारसिंहमानुष्टुभं भवति न. प. ५।७ द्रदर्शनदश्यानां मध्ये यद्दर्शनं
द्वात्रिंशदक्षरं साम जानीयाद्यो स्मृतम् । नातः परतरं किञ्चि
___आनीते सोऽमृतत्वं च गच्छति नृ. पू. ११३ निश्चयोऽस्त्यपरो मुने
महो. २।६९ द्वात्रिंशदक्षराऽनुष्टुप् भवत्य. द्रागभ्यासवशाद्याति यदा तेषासनो
नुष्टुभा सर्वमिदं भवति [ग.पू.२।८ नृ. पू. ५।६ दयम् । तदाभ्यासस्य साफल्यं
। द्वात्रिंशदक्षरा वा अनुष्टुभवविद्धि त्वमरिमर्दन
मुक्तिको. २।८। त्यनुष्टुभा सर्वमिदं सृष्टम् नृ. पू. २२ 'द्रां दत्तात्रेयाय नमः' इत्यष्टाक्षरः दत्तात्रे. श२ द्वात्रिंशदक्षा गायत्र्या तत्सवितुदुपदश्च महारथः
भ.गी. ११४ वरेण्यम् , तस्मादात्मन भाकाशः.. त्रि. ता. १।१४ द्रुपदो द्रौपदेयाश्च
भ.गी. १११८ द्वात्रिंशदुक्ता मणिबन्धयोश्च(रुद्राक्षाः) सि. शि. १८ दुहिणादिम देवेश षट्पदालि
द्वात्रिंशद्रुद्राक्षाः कण्ठमालाप्रयुक्ताः सि. शि. १७ विगजितम (अपश्यत) ग. पू. १३८ । द्वात्रिंशन्मात्रया सम्यग्रेचयेत् द्रोणंच भीमं च जयद्रथं च भ.गी. १९३४ पिङ्गलानिलम्
त्रि. प्रा. २९७ द्रोणं च मधुसूदन
भ.गी. २४ ( अय) द्वात्रिंशदरं द्वात्रिंशत्पत्रं द्वन्द्वमोहेन भारत भ.गी. ७२७ चक्रं भवति
नृ.पू. ५।६ इन्द्रसहिष्णुर्न शीतं न चोष्णं न
द्वादशकपालानि जिह्वा
निरुक्तो. २१ सुखं न दुःखं (सम्यस्य)...
द्वादशकृत्व: प्रयुक्ता (गायत्री) सम्यासेनैव देहत्यागं करोति
जागतेन छन्दसा सम्मिता स कृतकृत्यो भवति ना. प. ३८७ दिवं लोकमभि...
सन्ध्यो . २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org