________________
३०२ वैन्यभा
वैन्यभावान्तु भूतानां सौभगाय यतिश्चरेत् । पक्कं वा यदि वाऽपकं याचमानो व्रजेदधः
देव असुरा एव व
देवमेवापरे यज्ञं
देवं चैवात्र पंचमम् देवाधीनं जगदिदम्, तदेवं..
देवी मेधा सरस्वती देवमावृतमा
व्यादित्यस्यावृत
मन्त्रावर्तयति.. बाहुमन्वावर्तते
देवी सम्पद्विमोक्षाय
देवी द्वेषा गुणमयी
कौ. स. २१८,९ भ.गी. १६०५ भ.गी. ७/१४
देव प्रकृतिमाश्रिताः
भ. गी. ९।१३
देवी स्वस्तिरस्तु नः [[चि. शां. [ ऋ. खि.
१०/१९११९
देवेन नीयते दहो तथा कालोपभुक्तिषु २ आत्मो. १९
( स होवाच ) देवेषु वै गौतम
तद्वरेषु मानुषाणां ब्रूहीति
उपनिषद्वाक्यमहाकोशः
रटहोता । सोऽनाधृष्यः द्यौरेवोदन्तरिक्षं गीः पृथिवी थम् द्यौर्नः पिता पितृयाच्छंभवासि चौहिङ्कारादित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽमिः प्रतिहारः पृथिवी निधनम्
सं. सो. २।९४ भ.गी. १६६ भ.गी. ४।२५
भ.गी. १८/१४ रुद्रोप. ३ :
महाना. १३/४
Jain Education International
देवो विस्तरशः प्रोक्तः दोषैरेतैः कुलघ्न्नानां
बा. मं. १
या (म्) - मेष भूयोपगतो विदानः द्यावापृथिव्योरनारम्भमिव नोपयन्ति... आर्षे. ३/१ द्यावापृथिव्योरिदमन्तर हि भ.गी. १९१२० द्यावापृथिव्योर्हिरण्मय सकृत सुवः महाना. ६ ६ arrot समधातामित्युतान्याहु:.. ३ऐस. १२/१ मकिरीटमभयं ... हिरण्मयं सौम्य -
तनुं स्वभक्तयाभयप्रदम् गुम्नोदास्त्वमसि चन्द्रमसः
लोक: शस्यया ( जयति ) तं छला
यौरध्वर्युः चौरष्ट होता सोऽत्राधृष्यः चौहरमै वृष्टिमन्नाद्यं सम्प्रयच्छति
गोपालो. २।२३ महाना. १७/१५
बृह. ३|१|१० भ.गी. १०/३६ चिन्यु. २/१ चित्त्यु. ७१४ १ ऐत. ११७१४ चित्त्यु. ७१३ छान्दो. १३/७ स. १०
!
छान्दो. २२/२
द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते बृह. ६१२|६ भ.गी. १६६ | द्रव्यमन्त्रक्रियाकालयुक्तयः साधुभ.गी. ११४३ सिद्धिदाः । परमात्मपदप्राप्तौ
द्रष्टा भ
द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी
पाजस्यम् (मेध्याश्वस्य ) द्यौः पृष्ठमन्तरिक्षमुदर मियमुरः द्यौः कमला समस्ताः सा मे गृहे .. पुष्टिं स्वाहा द्रक्ष्यस्यात्मन्यथो मयि
पारमा. टाट भ.गी. ४१३५
बृह. ११५/२१
द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि द्रविणं (मे) सवर्चसं सुमेधा अमृतोक्षितः [ तैसि १।१०।१+ ना. प ४४४ द्रवीभावं गण्डशैलालभन्ते ( गानेन ) गान्धर्वो ९ द्रव्यदर्शनसम्बन्धे याऽनुभूति
नामया । तामवष्टभ्य तिष्ठ त्वं.. द्रव्यनाशे तथोत्पत्तौ पालने च तथा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्ति
For Private & Personal Use Only
बृह. १/१/१ बृह. १/२/३
प. पू. २११८
भवसं. ११२८ म. शां. ५३
कुर्वन्ति काश्चन [म.पू. ४१६ + द्रव्ययज्ञास्तपोयज्ञाः द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मयरूपश्च सर्व चिन्मयमेव हि द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य... द्रव्यार्थ मन्नवस्त्रार्थे यः प्रतिष्ठार्थमेव वा । सभ्यसेदुभय भ्रष्टः स मुक्ति नाप्तुमर्हति मैत्रे २२० द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् सुत्रालो. ५/१ द्रष्टव्यमेवाप्येति, यो द्रष्टव्यमेवास्तमेति द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [ बृ. उ. २|४|५+ द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया महो. ४१२२ द्रष्टा दृश्यवशाद्वद्धो दृश्याभावे विमुच्यते । जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते द्रष्टाद्रष्टुः साक्ष्यविक्रियः सिद्धो निरवद्यः द्रष्टा भवति ब्रेता भवति... विज्ञाता भवत्यन्नमुपास्स्वेति
सुबालो. ९/२
४५६
वराहो. १२९ भ.गी. ४।२८
ते.बि. २।२९ अ. शां. ५३
महो. ४४८ नृसिंहो. ९१७
छान्दो. ७१९४१
www.jainelibrary.org