________________
देहान्ते
देहान्ते ज्ञानिभिः पुण्यात्पापाच फलमाप्यते । ईदृशं तु भवेत्तत्तक्त्वा ज्ञानी पुनर्भवेत् देहान्ते वैकुण्ठमवाप्नोति देहाभावाज्जरा न च
देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्रयमनोयातितत्रतत्र परामृतं देहावभासकः साक्षी देहनाशे न नश्यति
देहावसानसमये चित्ते यद्यद्विभावयेत् । तचदेव भवेज्जीव इत्येवं
जन्मकारणम्
देहिदेह विभागैकपरित्यागेन भावना । देहमात्रे हि विश्वासः सङ्गोबन्धाय कथ्यते
देहिनां सा स्वभावजा देहिनो देहमायान्ति न यावन्मंत्रनायकः । तावत्पापानि रार्जति.. देहिनोऽस्मिन्यथा देहे
देही नित्यमवध्योऽयं
देहीव दृश्यते लोके ( योगी ) दग्धकर्पूरवत्स्वयम्
उपनिषद्वाक्यमहाकोशः
Jain Education International
यो. शि. ११४९
तुलस्यु. १८ ते.बि.५/१९
सरस्व. ५५
देहे ज्ञानेन दीपिते बुद्धिरखण्डाकार -
रूपा यदा भवति तदा विद्वान्बाज्ञानाग्निना कर्मबन्धं निर्दहेत् देहे देहभृतां वर
देहे देहिनमव्ययम् [ज्ञानमिति च- ] देहेन्द्रियनिग्रहसद्गुरूपासन-श्रवण-मनन-निदिध्यासनैर्ययदृग्दृश्यस्वरूपं.. विकारेषु चैतन्यं विना किश्विन्नास्तीति साक्षात्कारानुभवो ज्ञानम् देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः देहेन्द्रियेष्वहम्भाव इदमात्रस्त
दन्तिके । यस्य नो भवतः कापि म्र जीवन्मुक्त इष्यते
मा. प्र. १९
यो. शि. १।३१
अ. पू. २२ भ.गी. १७/२
देही (अन्तरात्मा) चात्यन्तनिर्मलः जा. दु. ११२१ भ.गी. १४/२० भ. गी०२/३०
देही देहसमुद्भवान्
सि. शि. १९
भ.गी. २।१३
पैङ्गलो. ४|११ भ.गी. ८१४ भ.गी. १४१५
देहोऽहमिति दुःखं चद्रझाहमिति निश्चयः देहोऽहमिति यज्ज्ञानं तदसद्भावमेवच देहोऽहमिति यज्ञानं तदेव तम् यो. शि. ११५८ देहोऽहमिति यज्ज्ञानं तदेवाज्ञानम्...
निरालं. १५ त्रि. प्रा. २।२८
दैन्यदा
देहे यावदहम्भावो दृश्येऽस्मिन्यावदात्मता । यावन्ममेदमित्यास्था तावश्चित्तादिविभ्रमः
अध्यात्मो. ४५
देहे लब्धाशान्तिपदं गते तदा प्रभामनो बुद्धिशून्यं भवति देहे सर्वस्य भारत देहेऽस्मिञ्जीवः प्राणारूढो भवेत् देहेऽस्मिन् पुरुषः परः essen मधुसूदन देहो देवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् [ मैत्रे. उ. २।१+ देहो नवरत्नद्वीपः
(तर्हि) देहो ब्राह्मण इतिचेत्तन्न, व्यावाusiलादिपर्यन्तानां मनुष्याणां
पाथ्व भौतिकत्वेन देहस्यैकरूपत्वात् व. सु. ४ देोऽयमिति या बुद्धिस्तृष्णा दोषामय : किल
देहोऽहमिति यज्ञानं तदेव नरकं... crissमिति या बुद्धिः सा चाविद्या दहांऽहमिति सङ्कल्पस्तद्दुः खम् देहोऽहमिति सङ्कल्पः सत्यजीवः सः | देहोऽहमिति सङ्कल्पस्तद्बन्धम् देहोऽहमिति सङ्कल्पो जगत्सर्वम् देrise मति सङ्कल्पो महत्संसारः देहोऽहमिति संकल्पो महापापम् trise मतिसङ्कल्पो हृदयग्रन्थिरीरितः देस्यैजालं राक्षसैश्च त्रिलो
(लिङ्गं पूजितं ) देन्यदोषमयी दीर्घा वर्धते वार्धके स्पृहा । सर्वापदामेकसखी हृदि दाहप्रदायिनी
For Private & Personal Use Only
३०१
प. पू. ५/११
पङ्गलो. ४१९ भ.गी. २ ३०
शाण्डि. ११४|४
भ.गी. १३१२३
भ.गी. ८/२
स्कन्दो. १० भावनो. २
ते. बिं. ५९६
ते. बिं. ६११०० ते. बिं. ११९३
ते. बिं. ५९४
ते. बिं. ५/९३
ते. बिं. ५/९१ ते. बिं. ५/९५
ते. बिं. ५९१
ते. बिं. ५/९४
ते. बिं. ५/९० ते. बिं. ५९२ ते.निं. ५/९०
ते. श्रि. ५/९६ ते. बिं. ५९२
सि. शि. २३
महो. ३।३६
www.jainelibrary.org