________________
मैत्र.३२
अहमाउपनिषद्वाक्यमहाकोशः
अहम्ममहमादिश्च मध्यं च
भ.गी.१०।२०- अहमेव सर्वस्येश इति यावद्वदति महमानन्दानानन्दाः, विज्ञाना
__तावत्क्रूरा अजायेरन्
ग.शो. १६ विज्ञाने अहम्
देव्यु.१ . अहमेवसुखनान्यदन्यच्चेन्नैवतत्सुखम् वराहो. २।७ ( यत्)महमायतनमस्मि त्वं
अहमेव सुखात् सुखं... तदायतनमसि
छांदो. ५।१।१४ आत्मनोऽन्यत्सुखं न
ते.बि.६४५ महमाशिरमहमिदं द-(ज)ग्धवान् । बा.मं. ८
| अहमेव हरिः साक्षादहमेव शिवः... ते.बि.६६४ अहमित्यनुसन्दध्यात्
नृसिंहो. ४१
अहमेव हृदाकाशश्विदादित्यः अहमित्यात्मानमादाय मनसाब्रह्मण
स्वरूपवान्
ते.बि.३।२८ __ कीकुर्यात्
नृसिंहो. ४१ अहमेवंविधोऽर्जुन
भ.गी.१११५४ अहमित्याह यथा यजुरेवैतत् अव्यक्तो.३
अहमेवाक्ष्यः कालः
भ.गी.१०१३३ अहमित्येकादशं स्थानं जानीयात् नृ. पू. २।३ अहमिन्नु दिद्युतानो दिवे दिवे बा. मं. १६
अहमेवाक्षरं ब्रह्म वासुदेवाख्यअहमिन्नु परमो जातवेदा: बा. मं. १५
ना.प.३२०
मद्वयम् । अहमिन्द्राग्नी अहमश्विनावुभौ देव्यु.२
अहमेवाधस्तादहमुपरिष्टात् छान्दो.७।२५।१ अहमुक्थमस्मीति विद्यात्
१ऐत. १।२।४ अहमेवास्मि स्मिद्धोऽस्मि अहमु यन्नपतता रथेन
बा. मं. १६ शुद्धोऽस्मि परमोऽस्म्यहम् अहमु ह प्रवर्ति यज्ञियामिमां बा. मं. १३ अहमेवाहमेवास्मि भूमाकाशअहमेकः प्रथममासं वामि च
स्वरूपवान्
ते.बि.३१६ भविष्यामि च, नान्यः कश्चित् अ. शिरः. १ । महमे वाहं मां जुहोमि [महाना.६७ + त्रि.म.ना.८।३ महमे कादशं स्थानं जानीयाद्यो
अहमेवेदं सर्वमसानीति
छान्दो .५।२।६ जानीते सोऽमृतत्वं च गच्छति नृ. प. २।३।।
अहमेवेदं सर्वोऽस्मीति मन्यते अहमे कोऽस्मि यदिदं नु किच बा. मं. २५ सोऽस्य परमो लोकः
वृ.उ.४।३१२० अहमेभिः सर्वैरात्विज्यैः पयशिषं
! अहमेवेदं सर्वम्
छान्दो.१२५/१ (पयेषिर्ष-प्रा.पा.)
छां.उ.१।११।२ : अड्मे वेई सा भूपासं भूवः स्वः.. बृह.६।३।६ अमेव कालः, नाई कालः, नाहं
अहमेवैतत्पश्चधाऽऽस्मानं प्रविभज्य.. प्रश्नो.२।३ . कालस्य..
महाना... अहमेवैतत्पश्चवा विभन्य..[मा. पा.] प्रश्रो.२॥३ अहमेव जगत्रयस्यैकः पतिः पा.ब.२ अहमेषां नैकंचन वेद
छा.उ.५।३३५ अहमेव परं धाम न द्वितीयं.. अनु. सा... अहमेषां पदार्थानामेतेचममजीवितं महो.६।४१ अमेव परं ब्रह्म, अहमेव गुरोर्गुरुः ते. चिं.६।४४
| अहमों तत्सद्यत्परं ब्रह्म.. अहमेव परं ब्रह्म..समाधिः सतुविज्ञेयः
न. शो.१४+ रामो. २१४+ श्रीवि.ता.४१ __ सर्ववृत्तिविवर्जितः
त्रि.बा.२११६२
। अहम्भावं परित्यज्यजगजावमनी. अहमेवपरंसर्वमिति पश्ये परं सुखम् पैङ्गलो. ४।९ | दृशम् ।.. भूयो नाप्यनुशोचति सौ.ल.१७ अहमेव परः शिवः
ते. बि. ३३३३ | अहम्भावानहंभावौ त्यक्त्वा सदसती अहमेवपरात्परः(शिवः)[ते.बि.३।१७+ ६५९ । तथा ।..स्थितं सत्तुर्यमुच्यते अ.पू.५।१० महमेव परानन्द अहमेव परात्परः ते.वि.६।२९ । अहम्भावोदयाभावो बोधस्य अहमेव परो विश्वाधिकः (शिवः) भस्मजा.२।५ । परमाकधिः ।..मर्यादोपरतेस्तु सा अध्यात्मो.४१ अहमेव महानात्मा
ते.बि. ३११७ । अम्ममेतियोभावोदेहाक्षादावनात्मनि अहमेव सदाशिवः
ते.बि.६।६४ अध्यासोऽयं निरस्तव्यः... अध्यात्मो.१
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only