________________
१५०
कालात्म
उपनिषद्वाक्यमहाकोशः
किञ्चिक्षु.
कालात्मनि मनो लीनं त्रिकालज्ञान
काषायवासाः कक्षोपस्थलोकारणम्..परकायप्रवेशनम् यो.हि
मानि वर्जयेत्
२सन्यासो.१० कालात्स्रवन्ति भूतानि....
- काषायवासाः सततं ध्यानयोगकालो मूर्तिरमूर्तिमान मैत्रा. ६।१४ परायणः ।.. वसेदेवालयेऽपि वा ना. प. ५।४९ कालाद्वथापक उच्यते,व्यापकोहि..रुद्रः अ.शिरः.३।१५ . +
९५: काषायवासान्कक्षोपस्थलोमानि कालानलसमद्योतमानमहाकाशंभवति अद्वयता. ४ वर्मोन 11
वर्जयेत् (?)
कठश्रु. २२ कालानलसमं द्योतमानं
२ काष्ठदण्डो धृतो येन सर्वाशी ज्ञानकालान्तरोपभोगार्थ सञ्चय...(यतेः) १सं.सो.२१८२ वर्जितः..स पापी यतिवृत्तिहा प.हं.६ कालाम्भोधरकान्तिकान्तमनिशं
काष्ठदण्डो धृतो येन... वीरासनाध्यासितम्
रामर. २।२४
स याति नरकान्घोरान्.. ना.प. ५।१४ कालिकायै विद्महे श्मशानवासिन्यै
काष्ठपाषाणजोवह्निःपार्थिवोग्रहणीगतः यो.शि. ५/३१ धीमहि । तन्नोऽघोर:(रा)प्रचोदयात् वनदु. १४५ काष्ठपाषाणयोर्वह्निरस्थिमध्ये कालिन्टीजलकल्लोलसङ्गिमारुत
प्रवर्तते
यो.शि.५/३१ सेवितम् । चिन्तयंश्चेतसा कृष्णं
काष्ठवज्जायते देह उन्मन्यावस्थया मुक्तो भवति संसृतेः
गो. पू. ११७ ध्रुवम् , न जानाति स शीतोष्णं.. ना.वि. ५३ कालीकरालीचमनोजवा(अग्निजिह्वाः) मुण्ड. १।२।४ काष्ठवत् पश्य वै देहं प्रशान्तस्येति कालेनात्मनि विन्दति - भ.गी.४।३८ लक्षणम्
अ.ना. १५ कालेनाल्पेन विलयी देहो नाहं.. सं. सो.२।१४, कामान्यपि हि जीयन्ते दरिद्राणां... भवसं. ११३ कालो नास्ति जगन्नास्ति माया
काष्ठा भिन्दन् गोभिरितोमुतश्च बा. मं. १५ प्रकृतिरेवन, बहमेवहरिःसाक्षात् ते. बि. ६६३
का सत्यता याज्ञवल्क्य, कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म.. ते. बि. ६३५
चक्षुरेव सम्राट
बृह. ४१४ कालोऽयं सर्वसंहारी तेनाक्रांत
का साम्नो गतिरिति स्वरइतिहोवाच छान्दो. १८४ अगत्रयम्
महो. ३।३८ काऽसि त्वं महादेवि
देव्यु. १ कालोऽस्मि लोकक्षयकृत् प्रवृद्धः
भ.गी. १११३२
कास्थिततायाज्ञवल्क्य हृदयमेवसम्राट् बृह. ४|११७ काशिराजश्च वीर्यवान्
भ. गी. ११५
| कास्वित् सा देवता, यस्या काश्यश्च परमेष्वासः
भ. गी. १११७
__ मृत्युरन्नमित्यग्निर्वै मृत्युः बृह. ३।२।१ कावूरू पादाउच्यते[चित्त्यु. १२।५+ ऋ.स. ८।४।१९ ।
का गतिं कृष्ण गच्छति
भ.गी. ६३७ [म. १०१९०११ +वा.सं.३१।१० कांस्यपण्टानिनादस्तु यथा लीयति का वै वरणा काच नाशीति,सर्वा
शांतये । ओङ्कारस्तुतथा योज्यः निन्द्रियदोपान्वारयतीति तेन
शान्तये सर्वमिच्छता __ ब्र. वि. १२ वरणा..सर्वानिन्द्रियकृतान्पा
कांस्यघण्टानिनादःस्याद्यदालिप्यति पाचाशयतीति नाशी भवतीति जाबालो.२
शांतये । ओङ्कारस्तु तथा काश्यां तु ब्रह्मनालेऽस्मिन् मृतो
योज्यः श्रुतये सर्वमिछति १ प्रणवो. १२ मत्तारमानुयात् । पुनरावृत्तिरहितां मुक्ति प्राप्रोति मानवः
कां सोऽस्मिताहिरण्यप्राकारामा काश्यां स्थानानि चत्वारि भस्मजा. २१८
__ज्वलन्ती.. [क.खि. ८७.१०+ श्री. सू. ४ काषायग्रहणं कपालधरणं केशारली
किञ्चित्कचित्कदाचिचआत्मानंनस्पृशलुश्चनं.. सर्व चोदरपोषणाय.. अमन. ११६
त्यसौ। तृष्णीमेव स्थितस्तूष्णी.. ते.बि. ४६४० काषायवस्त्रं परिधानाय देहे..यो
किञ्चित्क्षुभितपासा चिच्छक्तिश्चिजगद्वञ्चयितुं प्रवृत्ताः
भवसं. ११५५ न्मयार्णवे। तन्मयव स्फुरत्या म्हो. १८५।६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org