________________
कार्यका
कार्यकारणोपाधिभेदाज्जीवेश्वरभेदोऽपि दृश्यते कार्यते वशः कर्म कार्यभेदात्कारणभेदः
कार्यमित्येव यत्कर्म
कार्य कर्म करोति यः
कार्य कर्म समाचर
कार्य या कार्यमेव च
कार्य चेत् कारणं किश्चित् कार्याभावे
कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम्
कालत्रयं च सवनत्रयं लिंगत्रयं
त्रिपात् तेजस्त्रयमकारोकार
ते.बं. ५/२६
न कारणम्
कार्य विष्णुः क्रियाह्मकारणंतुमहेश्वरः रुद्रह. १५ कार्याकार्यमसद्विद्धि नष्टंप्राप्तमसन्मयम् ते. त्रिं. ३२५५
कार्याकार्यव्यवस्थितौ
भ.गी. १६।२४ भ.गी. १८/३० ने.वि. ५/२६
मकारप्रणवात्मकम्
कालत्रया बाधितं ब्रह्म
कार्याकार्य भयाभये
कार्याभावे न कारणम् कार्ये गोष्पदतोयेऽपि विशीर्णो
मशको यथा
कार्ये सक्तमहेतुकम् कार्योपाधिरयं जीवः कारणोंपाधिरीश्वरः
[ त्रि. म. ना. ४1८+ शु. र. ३।१२ काल इति कालविदो देश.. तद्विदः वैतथ्य. २४ कालकर्मात्मकमिदं स्वभावात्मकंचेति स्वसंवे. २ कालकला निमेषमारभ्यघटिकाष्टयाम.. पक्षमा सर्व्वयन..भेदेन मनुष्याणां शतायुःकल्पनया प्रकाशमाना कालत्रयमसत्सदा । गुणत्रयमसद्विद्धि ह्य सत्यात्मकः शुचिः कालत्रयमुपेक्षित्र्या हीनायाचैत्य
बन्धनैः । चित्त चैत्यमुपेक्षित्र्याः समतैवावशिष्यते
कालत्रयेऽपि यस्येमा मात्रा नूनं प्रतिष्ठिताः
Jain Education International
उपनिषद्वाक्यमहाकोशः
त्रि.म.ना. ४/७ भ.गी. ३५
ना. प. ५/१२
भ.गी. १८९
भ.गी. ६।१ भ.गी. ३।१९ भ.गी. १८३१
अ. पू. ११४३ भ.गी. १८/२२
सीतो. ७
ते.बि. ३१४९
१. सो. २।२७
मैत्रे. ३२१
कालाग्नि
कालत्रये यथा सर्पो रज्जौ नास्ति तथामयि.. जगन्नास्त्यहमद्वयः कालदण्डां करालास्यां... विजयां
१ बिल्वो २१ त्रि.म.ना. १/३
ना. बि. ८
१४९
बन्धयाम्यहम्
वनदु. १६७
काल- देश - पात्र मन्त्राष्टशौचेप्सा:
कृष्णपक्षक्षयोत्सवाः
इतिहा. ५५ कालमेव प्रतीक्षेत यावदायुः समाप्यते ना. प. ३ ६१ कालमेव प्रतीक्षेत निर्देशं भृतकोयशा ना. प. ३३६१ कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिवाद् कालभेदं देशभेदं... असदेव
कालः कलयतामहम् कालः कालैकवादिनाम्
कालः क्रमस्त्वं परमाक्षरं च कालः क्रीडत्ययं प्राणः सर्व
आ. प्र. ३०
हि केवलम्
ते. वि. ६।५४
कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्द
अध्युप. २७ त्रि.म.ना. २१८ मैत्रा. ६।१४
मातरम् । ..नमामः पावनां शिवां देव्यु. ८ कालवच्चनमेतद्धि (पूर्वोक्तं ५।३२-३४) वराहो. ५/३५ कालच कलनोद्युक्तः सर्वभावान्.. कालश्च नारायण: [ नारा. २+ कालश्चान्नस्य, सूर्यो योनिः कालस्य कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि । विभागकलनां त्यक्त्वा सन्मात्रै कपरा भव कालसङ्कलनात् काली (थ) काल संज्ञमादित्यमुपासीत कालस्तस्यातिदूरमपसरति कालस्तामपि कृन्तति ( वासनाम् ) महो. ३।३७
अ. पू. ४/६६ गु.पो. २ मैत्रा. ६११६ मैत्रा. ६।१४
कालं गच्छति तन्निधनम्
छान्दो. २।१३।१ भ.गी. १०।३०
For Private & Personal Use Only
ना. प. ५/१५
अ. पू. ३।२१ एका.उ. ६
भवसं. १।१७
मापदि पातयन् कालः पचति भूतानि यस्मिंस्तु
पच्यते कालो यस्तं वेद सवेदवित् मैत्रा. ६ १५ कालःप्राणश्चभगवान्मृत्युः शर्वो महेश्वरः
मंत्रिको १२
उम्रो भवश्च रुद्रश्च ससुर... कालः स्वभावोनियतिर्यदृच्छा..आत्मा
प्यनीशः सुखदुःखहेतोः [ श्वेता. १२ +ना. प. ९/१ कालाग्निरयमूर्ध्वगः, तथैव निम्नगः.. बृ.जा. २/९ कालाग्निरुद्र भगवन्तं सनत्कुमारः पप्रच्छ कालानि. २
www.jainelibrary.org