________________
१४८
कामेम
उपनिषद्वाक्यमहाकोशः
कार्यका.
%3
कामेन मे (मा) काम भागात् चित्त्यु.१५।२+ कारणं कस्य वै कार्य कारणंतस्य
[ते.या. ३।१५।२+ अथवे.३५२।४ जायते [ते. बि. १४८ +अ. शां. ११ कामेनाजनयन् पुनः[.मा.३।१५।२+ चित्त्यु. १५।२ कारणात्मकं सर्व कार्यात्मकं कामेन विषयाकाङ्की विषयात्काम
सकलं नारायणः
त्रि.म.ना.२१८ मोहितः। द्वावेव सन्त्यजेन्नित्यं
कारणादिविहीनात्मा तुरीयादिनिरजनमुपाश्रयेत् योगकुं. ३३३ विवर्जितः
ते. बि.४७३ कामेश्वरी वनेश्वरी भगमालि
कारणाद्यद्यनन्यत्वमत:कार्यमजयदि, त्योऽन्तस्त्रिकोणाप्रगा देवताः भावनो.६ जायमानाद्धि वै कार्यात्कारणं कामैस्तैस्तैहृतज्ञानाः भ.गी. ७२० ते कथं ध्रुवम्
म. शां. १२ कामोऽकार्षीकामाकरोति, नाहंकरोमि महाना. १४.३ कारणाद्भिन्नजगतः सत्यत्वं पञ्चमो कामोऽकार्बनमो नमः
महाना.१४।३। भ्रमः । पञ्चभ्रमनिवृत्तिश्च कामो दाता, कामः प्रतिगृहीता चित्त्यु.१०११,२ तदा स्फुरति चेतसि प. पू. १११५ कामोपभोगपरमा: भ.गी. १६११ कारणानि निबोध मे
भ. गी.१८/१३ कामोभूत्वा प्रजानामन्तरा स्थितः
कारणाभिन्नरूपेण कार्य कारणमेव सर्वा लोकान्हादयन..स्वाहा पारमा.३२ हि । तद्रपेण सदा सत्यं भेदेनो. कामो योनिः कामकला वनपाणिगुहा
क्तिर्मपा खलु
पञ्चत्र. ३१ हसा। मातरिश्वाभ्रमिन्द्रः[देव्यु.११ +निपुरो.८ | कारणाव्याकृतप्राज्ञश्च मकारः यो. चू. ७५ कामोऽस्मि भरतर्षभ
भ.गी. ७११ कारणेन विना कार्य न कदाचन काम्यानां कर्मणां न्यासं
भ.गी. १८२ विद्यते । अहकारं विना तद्व देहे कायदण्डे त्वभोजनम् १सं.सो. २।९७ दुःखं कथं भवेत्
यो. शि. ११३७ कायक्लेशभयात्त्यजेत्
भ.गी. १८१८ कारणेन विना कार्य नोदेति (तथैव) कायस्थो दृश्यते लोको तत्त्वचा
भक्त्या विना ब्रह्मज्ञानं समाचरेत् अमन. १९८१ कदापि न जायते
त्रि.म.ना.८४ कायरूपे चित्तसंयमादन्यादृश्यरूपम् शांडि.११७५२ कारणोपाधिरीश्वरः । कार्यकारणतां कायशोषणमात्रेणकातत्राविवकिनाम् वराहो.२।४० हित्वा पूर्णबोधोऽवशिष्यते शु. र. ३।१२ कायाकाशसंयमादाकाशगमनम् शांडि.२७५२ । कारागारविनिर्मुक्तचोरवहरतो वसेत् मैत्रे. २०११ कायिकादिविमुक्तोऽस्मि..केवलोस्म्यहं मैत्रे. ३।२२
कारागृहविनिर्मुक्तचोरवत्पुत्राप्तबंधु
भवस्थलं विहाय दूरतो वसेत् ना. प. ४१ कायेन मनसा बुद्धथा
भ.गी. ५।११
कार्पण्यदोषोपहतस्वभावः भ. गी. २७ कायेनमनसावाचा शत्रुभिःपरिपीडिते। वृत्तिक्षोभनिवृत्तिर्या क्षमा सा..
कार्यकारण-(करण) कर्तृत्वे हेतुः जा.द. १११७.
प्रकृतिरुच्यते [ भ.गी. १३।२१ +भवसं. २।८ कायेन मनसा वाचा स्त्रीणां परि
। कार्यकारणकर्मनिर्मुक्तं निर्वचनविवर्जनम् । ऋतौ भायों तदा तस्य
मनौपम्यं निरुपाख्यं किं ब्रह्मचर्य उदुच्यते
जा.द. १११३ । तदङ्गवाच्यम्
मैत्रा. ६७ कायेन मनसा वाचा हिंसाऽहिंसा
कार्यकारणताभावाद्यतोऽचिन्त्याः न चान्यथा
जा. द. ११७
सदैव ते । द्रव्यं द्रव्यस्य हेतुः स्यात् .. अ.शां. ५२ कारणं गुणसङ्गोऽस्य
भ.गी.१३१२२
कार्यकारणतां हित्वापूर्णबोधोऽवशिष्यते शु.र. ३।१२ कारणं तु ध्येयः सर्वश्रर्यसम्पन्नः
कार्यकारणबद्भौताविष्येते विश्वतैजसो आगम. ११ सर्वेश्वरः शम्भुः
अ. शिखो. ३ कार्यकारणवर्जितः (आत्मा) ते.बि. ५।१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org