________________
कामको
कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छास्याममत्वाहङ्कारादीनपि
उपनिषद्वाक्य महाकोशः
परित्यजेत्
कामक्रोधादयो व्योमांशाः कामक्रोधादिदोषाणां स्वरूपानास्ति भिन्नता कामोद्भवं वेगं कामक्रोधौतथादर्पलोभमोहादयश्चये । वास्तुदोपान्परित्यज्य परिवाद्. ना. प. ५४४ कामक्रोधौ लोभमोहावहङ्कारश्व... बन्धाय देहिनः
भवसं. २।२२
कामको लोभमोहौ मदो मात्सर्यमेव च । एतेऽरिषड्वा विश्वश्च.. त्रराहो. १।१० कामदेवाय विद्महे पुष्पबाणाय
भीमहि । तन्नोऽनङ्गः प्रचोदयात् ना.पू. ता. ४/२ कामनाम्ना किरातेन विकीर्णा
मुग्धचेतसः । नार्यो नरविहङ्गा
नामङ्गबन्धनवागुराः[याज्ञव. ९४ + महो. ३।४५ काममय एवायं पुरुषः काममयोऽकाममयः क्रोधमयो
बृह. ४/४/५
Sataमयः.. सर्वमयः ( आत्मा ) बृह. ४/४/५
काममाश्रित्य दुष्पूरं कामरागबलान्विताः
कामरागविवर्जितम्
क्रतोरानन्त्यमभयस्य पारम् कामस्वरूपं पीठं सर्वकामदं भवति कामं कामयते यावचत्र सुप्तो न कश्चन । स्वनं पश्यति नैवात्र तत्सुपुप्तमपि स्फुटम् कामं क्रोधं च संश्रिताः कामं क्रोचं परिग्रहम्
आरुणि ४ पैङ्गलो. २२
Jain Education International
यो.शि. १।१७
भ.गी. ५/२३
भ.गी. १६/१० भ.गी. १७/५ भ.गी. ७।११
कठो. २।११ सौभाग्य. २४
कामेन
कामं पित्रे वाssचार्याय वा शंसेत् ३ऐत. २/४/२
चित्त्यु. १०/२५
महाना. १४१३
महाना. १४/३ महाना. १४/३
कामरूपं दुरासदम्
भ.गी. ३।४३
कामरूपाय रामायनमोमायामयायच रा. पू. ४/१२
भ.गी. ३।३९
कामरूपेण कौन्तय कामसङ्कल्पवर्जिताः कामस्तदसमवर्तताधि [ बृ. जा. १२
भ.गी. ४।१९ + नृ. पू. १1१ मं. १० | १२९।४: अथर्व. १९१५२११
[ ऋ.अ.८।७।१७= [ तै. आ. १।२३|१+ कामस्याप्तिं जगतः पतिष्ठां
ना. प. ८|१४ भ.गी. १६/१८ भ.गी. १८/५३
काम समुद्रमाविश
कामः करोति, नाहं करोमि कामः कर्ता नां कर्ता
कामः कारयिता, नाहं कारयिता कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये । तदोषान् परित्यज्य...
कामः क्रोधस्तथा लोभः कामः क्रोधस्तथा लोभः...
मुनिः...स्वात्मनैव...
कामन्यः कामयते मन्यमानः
कामभिर्जायते तत्र तत्र.. कामाब्धिकल्लोलरतं समुद्धर मनो ब्रह्मन्
१४७
अभक्ष्यान्न निषेवणात् कामः पशुः ( शारीरयज्ञस्य ) कामः प्रजानां निहितोऽसि सोमे कामः सङ्कल्पो विचिकित्सा श्रद्धा
श्रद्धा धृतिरधृतिर्धीर्भी
रित्येतत्सर्वे मन एव [बृह. १/५1३ + मैत्रा. ६ ३० कामाख्यं तु गुदस्थाने पङ्कजं तु
चतुर्दलंतन्मध्ये.. योनिः कामाख्या.. कामात्क्रोधोऽभिजायते कामात्मानः स्वर्गपरा: कामादिरहितोऽस्म्यहम् कामादिवृत्तिदहनं, काठिन्यदृढ कौपीनं कामान्निष्कामरूपी संचरत्येकचरो
तत्सत्यं ... स्वाहा कामेन त्वा प्रतिगृहामि, कामैतत्ते एपा ते काम दक्षिणा
[तै. आ. ३।१०।२, ४+
ना. प. ३।३३ भ.गी. १६।२१
For Private & Personal Use Only
भवसं. ४।११ प्रा. हो. ४/२
एका.उ. ५
यो. चू. ७
अ. गी. २१६२
भ. गी. २।४३
मैत्रे. ३।२१ निर्वाणो. ७
२मात्मो. ११
कामभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामी कलां कामरूपांचिकित्वा नरो
त्रिपुरो. ११
जायते कामरूपश्च कामः कामी कलां काम्यरूपां विदित्वा नरो
जायते कामरूपश्च काम्य: (पाठः) त्रिपुरो. ११ कामी मामीशिपमीशिषाणां
मुण्ड. ३१२/२
महो. ५/१३४ सहबै. २२
सहवे. २२
पारमा. ५/३
चित्यु. १०१२+ अथर्व ३९५२४
www.jainelibrary.org