________________
तस्यैत
उपनिषद्वाक्यमहाकोशः
तं केन
२५७
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत
तस्यैव दृष्टिरेतद्विज्ञानं यत्रतत्पुरुषः एतस्य तस्यैष रसो य एष एतस्मि
सुप्तः स्वप्नं न कंचन पश्यति को.त. ३३ न्मण्डले पुरुषः
बृह. २।३।३,५ तस्य सिद्धिरेतद्विज्ञानं यत्रतत्पुरुष तस्यतस्यासावादित्यो रसः ३ऐत. २।३२१ मार्तो मरिष्यन्नाबल्यं न्येत्य तस्यैतां प्रायश्चितिविदाञ्चकारसदेवः सहवै. २२ मोहं नैति
को.त. ३३ तस्यैतार शान्ति कुर्वन्ति हर
तस्यो कृत्स्नता मन एवास्यात्मा, वैवस्वतोदकम्
कठो. ११७ वाग्जाया, प्राणः प्रजा, चक्षुतस्य धियो विज्ञातव्यं कामाः परस्ता
मानुषं वित्तम्
बृह. १।४।१७ त्प्रतिविहिता भूतमात्रा को.त. ३.५ तस्योत्तरतः शिरो दक्षिणतः पादौ । तस्य नाम परस्तात्प्रतिविहिता
[अ. शिरः. ३।४+ बटुको. १९ भूतमात्रा
को.त. ३१५
तस्योदिति नाम स एष सर्वेभ्यः तस्य यदुपांशु स प्राणः
१ऐत. ३६७ तस्यैव कल्पनाहीनस्वरूपग्रहणं
पाप्मभ्य उदित उदेति छान्दो. श६७ हि यत् । मनसा ध्याननिष्पाद्य
तस्योवें कुण्डलीस्थानं नास्तिर्यसमाधिः सोऽभिधीयते भवसं. ३३०
गथोर्ध्वतः । अष्टप्रकृतिरूपा सा.. त्रि.प्रा. २१६२ तस्यैव स्यात् पदवित्तं विदित्वा न
तस्योपनिषत्सत्यस्य सत्यमिति, लिप्यते कर्मणा पापकेन बृह. ४।४।२३ प्राणा वै सत्यं, तेषां वै सत्यम तस्यैवंविदुषो यज्ञस्यात्मा यजमानः
[बृ.उ. २।१।२०+
मैत्रा. ६.३२
तस्योपनिषदहरिति हन्ति पाप्मानं श्रद्धा पत्नी शरीरमिध्ममुरो वेदिः महाना.१८१
. जहाति च, य एवं वेद बृह. ५।५।३ तस्यैवं स्तुवतो नित्यं समभ्यर्थ्य
तस्योपनिषदहमिति हन्ति पाप्मानं सरस्वतीम् । भक्तिश्रद्धाभियुक्तस्य
- जहाति च.. षण्मासात्प्रत्ययो भवेत्
बृह. ५।५।४ सरस्व. ३२
| तस्योपव्याख्यानं भूतं भवद्भविष्य. तस्य वाचः पृथिवी शरीरं, ज्योती __ रूपमयमग्निः
दिति सर्वमोङ्कार एव
माण्डू. १ + बृह. १।५।११ तस्यैवात्मा पदवित्तं विदित्वा, न
नृसिंहो. १२
[नृ.पू. ४।२ + कर्मणा लिप्यते पापकेन
इतिहा. २० तस्योपव्याख्यानं भूतं भव्यं भविष्य
यच्चान्यत्तत्त्वमंत्रवर्णदेवताछन्दोरतस्यैष मात्मा विवृणुते तनूर स्वां [मुण्ड. ३।२।३+
कठो. २०२३
कलाशक्तिसृष्टयात्मकमिति वारसा. २१५ तस्यैष आत्मा विशते ब्रह्म धाम मुण्ड. ३२।४
| तस्यो मे किमन्नं किंवास इति यदिदं
किश्चाश्वभ्य आ कृमिभ्य मा तस्यैष आदेशो यदेतद्विद्युतो व्या.
कीटपतङ्गेभ्यस्तत्तेऽन्नम् वदा ३ इतीतिन्यमीमिषदा ३
बृह. ६।१।१४ इत्यधिदेवतम्
केनो.४४
| तस्यो मे बलिं कुरुतेति, तथेति बृह. ६।१।१३ तस्यैष एव शारीर आत्मा तैत्ति.२॥३,४,५
तम्योष्णिग्लोमानि, त्वग्गायत्री, तस्यैषा भवति अनुष्टुप्प्रथमा भवति,
___ त्रिष्टुम्मांसं, अनुष्टुप्.. १ऐत. १९६१ अनुष्टुबुत्तमा भवति
न.पू. ११ केन विजानीयाद्विज्ञातारमरे केन सस्यैषा अर्तियत्रतत्कर्णावपिगृह्य
कं विजानीयात्
बृह. २।४।१४ निनदमिव नदथुरिवानेरिव
| तं केन विजानीयात् स एष नेति ज्वलत उपशृणोति छान्दो.३।१३१८, नेतीत्यात्माऽगृह्यो नहि गृह्यते.. बृह. ४।५।१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org