________________
२५६ तस्यास्त
उपनिषाक्यमहाकोशः तस्यैततस्यास्तप्यमानाया रसान्प्रावृहद
| तस्येह (कर्मणः). त्रिविधस्यापि रित्यग्भ्यो भुवरिति यजुर्व्यः
। व्यधिष्ठानस्य देहिनः । मनो स्वरिति सामभ्यः छान्दो.४।१॥३ । ...विद्यात्प्रवर्तकम्
भवसं. ५/२ तस्याहरेव प्राणो रात्रिरेव रयिःप्राणं
तस्यैतदेव निरुक्तं हृदयमिति वा एते प्रस्कन्दन्ति ये दिवारत्या
तस्माद्धदयमहरहर्वा एवंवित् संयुज्यन्ते प्रश्ना.४१३ स्वर्ग लोकमति
छान्दो. ८३ तस्याहं न प्रणश्यामि
भ.गी. ६.३०
यन्ति मेषादिकालात् तस्याहं निग्रहं मन्ये
भ.गी.६३४
' सम्भृतं... संवत्सरम् मैत्रा. ६।१४ तस्याहं सुलभः पार्थ
भ.गी. ८।१४ तस्यै तपो दमः कर्मेति प्रतिष्ठा, वेदाः तस्यां जागर्ति संयमी
भ.गी. २०६९ सर्वाङानि, सत्यमायतनम् केनो. ४८ तस्यां प्रतिरूपः पुत्रो जायते स
तस्यतलिङ्ग, अलिङस्याग्नेर्यदोष्ण्यं मानन्दः
बृ.ह. ४१६
...चापां यः शिवतमो रसः मैत्रा. ६।३१ तस्यां लीलायां प्रत्ययः परा काष्ठा सामर. ४४
तस्यैतस्य तदेव रूपं, यदमुष्य तस्यां (पुर्या) हिरण्मयः कोशः अरुणो. १
रूपं, यावमुष्य गेष्णो तो तस्याः कपिलवर्णा नन्दा (गौः)
गेष्णौ, तन्नाम तन्नाम
छान्दो. श५ तगोमयेन विभूतिर्जाता
बृ.जा. १५
तस्यैतस्य त्रयस्यास्यां मज्ज्ञां पर्वणातस्याः कृष्णवर्णा भद्रा (गौः)
मिति त्रीणीतः षष्टिशतानि सद्गोमयेन भसितं जातम् बृ.जा. १२६
त्रीणीतस्तानि सप्तविंशतितस्याः प्राण ऋषभो मनो वत्सः बृह. ५८।१
शतानि भवन्ति
३ ऐत. २०१२ तस्याः शिखाया मध्ये परमात्मा
| तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणाव्यवस्थितः [ महाना. ९।१२+ महो. १९+
मिति पंचेतश्वारिंशच्छतानि [वासुदे. ७+चतुर्वे. ६+
पञ्चेतस्तदशीतिसहस्रं भवति ३ ऐत. २२२३ तस्याः श्वेतवर्णा सुशीला (गौः)
तस्यैतस्य ब्रह्मा रस: तस्माद्रह्माणं तस्या गोमयेन क्षारं जातम् वृ.जा. १२६
अमिष्ठं कुर्वीत
३ ऐत. २१३३१ तस्याः संवत्सर एव समिदाकाशो
तस्यैतस्य महतो भूतस्य निश्श्वसितधूमो रात्रिरर्चिर्दिशोऽङ्गारा अवा
मेवैतद्यदृग्वेदो यजुर्वेदः सामवेदो. न्तरदिशो विस्फुलिङ्गाः छान्दो. ५।६।१
ऽथर्ववेदः शिक्षाकल्पो व्याकरणं तस्येदमेव पृथिव्या रूपम् ३ ऐत. १२२२
निरुक्तं छन्दो ज्योतिषामयनं.. तस्येदमेवाधानमिदं प्रत्याधानं
सर्वाणि च भूतानि सुबालो. २।१ प्राणः स्थूणान्नं दाम
बृह. रारा१
| तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य तस्येदं विश्वं मित्रमासीद्यदिदं किश्च १ ऐत. २।२४
स्थितस्येतस्य सत एष रस: बृह. २।३।२ तस्येन्द्रियाण्यवश्यानि (बज्ञस्य)
मयस्यैतस्य दुष्टाश्वा इव सारथः कठो. ३५
स्थितस्यैतस्य सत एष रसो तस्येमा इष्टका यो वसन्तो ग्रीष्मो ___ वर्षाः शरद्धेमन्तः
मैत्रा. ६३३
यञ्चक्षुः सतो ह्येष रसः बृह. २।३।४
तस्यतस्याकारो रस: तस्येमे लोका आत्मानस्तावेता
३ ऐत. २।३१ वाश्वमेधौ
बृह. १२७
तस्यैतस्यात्मनः प्राण ऊष्म रूपमतस्येयं पृथिवी स्वाक्तिस्य पूर्णास्पात तैत्तिः २८ स्थीनि स्पर्शरूपं.. लोहितमिति ३ऐत. २११२१
पान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org