________________
तस्याग्नि
तस्याभिरर्कोऽन्नमशीतयः तस्याग्निरेवाग्निर्भवति
वस्यादित्य एत्र समिद्रश्मयो धूमोहरर्चि: [ छां. उ. ५|४|१|+ तस्यादिरयमकारः स एव भवति सर्वे ह्ययमात्मा हि सर्वान्तरो नीदं सर्वममिति तस्याद्या प्रकृती राधिका नित्या निर्गुणा
तस्या न कार्य कारणं व विद्यते तस्यानन्तरोमकूपेष्वनन्तकोटिब्रह्माण्डानि
तस्यानन्दो रतिः प्रजाति: परस्वात् प्रतिविहिता भूतमात्रा तस्यानशनं दीक्षास्थानमुपसद आसनं त्या वारजुहूर्मन उपभृत्.. तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन [ छान्दो. ५।१९।२+ तस्यान्नरसः परस्तात् प्रतिविहिता
भूतमात्रा तस्यान्तर्मनसि कामः समवर्तत
इदं सृजेयमिति [ बृ.जा. ११+ तस्यान्ते सुषिर सूक्ष्मं तस्मिन्सर्व प्रतिष्ठितम्
तस्यान्त्योऽयं मकारः स एव
मवति तस्मान्मकारेण परमं ब्रह्माविच्छेत्
तस्यापरे समुद्रे योनी रात्रिरेनं पश्चान्महिमान्वजायत तस्यापि हेरम्बगुरोः प्रसादात् यथाविरिविर्गरुडो मुकुन्दः तस्याप्येवं तिसृष्ववस्थास्वन्नत्वं भवति
तस्या भासा सर्वमिदं विभाति तस्याभितप्तस्य मुखं निरभिद्यत
यथाऽण्डं मुखाद्वाग्वाचोऽग्निः.. तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजायत [ छान्दो. ३|१|३+
Jain Education International
उपनिषद्वाक्यमहाकोशः
१ ऐव. १२/१
बृह. ६/२/१४
बृद्द. ६|२|९
नृसिंहो. ७/२
राघोप. ३३३
गुह्यका. ६७
राघोप. ११३
कौ. त. ३३५
सहवे. २१
५२३२
कौ. व. ३३५
नृ. पू. १/१
महाना. ९/८
नृ. उ. ७/३
बृह. १/१/२
हेरम्बो. ४
मैत्रा. ६।१०
गुह्यका. ४५
२ ऐव. १४
३१५/२
तस्यासु
वस्यामर्थं निष्ठाय [बृह. ६।४।९
तस्याम श्राम्यत्तस्य श्रान्तस्य सप्तस्य
तेजो रसो निरवर्तनाभिः तस्यायनं दक्षिणं चोत्तरं च तस्यायं भूतात्मा न्नमस्य कर्ता
प्रधानः
तस्या रक्तवर्णा सुरभिः, तद्गोमयेन
भस्म जातम्
तस्याराधनमीहते
तस्यार्चत आपोऽजायन्ताचते वै
२५५
For Private & Personal Use Only
१०,११,२१,
बृद्द. ११२/२ प्रश्नो. १९
मैत्रा. ६ १०
बृ. जा. ११५ भ.गी. ७/२२
मेकमभूदिति तदेवार्कस्यार्कत्वम् बृ. उ. ११२ १
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं
श्वेताश्व. ४।१०
जगत्
तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः । सोऽहमस्मीति निश्चित्य यः सदा वर्तते पुमान् तस्या वेदिरुपस्थो लोमानि बर्हिचर्माधिषवणे समिद्धो मध्यतस्तोमुक तस्याश्चत्वारः स्तनाः स्वाहाकारो वष्कारो हन्तकारः स्वधाकारः तस्याचाक्षुषीविद्याया अहिर्बुनय ऋषिः ... चक्षूरोगनिवृत्तये जपे विनियोगः तस्याश्चित्रवर्णा सुमनाः (गौः) वद्गो..
मयेन रक्षा जाता तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदाना तस्यासते हरयः सप्त तीरेस्त्रधां 'दुहाना
बृद्द. २२/३
अमृतस्य धाराम् [ त्रिपुप. ३ + महाना. १२ । ३ तस्यासावादित्योऽर्कोऽन्नमशीतयो
१ ऐव. १ २ ३
ऽनेन हीदं सर्वमते तस्यासीद्दुहिता गन्धर्वगृहीता तम
पृच्छाम कोऽसीति तस्यासीद्भार्या गन्धर्वगृहीता तम
पृच्छाम कोऽसीति वस्यासुरः पाप्मा सच्चिदानन्दघनज्योतिर्भवति
योगकुं. ३१२०
बृह. ६१४१३
बृद्द. ५/८/१
चाक्षुष २
बृ. जा. ११६
बृ. उ. ३।३।१
बृद्द. ३/७/१
नृसिंहो. ६२
www.jainelibrary.org