________________
२५४
तस्थ ह
उपनिषद्वाक्वमहाकोशः
तस्या गो
स्य ह वा एतस्यात्मनो वैश्वानरस्य
तस्या अंशो लक्ष्मीदुर्गामूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः छान्दो.५।१८।२ विजयादिशक्तिरिति
राधोप. ११५ तस्य ह वा एतस्यवं पश्यत एवं
तस्या आहुतेरनं संभवति
छान्दो. ५/६२ मन्वानस्यवं विजानत यात्मत:
तस्या आहुतेर्गर्भः सम्भवति छान्दो .५।८।२ प्राण खात्मत घाशाऽऽत्मत:
तस्या माहुतेः सोमो गजा सम्भवति छान्दो. ५४ार स्मर बास्मत आकाश....मात्मतः
तस्या आहुत्या अन्न सम्भवति वृह. २६११ कर्माण्यात्मत एवेदर सर्वमिति छान्दो.७।२६।१ | तस्या आहुत्यै पुरुषः सम्भवति वृह. ६।२।१३ सस्य ह वा एषा प्रतिश यत्रासावा.
तस्या हुत्यै पुरुषो भास्वरवर्णः ___ त्मानमुपसंहत्याजूगुपत् शौनको. ४।५ सम्भवति
बृह.६।२।१४ तस्य ह वै प्रणवस्य या पूर्वा मात्रा
तस्या आहुत्यै रेतः सम्भवति बृह. ६।२।१२ __ सा प्रथमः पादो भवति नृसिंहो. ३११
तस्या बाहुत्यै वृष्टिः सम्भवति बृह. ६।२।१० तस्य ह वै प्रणवस्य वा (या) पूर्वा
तस्या बाहृत्ये सोमोराजा सम्भवति ब्रह.६।२।९ मात्रा पृथिव्यकार: स ऋग्भि
तस्या इन्द्रः प्रणवमेव पुरोगामकरोत् शौनको. ४२ ग्वेदो ब्रह्मा वसवो गायत्री.. सा
तस्याउपस्थएवसमित् [छान्दो.५।८।१+ बृह.६।२।१३ साम्नः प्रथमः पादो भवति न.पू. २।१।।
तस्या उपस्थानं गायत्र्यस्येकपदी तस्य हैतस्य पञ्चाङ्गानि भवन्ति,
द्विपदीत्रिपदी चतुष्पद्यपदसि.. बृह. ५।१४।७ चत्वारः पादाश्चत्वार्यानि
तस्या एकादशभिःपादैरकादशभवन्ति, सप्रणवं सर्व पञ्चमं
रुद्रान्निर्ममे
भव्यक्तो. ६ भवति
नृ.पू. २।२
तस्या एकादशभिरेकादशादित्यातस्य हैतस्य पुरुषस्य रूपं यथा
निममे
अव्यक्तो. ६ महारजनं वासो यथापाण्डा.
तस्या एवों द्वात्रिंशद्भिरक्षरैम्तान् देवान् निर्ममे
अव्यक्तो. ६ दिकं...ह वा अस्य श्रीभवति ह. २०३६
तस्या एव द्वितीयः पादो भर्गमयोतस्य हैतस्य साम्नो यः स्वं वेद
पो भुवो भर्गो देवस्य धीमहीभवति हास्यस्वम्
बृह. १।३।२५
त्यग्नि भर्ग आदित्यो वै भर्गतस्य हैतस्य मानो यः सुवर्ण वेद
श्चन्द्रमा वै भर्गः
सावित्र्यु. १० भवति हाम्य सुवर्णम् बृह. १३२२६ तस्या एव प्रथमः पादो भूस्तत्सवितुतस्य हैतस्य सानो यः प्रतिष्ठां वेद
वरेण्यमित्यग्नि वरेण्यमापो प्रति ह तिष्ठति तस्य वै वागेव
वरेण्यं चन्द्रमा वरेण्यम् सावित्र्यु. १० प्रतिष्ठा वाचि..
बृह. ११३२७ तस्य हैतम्य हृदयस्याग्रं प्रद्योतते तेन
तस्या एव ब्रह्मा अजीजनत, विष्णु
रजीजनत्, रुद्रोऽजीजनत् प्रद्योतेनैष आत्मा निष्क्रामति
बढ़चो. १ बृ. ४४२ तस्य ह्येष रस इत्यधिदैवतम्
तस्या एष तृतीयः पादः स्वर्षियो
बृह. ॥३३ तस्या (गायत्र्याः
यो नः प्रचोदयादिति ) अग्निरेव मुखम्
सावित्र्यु.१० यदिह ar
तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः बृह. १।३।२१ अपि बहिवानावभ्यादधति (तस्या अग्निरव...
तस्या एष पतिस्तस्माद्वहस्पतिः बृह. ११३२० वापि वह्निमानग्नावभ्याधाति)
तस्याकृत्स्नतोमनएवास्यात्मा(मा.पा.) बृह. १४।१७ [वृह. १।१४।८+ गायत्र्यु.५ तस्याखण्डज्ञानेनाविर्भावो भवति, तस्या अभितप्ताया एतान्यक्षगणि
। सोऽपि शाश्वतः
त्रि.म.ना.२१ प्रास्रवन्त भूर्भुवः स्वरिति छां.उ. २।२३।३ तस्या गोमयेन क्षारं जातम् बृ.जा. १२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org