________________
२५८
तगणे
उपनिषद्वाक्यमहाकोशः
तं पाके.
तं गणेशं तं गणेशं तं गणेश
| तं त्वा भग प्रविशानि स्वाहा तै.उ. शा६ मिदं श्रेष्ठम्
गणेशो. २१ तं त्वौपनिषदंपुरुषंपृच्छामि तंचेन्मे तं चावति स भूत्वाऽसौ तद्वहः
__ न विवक्ष्यसिमर्धातेविपतिष्यति बृह. ३३५२१६ समुपैति तम्
वैतथ्य. २९ तं दुर्दर्श गूढमनुप्रविष्ट.. मध्यातं चेदेतस्मिन्वयसि किञ्चिदुपतपे
त्मयोगाधिगमेन देवं मत्वा ___ त्स ब्रूयात् .. [छान्दो. ३।१६।२,४,६ धीरो हर्षशोको जहाति कठो. २०१२ तं चेन्मे न विवक्ष्यसि मूर्धा ते
| तं दृष्ट्वा शान्तमनसं स्पृहयन्ति विपतिष्यतीति
बृह. ३।९।२६ । दिवौकसः। लिङ्गाभावात्तु कैवतं चेदयुरतिवाद्यसीत्यतिवाद्यस्मीति
ल्यमिति ब्रह्मानुशासनम् ना.प. ४॥३७ यानापहृवीत
तं देवतानां परमं च दैवतं... तं चेदयुरस्मिश्चेदिदं ब्रह्मपुरे सर्वर
विदाम देवं परमेशमीड्यम् श्वेता. ५७
तं देवदेवं शरणं प्रजानां यज्ञात्मकं समाहितर सर्वाणि च भूतानि..
सर्वलोकप्रतिष्ठम् .. नमस्ते विष्णुह. १६ प्रध्वरसते वा किं ततोऽति
तं देवा अब्रुवन् त्वमुक्थमसि त्वमिदं शिष्यत इति
छान्दो. ८।१४
सर्वमसि, तव वयं स्मः... १ऐत. १२४७ तं चेदयुर्यदिदमस्मिन्ब्रह्मपुर दहरं
तं देवा अब्रुवन्नयं वै नः सर्वेषां पुण्डरीकं वेश्म छान्दो. ८।१२२ वसिष्ठ इति
ऐत. २।२।२ तं जातमभिष्याददात्प्रभाणकरोत्
तं देवा अब्रुवन्नयं वै नः सर्वेषां सैव वागभात बृह. १।२।४ वाम इति
१ऐत. २०१५ 'तं जाननमऽआरोहाथा(धा)न्नो वर्धया
तं देवा ऊचुग्नुजावरोऽसि रयिम् ' (वा.सं ३३१४ अथवे.३।२०११)
___ त्वमस्माकं कुतस्तवाधिपत्यम् अव्यक्तो. ८ इत्यनेन मन्त्रेणाग्निमाजिवेत् याज्ञव. १ तं देवा प्राणयन्त, स प्रणीतः प्राताजायमानं घोषा उलूलवो अनू
___ यत प्रातायती ३ तत्प्रातरभवत् १रेत. १।५।१ दतिष्ठन्त
छान्दो.३।१९।३ तं देवाश्चक्रिरे धर्म स एवाद्य स तं जायोवाच, तप्तो ब्रह्मचारी कुशल
उ श्व इति
बृह. ११५।२३ मग्नीपरिचचारीन्मा त्वाऽनयः
तं देवाः सर्वेऽपितास्तदु नात्येति परिप्रवोचप्रबृह्यस्मा इति छान्दो.४।१०।२
___ कश्शन, एतद्वै तत्
कठो. ४९ तंजायोवाच हन्त पत इम एव
तं देवमुख्यं सुरतं भवाय
पारमा. ९७ कुल्माषा इति
छान्दो. १११०७
| तं नायतनं बोधयेदित्याहुः बृह. ४।३।१४ तं ज्ञात्वा मुच्यते जन्तुः (मा.पा.) कठो. ६८
तं नित्यबोधस्तत्स्वयमेवास्थितिस्तं तं तथा कृपयाऽऽविष्टं
भ.गी. २१ शान्तमचलं..
प.हं. ३ तं तपसा द्वादश द्वादशानन्द इति तैत्ति. ३३११ तं तमेवेति कौन्तेय
तं पञ्चशतान्यप्सरसां प्रतिधावन्ति
भ.गी. ८६ तं वं लोकं जयते तांश्च कामांस्तम्मा.
शतं मालाहस्ताः ... तं ब्रह्मादात्मज्ञं ह्यचयेद्भूतिकामः मुण्ड. ३३१०१० लङ्कारेणालङ्कवन्ति
को.त. श४ तं तं तन्तुमन्वेके अनुसञ्चरन्ति सहवै. १० तं पश्चादिग्बलिं कुर्यादथवा खननं तं तं नियममास्थाय
भ.गी. ७।२० चरेत् । पुंसः प्रव्रजनं प्रोक्तं.. पैडलो. ४५ तं ते गर्भ हवामहे दशमे मासि सूतवे बृह. ६।४।२२ तं पाकेन मनसा पश्यमन्तितः ३ऐत. श६७ [ऋ.अ.८1८।४२%3 म.१०।१८४।४२ [ऋक्सं .अ.८।६।१६
-मं१०१११४४ त्वा पृच्छामि कासौ पुरुष इति प्रो. ६.१ [ऐ.आ.३।१।६।५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org