________________
१२८
पवैष
उपनिषद्वाक्यमहाकोशः
-
एवैष कृत्स्नाय एको जागर्ति मैत्रा. ६।१७ एष ७ वा उद्गीथः प्राणावा उद्गीथः बृ. उ. १९३२३ एष माकाशात्मैव, एष कृत्स्नक्षय
एष उ स्वरोयदेतदक्षरमेतदमृतमभयं एको जागर्ति
मैत्रा. ६।१७
___ तत्प्रविश्य देवा ममृता...अभवन् छां. उ. १।४।४ एष यात्मा न नश्यति, यं ब्रह्म
एष उ ह्येव सर्वे देवाः
बृह. १४६ चर्येणानुविन्दते
छान्दो. ८।५।३ ( एवमेव ) एष एतत्प्राणान् गृहीत्वा एष मात्मा नृसिंहश्चिद्रूप एवा.
स्वे शरीरे.. यथाकामं परिवर्तते बृह. २६१२१८ __विकारोापलब्धः
एष एत्यवीरहा रुद्रो जलासभेषजी:, एष आत्माऽपहतपाप्माविजरोकि
वित्तेऽक्षेममनीनशद्वातीकारोमृत्युर्विशोको... सत्यकामः
ऽप्येतु ते
नीलरु. ११३ सत्यसङ्कल्पः [छां.उ.८।११५+ मैत्रा.७७
एष एव क्षयस्तस्याः (वासनायाः) एष यात्माऽहमव्ययः
ते. बि. ५।४ । ब्रोदमिति निश्चयः । अ. पू. ५।१९ एष आत्मेतिहोवाच [छांदो.८३४ + ८७४ एष एव ज्वलन्नेष एव सर्वतोमुख +८८/३+८५११११+
मैत्रा. २२२
एषएव नृसिंहः, एष एव भीषणः नृसिंहो. ४२ एष यात्मेत्याह भगवान् मैत्रिः मैत्रा. २।२
| एष एवज्वलन्नेषहिव्याप्ततमः, एपएव एष बादेशः, एष उपदेशः.. तैत्ति. १२११४ ___ सर्वतोमुख एषएवहिव्याप्ततमः नृसिंहो. ५।१ एप इमं लोकमभ्यार्चत्पुरुषरूपेण
एष एव ज्वलन्नेष ह्येवोत्कृष्टः नृसिंहो. ५।४ य एष सपति
१ऐत. २।११
एवएव नमाम्येय एवाहमेव योगारूढो एष ईश्वरस्तत्सर्वगतः
नृसिंहो. ५.१ ब्रह्मण्यवानुष्टुभंसन्दध्यादोकारइति नृसिंहो. ४।२ (अथ) एष उ एव अकार प्राप्ततमार्थ
एष एव नमाम्येष हि व्याप्ततमः नृसिंहो.५।१ मात्मन्येव नृसिंहेदेवेब्रह्मणि वर्तते नृसिंहो. ५।१
१ एष एव नमाम्येषह्येवोत्कृष्टः, एष उ एव बिभ्रद्वाजः; प्रजा वै
एष एवाहम्
___नृसिंहो. ५४ वाजस्ता एष बिभर्ति १ऐत. २।२।१
एष एव नृसिंह एष एव भीषणः नृसिंहो. ४२ एष उ एव बृहस्पतिः, वाग्वै वृहती बृह. १।३।२०
एष एव नृसिंह एच हि व्याप्ततमः नृसिंहो. ५।१
एष एव नृसिंह एषावोत्कृष्टः नृसिंहो. ५।४ एष उ एव ब्रह्मणस्पतिः, वाग्वै ब्रह्म,
एष एव परम आनन्दः, एषब्रह्मलोक: बृह. ४।३।३३ ___ सस्या एष पतिः, तस्माद्ब्रह्मणस्पतिः बृह. १३३२१
एष एव परमो धर्मः, सत्यात् .. एष उ एक भामनीः एषहि ।
कदाचिन्न प्रमदितव्यम् भस्मजा. २७ सर्वेषु लोकेषु भाति छान्दो.४।१५।४
एष एव भद्रः, एष एव न मृत्युमृत्युः नृसिंहो. ४२ एष उ एव वामनीः, एष हि सर्वाणि
एष एव भद्रः, एष हि व्याप्ततमः नृसिंहो. ५।१ वामानि नयति
छान्दो.४११५३
एष एवं भद्रः, एष ह्येवोत्कृष्टः नृसिंहो. ५।४ एष उ एवासाधुकर्म कारयति(पाठः) को.उ. ३१८
एष एव भीषणः, एष एव भद्रः नृसिंहो. ४२ एष उ एव साम
बृह.१।३।२२
एष एव भीषणः, एष एव ह्येवोत्कृष्टः नृसिंहो. ५।४ एष उ एवैतदिन्द्रस्यात्मा भवति को. उ. २१६
एष एव भीषणः, एष हि व्याप्ततमः नृसिंहो. ५.१ एष उ एवैनमसाधु कर्म कारयति तं
(अथ) एष एव मकारो महाविभूत्यर्थ ___ यमेभ्यो...नुनुत्सत कौ. उ. ३३९ आत्मन्येव नृसिंहेदेवेब्रह्मणिवर्तते नृसिंहो. ५।६ एष उ एवैषु सर्वेष्वेतेषु परिख्यायते छांदो. ८।१४ एष एव महानेष एव विष्णुः नृसिंहो. ४ार एष उभयात्मैवंवित्
मैत्रा. ६.९
एष एव मनोनाशस्त्वविद्यानाशएवच महो. ४११० एष उत एवास्यात् तदात्मा भवति
एष एव महानेष हि व्याप्ततमः नृसिंहो. ५१ य एवं वेद
एष एवं मानेष ह्येवोत्कृष्टः
नृसिंहो. ५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org