________________
एवं स.
उपनिषद्वाक्यमहाकोशः
एषा मे
एवं सततयुक्ता ये
भ. गी. १२।१ । एवं ह वा एनं स्वा एवं स देवानां यथा ह वै बहवः
अभिसंविशन्ति ( मा. पा.) बृह. १।३।१६ पशवः मनुष्यं भुज्युः
बृह. १२४१० एवं ह वा एष श्रिया यशसा तपति गायत्र्यु. २ एवं सदेवो भगवान्वरेण्यो
एवं ह वै तत्सर्व परे देवे मनस्येकीयोनिस्वभावानधितिष्ठत्येकः श्वेता. ५।४ भवति।
प्रश्नो. ४२ एवं समभ्यसेद्वायुसब्रह्माण्डमयोभवेत् योगकुं. ३॥१३ . एवं ह वै स पाप्मना लि एवं स भगवान्देवपश्यन्त्यन्येपुनःपुनः मंत्रिको. १९ सामभिरुन्नीयते
प्रो . ५।५ एवं सर्व हंसवशात्तस्मान्मनो हंसो
• एवं हास्य सर्वे पाप्मानः प्रदूयन्ते छान्दो.५।२४।२ विचार्यते । स एव जपकोटया
एवं हि प्रणवंज्ञात्वाव्यभुतेपरमपदम् आगम. २७ नादमनुभवति
हंसो. ६ एवं हि यस्य शक्तयश्चानेधाऽऽहादिनी राधिको. ४ एवं सर्वे हंसवशानादो दशविधो
. एवं हेतुफला जातिं प्रविशन्ति जायते । चिणीति प्रथमः..
मनीषिणः । यावद्धेतुफलावेशः दशमो मेघनादः
हंसो. ७ संसारस्तावदायत:
अ. शां. ५४ एवं सर्वाणि भूतान्यग्निहोत्रमुपासते छांदो.५।२४।५ एवं हैव विध्वंसमानविष्वञ्चोविनेशुः बृह. ११३१७ एवं सर्वाणि भूतानि मणौ सूत्र इवा
एवं हैव श्रिया यशसा तपति ऽऽत्मनि। स्थिरबुद्धिरसम्मूढो
योऽस्या एतदेवं वेद
बृह. ५॥१४॥३ ब्रह्मविद्भह्मणि स्थितः ध्या. बि. ६ एवं हैव स प्रजथा पशुभिः..सन्धीयते ३ ऐत. श६३ एवं सर्वाणीन्द्रियकर्माणि प्राणकर्माणि मैत्रा. ६।१०।। एवं हैवंविदं सर्वाणि भूतान्यवन्ति बृह. १।५।२० एवं सर्वेषां गन्धानां नासिके एकायनं
एवं हैवंविदं सर्वाणि भूतानि प्रति(नासिकायनम मा. पा.) बृ.उ. ४।५।१२ कल्प्यन्ते, अयमागच्छति
बृह. ४।३।३७ एवं सर्वेषां स्पर्शानां त्वगेकायनम् बृ.उ. ४।५।१२ | एवं हैवंविदे सर्वाणि एवं संसारचक्रेण कूपचक्र घटा इव २ यो. त. ५ भूतान्यरिष्टिमिच्छन्ति
बृह. १।४।१६ एवं सुकृतदुष्कृते सर्वाणि च
एवं हैवेमान्प्राणान्त्संववह
बृह. ६।१।१३ द्वन्द्वानि (पर्यवेक्षत)
कौ. उ. १४ एवं हवैवविद्यद्यपि बहिवपापं कुरुते । एवं सुप्तो ब्रूते
ब्रह्मो. १
__ सर्वमेव. तत्संज्ञाय शुद्धः वृह. ५।१४।८ एवंसूक्ष्मानानि,यएवंवेदसमुक्तिभाक्.. मं. प्रा. ११
एवं हैवैवंविद्यद्यपि..तत्सत्संस्थाय एवं सोम्य ते षोडशानां कलाना
(मा. पा.)
बृ. उ. ५।१४।८ मेका कलाऽविशिष्टा.. छांदो.६७६७
एवं वैष यन्ता(रं)निलयनं प्रापयति छाग. ३२५ एवं सोम्य स आदेशो भवति छान्दो. ६.११६ ।
एवं हैवषोऽभिमृत्वराणामेव धुर्याणां एवं स्थूलं च सूक्ष्म व शरीरं.. वराहो. २।६८
____चंक्रमतामरीणामुत्प्लवति छाग. ५।३ एवं स्वरूपविज्ञानं यस्य कस्यास्ति
एवं हैष इतश्वेतश्वामुतश्च सम्प्रद्रवत योगिनः। कुत्रचिद्गमनं नास्ति
इवोपशु(घुष्यत इवोपस्कन्दतस्य सम्पूर्णरूपिणः
पा. ब्र. ३९ मभिगृहाति
छाग. ३१५ एवं स्वात्मानं ज्ञात्वा वेदैः किं
एवं हैष प्राज्ञेनात्मनापोज्झितोनब्रूते.. छाग. ६३ प्रयोजनं भवति
पैङ्गलो. ४९ एवं हेष संक्रीडति
छाग. ३५
एवं ह्येताः पञ्चविधा अनुशस्यन्ते, एवं स्वानुभवो यस्य सोऽहमस्मि _ न संशयः
मैत्रे. ३।२४ : यत्प्राक्तचाशीतिभ्यः सैकविधा १ ऐस. ३।४।३ एवं वा एनमेषा देवता
एवा ते गर्भ एजतु सहावैतुजरायुणा बृ. उ. ६।४।२३ मृत्युमतिवइति, य एवं वेद बृह. १।३।१६ एवा मे अस्तु धान्यं सहस्रधारमक्षितं महाना.१४१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org