________________
१२६
एवं यो
एवं यो वेद तत्वेन ब्रह्मभूयाय कल्पते कठरु. ४५ एवं यो वेद तत्त्वेन सर्वे पुरुषउच्यते ब्र. वि. १११ एवं यो वै स धर्मः सत्यं वै तत् एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः । कुत्रचिगमनं नास्ति तस्य पूर्णस्वरूपिणः
बृह. १|४|१४
उपनिषद्वाक्यमहाकोशः
Jain Education International
एवंविदं सर्वाणि भूतान्यवन्ति एवंविदात्मन्नेवाभिध्यायति... यजतीति
एवं विदित्वा गणनाथतत्त्वं एवं विदित्वा परमात्मरूपं एवं विदित्वा यो धारयति सर्वकर्मा
भवति
एवं विदित्वा स्वेच्छाचारपरो भूयात् एवंविदि पापं कर्म न लिप्यते एवंविदुद्गाता ब्रूयात् एवंविदेह कैवल्यं यतिर्नावर्तते पुनः एवं विद्वानेतदुपास्ते
एवं वृंदारक आढयः सन्नधीतवेदः.. क गमिष्यसि
एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चत्विजोऽभिरक्षति एवंविद्वान् सर्व हि देवेभ्योऽन्नाथं प्रश्रो. २४ प्रयच्छति छान्दो.७७३|१ | एवंविद्वान्सर्वेषां भूतानां प्राणमेव प्रज्ञात्मानमभिसंस्तूय सतैः. सर्वैरस्माच्छरीरादुत्क्रामति एवंविधञ्चिदादित्यस्योदयास्त
मैत्रा. ६ २२
रुद्रह. ५०
एवं रूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः
सुधीः । तस्याद्या प्रकृती राधिका राघोप. ३।२ एवंरूपः शक्य अहं नृलोके एवंलक्षणसम्पन्नो गुरुरित्यभिधीयते
एवं वा यर इदं महद्भूतम् एवं वा परेऽस्य महतो भूतस्य निश्श्वसितमेतत् ... वामनश्चक्षुः श्रोत्रं च ते प्रीताः
एवं
प्राणं स्तुन्वन्ति एवं वाङ्मनञ्चक्षुः श्रोत्रं चेति ते प्रीताः
( मा. पा. ) एवं वाचं च नाम च मनोऽनुभवति एवं वाव खल्वसावभिध्यातोम् .. स्वातन्त्र्यं लभते
एवं वाद खल्वसौ भूतात्माऽन्तः पुरुषेणाभिभूतो गुणैर्हन्यमानो नानात्वमुपैति एवं वाव खल्विमान्प्राणानो मित्यनेनोद्धृत्यानामयेऽग्नौ जुहोति एवंविच्छान्तो दान्तोपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति एवंविच्छ्रोत्रियस्य दारेण नोप हासमिच्छेत्
भ.गी. १२/१ द्वयोप. ३
बृह. २।४।१२
बृद्द. २/४११०
प्रश्नो २४
मैत्रा. ३।३
मंत्रा. ६।२६
बृ. उ. ४/४/२३
बृह. ६।४।१२
एवं विज्ञाय शरीराभिमानं त्यजेन्न शरीराभिमानी भवति, स एव एवंवित (यात्मवित्) स्वर्गलोकमेति एवंवित्वप्रकाशं परमेव ब्रह्म भवति एवंविदमेव ब्रह्माणं कुर्वीत एवंविद ह वा एषा ब्रह्माणमनुगाथा छान्दो . ४ ११७१९ ( एवं ह ) एवंविदं सर्वाणि भूतानि
ना. प. ६।१ छां.उ. ८ ३३+५ नृसिंहो. ६२ छां.उ.४।१७।१०
प्रतिकल्प्यंत इदं ब्रह्मायातीमागच्छतीति
वह. ४/३/३७
एवं सं
बृइ. १/५/२०
मैत्रा. ६१९ हेरम्बो. १३
कैव. २३
कात्याय. १
व्यवधू. ३३ छां. उ. ४११४१३
छां. उ. १७१८
२ आत्मो. २४
बृह. ४१११२,३,७
बृह. ४/२/१
छान्दो. ४।१७।१०
बृ. उ. ११५/२
For Private & Personal Use Only
मयाभावात् सर्वकर्माभावः (?) एवंविद्यद्यपि चांडालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य.. एवं विविधा गोप्यः कृष्णसेवांकुर्वन्ति एवं वैतमात्मानमेते ( प्राणादयः ) आत्मनोऽन्ववस्यन्ति
एवं वैतमात्मानमेवमात्मानो भुञ्जन्ति ( मा. पा. ) एवं वैषा गायत्र्यध्यात्मं प्रतिष्ठिता [बृ. उ. ५/१४; एवं व्यक्तमन्नमव्यक्तमन्नमस्य निर्गुणो भोक्ता, भाक्तृत्वाच्चैतन्यंप्रसिद्धतस्य मैत्रा. ६।१० एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत्
गायत्र्यु. ३
एवं संचारचक्रे कूपचक्रेण घटा इव
( जन्मपरम्परा )
को. उ. २०१४
मं. बा. २४
छांदो. ५/२४|४ राघोप. ११५
कौ. उ. ४/२०
कौ. उ. ४११
क्षुरिको २० एवंषण्मासाभ्यन्तरात्सर्वरोगनिवृत्तिः शाण्डि. १/७/४६
१ यो. त. १३३
www.jainelibrary.org