________________
एष एउपनिषद्वाक्यपहाकोशः
एष प. १२९ एष एव मृत्युमृत्युरेष हि व्याप्ततमः नृसिंहो. ५।१ एष तेऽग्निर्नचिकेतःस्वर्गोयमवृणीथा एष एव मृत्युमृत्युरेष ह्येवोत्कृष्टः नृसिंहो. ५।४ द्वितीयेन वरेण
कठो. १२१९ एष एव वामनीः, एए एव सर्वाणि
एष तत्स्थः सविताख्यो यस्मादेवेमे वामानि नयति..य एवं वेद छा.उ.४।१५।३ चन्द्रसंगृहसंवत्सरादयः सूयन्ते मैत्रा. ६।१६ एष एव विष्णुः, एष एव ज्वलन नृसिंहो. ४।२ एष तुरीय एष एत्रोग्र एव वीरः नृसिंहो. ४।२ एष एव विष्णुरेष हि व्याप्ततमः नृसिंहो. ५.१ एष तु वा अतिवदति यः सत्येनाएष एव विष्णुरेष होवोत्कृष्टः नसिंहो. ५।४ तिवदति
छां.उ, ७१६१ एष एव वीरः,एषएवमहानेषएवविष्णुः नृसिंहो. ४।२ एष तूदेशत: प्रोक्तः
भ.गी. १०४० एष एव वीरः, एष एवोत्कृष्टः नृसिंहो, ५।४ एष ते कामकामाय स्वाहा
महाना. १४।३ एव एव वीरः, एष व्याप्ततमः नृसिंहो. ९११ एष ते योनिः सूर्याय त्वा भ्राजस्वते चित्यु. १६३१ एष एव सर्वतोमुखः, एष एव नृसिंहः नसिंहो. ४२ एष ते मन्यो मन्यवे स्वाहा महाना. १४१४ एष एव सर्वतोमुखः, एष हि व्याप्ततमः नृसिंहो. ५.१ एष दृष्टोऽदृष्टोऽव्यवहार्योऽप्यल्पो एष एव सर्वतोमुखः, एष हवोत्कृष्ट: नसिहो. ५।४ नाल्पः साक्ष्यविशेषोऽनन्यः.. एष(3)एर(वा)अकार बापतमार्थ
अद्वयः परमात्मा
नृसिंहो. ९७ मात्मन्येव नृसिंहे देवे वर्तते नृसिंहो. ५१ (तथैव) एष देवदत्त: स्वप्न एष एवात्मति होवाच नृसिंहो. ९।१० मानन्दमुपयाति
ब्रह्मो. १ एष एवादेशः, " एवोपदेशः भस्मजा. २७ एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यएष एवाहमेष हि व्याप्ततम
मानाइममानवमावत नावर्तन्ते छान्दो.४।१५।६ मात्मैव नृसिंहः नृसिंहो. ५।१ एष देवयानः पन्थाः
छान्दो.५।१०।२ एष एवाहमष ह्येवोत्कृष्टस्तस्मादात्मा
एष देवः स्वप्ने महिमानमनुभवति प्रो . ४१५ ह्यवेनं जानीयान
नसिंहो. ५४ एष धर्मो यातो भवत्यनन्तरस्त्वेवैनएष एवाहमेव योगारूढो ब्रह्मण्ये
मुपमंत्रयते ददाम त इति कौ.उ. २॥१,२ वानुष्टुभं सन्दध्यात्
नृसिंहो. ४।२ एषनित्योमहिमाब्राह्मणस्य[बृ.४।४।२३ +इतिहा.२० एष एवोग्रः, एष ह्येवोत्कृष्टः नृसिंहो. ५।४ एष पन्थाः , एतत्कर्म, एतद्ब्रह्म १ऐत. शश१ एष एवोङ्कार उत्कृष्टतमार्थः
नृसिंहो. ५२
एष पन्थाः परिव्राजकानां एष एवोङ्कार उत्कृष्टतमार्थ मात्मन्येव
वीरध्वनि वाऽनाशके वाऽपां नृसिंहे देवे ब्रह्मणि वर्तते नृसिंहो. ५।३
प्रवेशे वा ..
याज्ञव.२ एष एवोग्रः, एष एवोत्कृष्टः नृसिंहो. ५४
एष पन्था ब्रह्मणा हानुविसस्तेनैति एष एवोपः, एष हि व्याप्ततमः नृसिंहो. ५।१
ब्रह्मवित्पुण्यकृत्तैजसश्च बृह. ४।४ाए एष एवोग्रः, एष एव वीरः । नृसिंहो. ४ार
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति एष एवात्कृष्टः, एष एक महान नृसिंहो. ४
सन्यासीब्रह्मविदित्येवमवेषभगवन् जाबा. ५ एष ओठार आख्यातो धारणा
एषपरमात्माऽपरिमितोऽजोऽसक्योंभिर्निबोधत
ना. बि.८
__ऽचिन्त्यः, एष आकाशात्मा मेत्रा. ६।१७ एष कम्तक्षय एका जागनि मैत्रा. १५
एष परमात्मा पुरुषो नाम यात्मो.६ एष चाभ्यन्तरो योगोयथातकथितः.. दुर्वासो. २।१२ एप परमेश्वरः, एष भूताधिपतिः मैत्रा. ७७ एषणात्रयवासनात्रयममत्ताहंकारादि
एष परोरजा इति, सर्वमु ह्येष रज वमनमिव हेयमधिगम्य..
उपर्युपरि तपति
गायत्र्यु. २ एष त आत्माऽन्तर्याम्यमत: [वह. ३१७३+४२.३ एष पर्जन्यो मघवानेष वायुरेष एष त खात्मासर्वान्तरः विह.३।४।१, १,२+५।२ पृथिवी रयिर्दवः सदमच्चामृतंच प्रो. २१५
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org