________________
१३०
एष पुण्यकृतां लोकानेष मृत्योर्हिरण्मयम्
एष पुरुषो न शृणोति न पश्यति
एष प्रणव इत्येवं ह्याह
एष पु
एष प्राण इतरान्प्राणान् पृथकपृथगेव सन्निध
एष प्राण एव प्रज्ञात्माऽऽनन्दोजरोऽमृतो न साधुना कर्मणा भूयान्नो एवाऽसाधुना कर्मणा.. एष प्राणजयोपायः सर्वमृत्युपवातकः ( तथैव ) एप प्राणो या याति
एष प्रणव ओमिति
एष प्रजापतिर्यद्धृदयम्, एतद्ब्रह्मतत्सर्वम् बृह. ५|३|१ ( एवमेव ) एष प्राज्ञ आत्मेदं शरीरमनुप्रविष्ट आलोमस्य आनखेभ्यः कौ.उ. ४।१९
प्रश्नी. ३।४
समाकृष्य
एष ब्रह्मलोकः सम्राडिति
हैनमनुशशास याज्ञवल्क्यः एष ब्रह्मलोकासम्रादेप्रापितोऽसीति
होराच याज्ञवल्क्यः एप ब्रह्मविदां वरिष्ठ: सत्येन लभ्यः एष विष्णु रुद्र एप
हि भार
एष
इन्द्र एष प्रजापति
रेते सर्वे देवा इमानि च एस महाभूतानि
एप भर्ग इति रुद्रो वादिनः एष भगयः भाभिर्गतिरस्य हीति भर्गः एप सुवनस्य मध्ये भुवनस्य गोप्ता
एवं मूलपाल (बृ. ४/४/२२+ एष भूवगंध भत: दि. ३.४/४/२२ एष भूतानामधिपतिः सायुज्य सलोकतामाप्नोति
एप म आत्मान्वयेऽणीयान् एप मधुकृत ऋग्वेद एव पुष्पम् एष यज्ञस्य पुरस्ताद्वयुज्यते ए योगो मे देहे सिद्धिमार्गप्रवा
Jain Education International
उपनिषद्वाक्यमहाकोश.
महाना. ६/६
प्रश्नो. ४१२ मैत्रा. ६१४
छान्दो. १/५/१
कौ. उ. ३९ शाण्डि. १/७/४३
ब्रह्मो. १
बृह. ४|३|३२
वृह. ४।४।२३ मुण्ड ३|१|४
सूर्यता. ११६
२ ऐन. ५/३ मैत्रा. ६१७
मैत्रा ६७ महाना. ६ ५
मैत्रा. ७७
मैत्रा. ७ ७
महाना. १०/२ छां. ३ १४१३,४ छान्दो. ३११२ २ प्रणवो. ४
वराहो. ५/४०
एष वे
एष योनिः सर्वस्य [माण्डू. ६ [ग. शो. १/४ + ५/६ +
[ नृ.पू. ४/२; एष योऽयं दक्षिणेऽश्चन् पुरुषस्तंवा एसमिन्धर सन्तमिन्द्रइत्याचक्षते एष रज उपर्युपरि तपति
एष रसो यच्चक्षुः सतो ह्येष रसः एषर्ग्यजुः परमेतश्च सामायमवयमन्या व विद्या एषर्ग्यजुः परमेतश्च सामेवायम
बृह. ४/२/२
बृह. ५/१४/३
बृह. २१३१४
त्रिपुरो. १६
मन्या च विद्यम् (पाठः ) त्रिपुरों. १६
एप लोकपाल एष लोकाधिपतिरेष सर्वेश्वरः सम मात्मेति विद्यात् एषः पन्थाः सुकृतस्य लोक एष वः पुण्यः सुकृतो ब्रह्मलोकः एष वा अग्नेयनिर्यः प्राणः प्राणगच्छ स्वांयोनिंगच्छस्वाहा [+ याज्ञव. १
एष वा अर्धर्चः, एष ह्येभ्यः सर्वेभ्योऽर्वेभ्योऽचैत
For Private & Personal Use Only
+रामो. २३४ सुबालो. ५/१५; नृसिंहो. ११४
एप वा ऋष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत
एष वा अक्षरम् एष होभ्यः सर्वेभ्यः क्षरति, न चैनमतिक्षरन्ति एष वा उद्गीथः प्राणो वा उत्प्राणेन ही सर्वमुत्तब्धम् एष वायुरेष पृथिवी रयिर्देवः सद्सबामृतं च यत् एष बाव ते गोप्यायेति ( गोपाय्यातेति ) एष वाव विजिज्ञासितव्योऽन्वेष्टव्यः एष विधिवीराध्वानेवाडनाशके वासप्रवेशेवाऽभिप्रवेशेवामहास्थाने
एष वीरो नृसिंह एव एष वीरो नारसिंहेन वाऽनुष्टुभा
मन्त्रराजेन तुरीयं विद्यात् एष वेदो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः
कौ. उ. ३१९
मुण्ड. ११२/१
मुण्ड. २२२२६
ना. प. ३२७७ प. प. ३
१ ऐत. २.२२/८
१ ऐत. २२/७
१ ऐ. २।२।१०
६. १।३।२३
प्रभो. २५
शौनको. ११३ मैत्रा ६८
प. हं. प. ४ नृसिंहो. २८
नृसिंहो. २८
श्वेता. ४।१७
www.jainelibrary.org