________________
उपनिषद्वाक्यमहाकोशः
१३१
3
-
एष वै कृत्स्न मात्मा यद्हती १ऐत.३।५।३: एष सर्वाधिपतिः, एषोऽन्तर्यामी सुबालो. ५।१५ एष वै गोपा एष हीदं सर्व
एष सर्वान्तर्यामी ग. शो. ५/७+ रामो. २।४ गोपायति...
१ऐत.११६०२ एष सर्वेश्वरः, एष सर्वज्ञः [माण्डू.६+न. पू. ४।२ एष वै पदमेष हीमानि सर्वाणि
[नृसिंहो. १५ + रामो. २।४+ ग. शो. श४ __ भूतानि पाति तस्मात्पदम् । १ ऐत. २।२।९। एष सर्वेश्वरः , एष सर्वाधिपति. सुबालो. ५।१ एष वै पृथग्वत्मिा वैश्वानरः छान्दो. ५।१४।१ एष सर्वेश्वरः, एष भूताधिपतिः, एप एष वै प्रतिष्ठात्मा वैश्वानरः छान्दो. ५।१६।१ भूतपाला, एष सेतुर्विधरणः बृह. ४।४।२१ एष वै बहुल मात्मा वैश्वानरो
- एष सर्वेश्वर श्वेष सर्वज्ञः सूक्ष्मभावनः ना. प. ८।१७ __यं त्वमात्मानमुपास्से छान्दो. ५।१५।१ एष सर्वेश्वरः, स म मात्मेति एष वै यजमानस्य लोकः[छान्दो. २।२४।५,९,१५ विद्यात्
कौ. उ.३९ एष वै रयिरात्मा वैश्वानरः छान्दो. ५।१६।१ एष सर्वेश्वरो विभुः । सर्वदेवमयः एष वै रयिर्यः पितयाणः प्रो. १९ सर्वप्रपंचाधारगर्भितः। सर्वा. एष वै विश्वरूप यात्मा
___ क्षरमयः कालः [ना. प. ८.५ +तुरीयो. ३ वैश्वानरः यं त्वमुपास्से छान्दो. ५।१३।१ एष-सपुभूतेषु गूढोत्मा न प्रकाशने कठो. ३११२ एष वै सम्प्रति प्राणो यन्मचैतद्रेतो
एष साचामश्चेति तत्साम्नः सामत्वं बृह. ११३।२२ न हवा ऋते प्राणाद्रेतः सिञ्चते ३ ऐत. २।२।२ एष सिद्धिकरः, एतस्माद्धधानादौ एष वै सुतेजा मात्मा वैश्वानरों
। प्रयुज्यते
अ. शिखो. ३ यं त्वमात्मानमुपास्से छान्दो. ५।१२।१ एष सुप्तेषु जागर्ति कामं कान.. कटो. ५।८ एष वे सोम्य चतुष्कलो पादो
एष सुविज्ञेयो बहुधा चिन्त्यमानः कठो. २१८ ब्रह्मणः प्रकृतवान्... छान्दो. ५।६।२ । एष सूर्यः, एप पर्जन्यो मधमान् प्रो. २५ एष वै सोम्य चतुष्कल: पादो ब्रह्मण
| एषसेतुर्विधरणः, एपहिखल्वात्मेशानः मायतनवान्नाम
छान्दो. ४।८।३ शम्भुवो रुद्रः प्रजापतिः.. मैत्रा. ७७ एष वोऽस्त्विष्टकामधुक
भ.गी. ३।१० एप सेतुर्विधरण एषां लोकानाएष सर्वेश्वर एष सर्यान्तर्यामी ग. शो. ५/७
मसम्भेदाय..
वृह. ४।४।२२ एप वै सोम्यचतुष्कल:पादोब्रह्मणो
एष सोमो राजा तद्देवानामन्त्रं, ऽनन्तवान्नाम छान्दो. ४।६।३ । तं देवा भक्षयन्ति
छांदो. ५/१०१४ एष वै सोम्य चतुष्कलः पादो ब्रह्मणो
एष स्वधर्माभिभूतो यो वेदेषु.. मैत्रा. ४।४।३ ज्योतिष्मानाम ___छान्दो. ४७३ । एष स्वधर्भोऽभिहिलो यो वेदेषु न एष व्योम्न्यात्मा प्रतिष्ठितः मुण्ड. २।२।७ ___ स्वधर्मातिक्रमणाश्रमी...
मैत्रा.४३ एष वै यज्ञेयज्ञोऽहन्यहदेवेषुदेवोऽध्यूहः १ ऐत. ३।४।१
एष ह यन्निदं सर्व पुनाति छां.उ. ४१६.१ (एवमेव) एष सम्प्रसादोऽस्माच्छरी
एष ह वा अग्नेयोनियः प्राणः जावा.४ रात्समुत्थाय परं ज्योतिरुपसम्पद्य
एष शुक्ल एप नील एष पीस स्वेन रूपेणाभिनिष्पद्यते छान्दो.८।१२।३ एप लोहितः..
छान्दो . ८।५।१ एषसर्वशएषसर्वान्तर्यानी [ग.शो. ११४+रामो. २।४ । एष ह वा अश्वमेधं वेद
बृह. १।२।७ एष सर्वज्ञ एष सर्वेश्वरः
सुबालो. ५/१५ एष ह वा अश्वमेधः, य एष तपति वृह. १२२१७ एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः
एष ह वा उदक्प्रवणो यज्ञः छांदो. ४।१०९ सर्वस्य, प्रभवाप्ययोहिभूतानाम्
एष ह वै तत्सर्व वक्ष्यतीति ते ह नि. पू. ४२
नृसिंहो. १२५ समित्पाणयो भमवन्तं पिप्पलादएष सर्वभूतान्तरात्मा मुण्ड. २।१।४ . मुपसन्नाः
प्रश्नो. १११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org