________________
नमो -
नमो रुचाय ब्राह्मये [चियु. १३१२ [ वा. सं. ३१।२० + नमो रुद्राय विष्णवे मृत्युमें पाहि नमो वयं ब्रह्मिष्ठाय कुर्मः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते ( महते ) करोमि नमो वास्तु शृणुत हवं मे नमो वाऽन्तराय दिशे, याश्च देवता एतस्यां प्रतिवसन्ति ताभ्यश्च नमः सहचै. २४
नमो विज्ञानरूपाय परमानन्दरूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः नमो वायवेऽन्तरिक्षक्षिते लोक क्षिते लोकं... लोक एवास्मि ॐ नमो विश्वरूपाय विश्वस्थित्यन्त हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः मो वेदादिरूपाय ङ्काराय नमो नमः । रमाधराय रामाय
श्रीरामायात्ममूर्त
उपनिषद्वाक्यमहाकोशः
न यतेर्देवपूजनोत्सव दर्शनम् न यतेर्देवपूजा नोत्सव दर्शनं तीर्थयात्रावृत्तिः
तै. मा. ३।१३१२
महाना. १६।९ बृह. ३।११२
Jain Education International
सहवे. १६ चित्त्यु. १४ ३
गो. पू. ४/५
छांदो. २२४१९
गो. पू. ४/४
नमो वोsस्तु भगवनेऽस्मिन्धान्नि केन वः सपर्यामेति
नमो व्रातपतये नमो गणपतये... वरदमूर्तये नमोनमः नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे । यस्य वाक्यामृतैर्हन्ति.. नमोऽस्तु ते देववर प्रसीद नमोऽस्तु ते सर्व एव सर्व
नमोस्तु मम कोपाय स्वाश्रयज्वालिने.. याज्ञव. २४
महाना. १०।१९
रा. पू. ४/१३
सहबै.११
गणप. १०
नमो हिरण्यबाहवे हिरण्यवर्णाय नम्यन्ते स्मैकामाः, वझेत्युपासीत । ब्रह्मवान्भवति
न म्रिये न च जीवामि . अहं न किञ्चि
चिदिति मत्वा धीरो न शोचति अ. पू. ५/९१ न म्लेच्छमूर्ख पतितैः .. १ ... क्षुद्रैः सहन संवत्
अमन. २/९
भ.गी. ११।३१
भ.गी. ११:४०
तैत्ति. ३|१०|४
शिवो. ७१८५
१. मं. सो. २/५९
ना. प. ५/६
न यतेः किञ्चित्कर्तव्यमस्ति, अस्ति चेत्सांकर्यम् । तस्मान्मननादौ सन्यासिनामधिकारः ( अथ ) न ययश्रात्य मन्ताश्रोताऽस्प्रष्टा... भवति
नयनात्तमः स व हरः
न रोगं
नयुक्तं दर्शनं गत्वाकालस्यानियमागतौ
न येषु जिह्ममनृतं न माया च न योगशास्त्रप्रवृत्तिः ... नेतरशास्त्रप्रवृत्तिर्यतेर स्ति
न योत्स्य इति गोविंदं
न योत्स्य इति मन्यसे
/ नरके नियतं वासः
नरके यानि दुःखानि... प्राप्यन्ते नारके राजंस्तेषां सङ्ख्या नविद्यते
न रक्तं न रक्तं न रक्तम् न रक्तमुल्बणं वस्त्रं धारयेत् नरशृङ्गेण नष्टचेत्कञ्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा
न रश्मयः प्रादुर्भवन्ति
न रसं नव गन्धाख्यमप्रमेयमनूपमम् [म. पू. ५/७३+ न रसायनपानेन न लक्ष्म्यालिङ्गितेन च । न तथा सुखमामोति शमेनान्तर्यथा जनः नराणां च नराधिपम् नरान्पशून्मृगान्नागान्हयान्गोत्रजा
For Private & Personal Use Only
३२३
ना. प. ९८
मैत्रा. ६।१५
ग. शो. ३१४
म. शां. ३४ प्रश्नो. १।१६
१ सं. सो. २/५९
भ.गी. २/९
भ.गी. १८/५९
भ. गी. ११४४
भवसं. ११६ ग. शो. २/३ शिवो. ७/५०
ते. बिं. ६।७५ ३ ऐव. ३ | ४ | ३
आ.द. ९१४
महो. ४ ३१ भ.गी. १०/२७
सूर्यान.. विलोकयतिस्म.. (ब्रह्मा) ग. शो. ३१६
न रात्रौ न च मध्याह्ने सन्ध्ययोनैव पर्यटन (पर्यटेत खदा योगी वीक्षयन्वसुधातलम् )
ना, प. ४/१९
न रूपं न नाम न गुणं न प्राप्यं गणेशं मन्यन्ते ग. शो. २/३ न रूपं विजिज्ञासीत रूपविदं विद्यात् कौ. व. ३३८ न रोगं नोत दुःखता ५ सर्व ६ पश्यः पश्यति
छांदो. ७/२६।२
www.jainelibrary.org